Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 8, 15.1 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam /
MBh, 1, 9, 3.3 yadi pīnāyataśroṇī padmapattranibhekṣaṇā /
MBh, 1, 23, 1.5 indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam /
MBh, 1, 25, 24.1 ṣaḍ ucchrito yojanāni gajastad dviguṇāyataḥ /
MBh, 1, 25, 32.1 yaiṣā mama mahāśākhā śatayojanam āyatā /
MBh, 1, 57, 20.11 dvātriṃśatkiṣkur āyatā /
MBh, 1, 61, 96.2 padmāyatākṣī suśroṇī asitāyatamūrdhajā //
MBh, 1, 61, 96.2 padmāyatākṣī suśroṇī asitāyatamūrdhajā //
MBh, 1, 63, 14.2 nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam /
MBh, 1, 65, 3.5 sā tam āyatapadmākṣaṃ vyūḍhoraskaṃ susaṃhitam /
MBh, 1, 65, 13.12 bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi /
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 84, 14.1 tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāyatām /
MBh, 1, 93, 14.4 aṣṭāyataśirogrīvāṃ pṛthustāṃ samapadyata //
MBh, 1, 114, 49.2 nanṛtur vai mahābhāgā jaguścāyatalocanāḥ //
MBh, 1, 114, 54.3 urvaśyekādaśītyetā jagur āyatalocanāḥ //
MBh, 1, 160, 9.1 suvibhaktānavadyāṅgī svasitāyatalocanā /
MBh, 1, 160, 23.2 dadarśāsadṛśīṃ loke kanyām āyatalocanām //
MBh, 1, 160, 39.1 tato lālapyamānasya pārthivasyāyatekṣaṇā /
MBh, 1, 161, 2.2 punaḥ pīnāyataśroṇī darśayāmāsa taṃ nṛpam //
MBh, 1, 161, 9.2 sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane //
MBh, 1, 165, 12.4 śubhānyetāni dhenūnām āyatāni pracakṣate /
MBh, 1, 165, 12.5 pṛthubhiḥ pañcabhī raṅgaiḥ samāvṛttāṃ ṣaḍāyatām /
MBh, 1, 165, 12.8 maṇḍūkasyaivam ucchūne [... au2 Zeichenjh] yasyāḥ ṣaḍāyatām //
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 14.2 puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām /
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat //
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 1, 185, 2.1 yo 'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ /
MBh, 1, 192, 2.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā /
MBh, 1, 212, 1.218 saptayojanavistāra āyato daśayojanam /
MBh, 1, 213, 21.13 arhate puruṣendrāya pārthāyāyatalocanām /
MBh, 2, 3, 19.2 daśa kiṣkusahasrāṇi samantād āyatābhavat //
MBh, 2, 3, 22.2 āyatā vipulā ślakṣṇā vipāpmā vigataklamā //
MBh, 2, 6, 15.1 kiṃdravyāstāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ /
MBh, 2, 7, 2.1 vistīrṇā yojanaśataṃ śatam adhyardham āyatā /
MBh, 2, 10, 1.2 sabhā vaiśravaṇī rājañ śatayojanam āyatā /
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 39, 10.1 tasya padmapratīkāśe svabhāvāyatavistṛte /
MBh, 2, 51, 17.2 sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ //
MBh, 2, 60, 20.2 kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi //
MBh, 2, 62, 35.1 paśyadhvam āyatau vṛttau bhujau me parighāviva /
MBh, 2, 71, 6.1 kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā /
MBh, 3, 44, 24.1 parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau /
MBh, 3, 50, 12.3 atīva rūpasampannā śrīr ivāyatalocanā //
MBh, 3, 54, 26.1 vilajjamānā vastrānte jagrāhāyatalocanā /
MBh, 3, 60, 26.1 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām /
MBh, 3, 65, 20.1 imām asitakeśāntāṃ śatapattrāyatekṣaṇām /
MBh, 3, 75, 20.2 parītā tena duḥkhena niśaśvāsāyatekṣaṇā //
MBh, 3, 80, 115.1 ardhayojanavistārāṃ pañcayojanam āyatām /
MBh, 3, 95, 9.2 samutsasarja rambhorūr vasanānyāyatekṣaṇā //
MBh, 3, 95, 10.2 samānavratacaryā ca babhūvāyatalocanā //
MBh, 3, 112, 1.3 suvarṇavarṇaḥ kamalāyatākṣaḥ sutaḥ surāṇām iva śobhamānaḥ //
MBh, 3, 117, 12.2 daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate //
MBh, 3, 118, 10.1 sa tatra tām agryadhanurdharasya vedīṃ dadarśāyatapīnabāhuḥ /
MBh, 3, 124, 21.1 catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam /
MBh, 3, 124, 22.1 bāhū parvatasaṃkāśāvāyatāvayutaṃ samau /
MBh, 3, 141, 5.2 sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa //
MBh, 3, 144, 13.2 iti drupadarājena pitrā dattāyatekṣaṇā //
MBh, 3, 147, 12.1 rāmapatnīkṛte yena śatayojanam āyataḥ /
MBh, 3, 185, 17.1 dviyojanāyatā vāpī vistṛtā cāpi yojanam /
MBh, 3, 193, 15.2 bahuyojanavistīrṇo bahuyojanam āyataḥ //
MBh, 3, 194, 14.2 bahuyojanavistīrṇe bahuyojanam āyate //
MBh, 3, 249, 6.3 trigartarājaḥ kamalāyatākṣi kṣemaṃkaro nāma sa eṣa vīraḥ //
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 3, 254, 7.1 ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇas tanur āyatākṣaḥ /
MBh, 3, 266, 38.1 praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām /
MBh, 3, 267, 44.2 daśayojanavistāram āyataṃ śatayojanam //
MBh, 3, 292, 19.1 padmāyataviśālākṣaṃ padmatāmratalojjvalam /
MBh, 4, 5, 8.6 skandhe kṛtvā varārohāṃ bālām āyatalocanām /
MBh, 4, 8, 24.1 yaṃ hi tvam anavadyāṅgi naram āyatalocane /
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 21, 21.2 anucintayataścāpi tām evāyatalocanām //
MBh, 4, 38, 8.1 suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam /
