UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9210
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1)
Par.?
āvantyaṃ bhīmasenena bhakṣayanti nipātitam / (1.2)
Par.?
gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat // (1.3)
Par.?
taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana / (2.1)
Par.?
śayānaṃ vīraśayane rudhireṇa samukṣitam // (2.2)
Par.?
taṃ sṛgālāśca kaṅkāśca kravyādāśca pṛthagvidhāḥ / (3.1)
Par.?
tena tena vikarṣanti paśya kālasya paryayam // (3.2)
Par.?
śayānaṃ vīraśayane vīram ākrandasāriṇam / (4.1)
Par.?
āvantyam abhito nāryo rudatyaḥ paryupāsate // (4.2)
Par.?
prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam / (5.1)
Par.?
prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam // (5.2)
Par.?
atīva mukhavarṇo 'sya nihatasyāpi śobhate / (6.1)
Par.?
somasyevābhipūrṇasya paurṇamāsyāṃ samudyataḥ // (6.2)
Par.?
putraśokābhitaptena pratijñāṃ parirakṣatā / (7.1)
Par.?
pākaśāsaninā saṃkhye vārddhakṣatrir nipātitaḥ // (7.2)
Par.?
ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā / (8.1)
Par.?
satyaṃ cikīrṣatā paśya hatam enaṃ jayadratham // (8.2)
Par.?
sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam / (9.1)
Par.?
bhakṣayanti śivā gṛdhrā janārdana jayadratham // (9.2)
Par.?
saṃrakṣyamāṇaṃ bhāryābhir anuraktābhir acyuta / (10.1)
Par.?
bhaṣanto vyapakarṣanti gahanaṃ nimnam antikāt // (10.2)
Par.?
tam etāḥ paryupāsante rakṣamāṇā mahābhujam / (11.1)
Par.?
sindhusauvīragāndhārakāmbojayavanastriyaḥ // (11.2)
Par.?
yadā kṛṣṇām upādāya prādravat kekayaiḥ saha / (12.1)
Par.?
tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ // (12.2)
Par.?
duḥśalāṃ mānayadbhistu yadā mukto jayadrathaḥ / (13.1)
Par.?
katham adya na tāṃ kṛṣṇa mānayanti sma te punaḥ // (13.2)
Par.?
saiṣā mama sutā bālā vilapantī suduḥkhitā / (14.1)
Par.?
pramāpayati cātmānam ākrośati ca pāṇḍavān // (14.2)
Par.?
kiṃ nu duḥkhataraṃ kṛṣṇa paraṃ mama bhaviṣyati / (15.1)
Par.?
yat sutā vidhavā bālā snuṣāśca nihateśvarāḥ // (15.2)
Par.?
aho dhig duḥśalāṃ paśya vītaśokabhayām iva / (16.1)
Par.?
śiro bhartur anāsādya dhāvamānām itastataḥ // (16.2)
Par.?
vārayāmāsa yaḥ sarvān pāṇḍavān putragṛddhinaḥ / (17.1)
Par.?
sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ // (17.2)
Par.?
taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam / (18.1) Par.?
parivārya rudantyetāḥ striyaścandropamānanāḥ // (18.2)
Par.?
Duration=0.058623075485229 secs.