MBh, 4, 53, 41.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 4, 53, 59.1 tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam /
MBh, 4, 60, 2.2 ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye //
MBh, 5, 14, 7.2 śatayojanavistīrṇaṃ tāvad evāyataṃ śubham //
MBh, 5, 36, 57.1 tantavo 'pyāyatā nityaṃ tantavo bahulāḥ samāḥ /
MBh, 5, 64, 11.2 provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃl lohitāntāyatākṣaḥ //
MBh, 5, 80, 2.1 sutā drupadarājasya svasitāyatamūrdhajā /
MBh, 5, 80, 42.1 ityuktvā bāṣpasannena kaṇṭhenāyatalocanā /
MBh, 5, 80, 43.1 stanau pīnāyataśroṇī sahitāvabhivarṣatī /
MBh, 5, 114, 6.2 araṇīva hutāśānāṃ yonir āyatalocanā //
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 6, 7, 2.3 prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ /
MBh, 6, 7, 7.2 prāgāyato mahārāja mālyavānnāma parvataḥ //
MBh, 6, 12, 14.2 prāgāyato mahārāja malayo nāma parvataḥ /
MBh, 6, 45, 11.1 pūrṇāyatavisṛṣṭena samyak praṇihitena ca /
MBh, 6, 45, 32.1 pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca /
MBh, 6, 50, 68.1 kruddhaśca cāpam āyamya balavad balināṃ varaḥ /
MBh, 6, 72, 3.2 laghuvṛttāyataprāyaṃ sāragātram anāmayam //
MBh, 6, 88, 32.1 pūrṇāyatavisṛṣṭena samyak praṇihitena ca /
MBh, 6, 88, 37.1 pūrṇāyatavisṛṣṭena pītena niśitena ca /
MBh, 6, 91, 68.1 pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā /
MBh, 6, 98, 10.1 trigartarāḍ api kruddho bhṛśam āyamya kārmukam /
MBh, 7, 27, 16.2 kṛte kṣatravināśāya dhanur āyacchad arjunaḥ //
MBh, 7, 40, 4.1 tasyābhimanyur āyamya smayann ekena patriṇā /
MBh, 7, 44, 21.2 gāndharvam astram āyacchad rathamāyāṃ ca yojayat //
MBh, 7, 67, 5.1 teṣām āyacchatāṃ saṃkhye parasparam ajihmagaiḥ /
MBh, 7, 74, 8.1 vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ /
MBh, 7, 80, 31.1 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ /
MBh, 7, 82, 16.1 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata /
MBh, 7, 89, 3.2 laghuvṛttāyataprāṇaṃ sāragātram anāmayam //
MBh, 7, 95, 37.1 supūrṇāyatamuktaistān avyavacchinnapiṇḍitaiḥ /
MBh, 7, 108, 30.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 109, 2.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 7, 131, 74.1 sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam /
MBh, 7, 144, 2.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 146, 15.1 tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ /
MBh, 7, 148, 3.2 punaḥ pūrṇāyatotsṛṣṭair vivyadhāte parasparam //
MBh, 7, 150, 24.1 tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 152, 38.1 atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ /
MBh, 7, 154, 4.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ //
MBh, 7, 155, 17.1 gāṇḍīvam āyamya bhavāṃścakraṃ vāhaṃ sudarśanam /
MBh, 7, 161, 46.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃstava vāhinīm //
MBh, 7, 164, 36.1 tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam /
MBh, 7, 172, 59.1 pinākinaṃ vajriṇaṃ dīptaśūlaṃ paraśvadhiṃ gadinaṃ svāyatāsim /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 35.1 tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ /
MBh, 8, 11, 20.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 8, 12, 5.1 suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān /
MBh, 8, 15, 42.1 śiraś ca tat pūrṇaśaśiprabhānanaṃ saroṣatāmrāyatanetram unnasam /
MBh, 8, 17, 25.1 añjogatibhir āyamya prayatnād dhanur uttamam /
MBh, 8, 20, 16.1 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau /
MBh, 8, 33, 54.1 viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ /
MBh, 8, 45, 12.1 tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā /
MBh, 8, 47, 4.1 tato 'parān bāṇasaṃghān anekān ākarṇapūrṇāyatavipramuktān /
MBh, 8, 50, 32.1 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam /
MBh, 8, 66, 26.2 nārācam āśīviṣatulyavegam ākarṇapūrṇāyatam utsasarja //
MBh, 9, 5, 9.2 puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam //
MBh, 9, 9, 19.1 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam /
MBh, 9, 16, 12.1 ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ /
MBh, 9, 20, 17.1 tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ /
MBh, 9, 25, 23.1 tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ /
MBh, 10, 6, 5.1 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ /
MBh, 10, 10, 21.2 ye sehur āttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt //
MBh, 11, 17, 28.1 svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā /
MBh, 11, 25, 8.1 āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana /
MBh, 12, 14, 2.1 mahābhijanasampannā śrīmatyāyatalocanā /
MBh, 12, 29, 85.1 hairaṇyān yojanotsedhān āyatān daśayojanam /
MBh, 12, 29, 110.1 sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām /
MBh, 12, 99, 18.1 cāpavegāyatastīkṣṇaḥ parakāyāvadāraṇaḥ /
MBh, 12, 120, 22.2 sarvāṃstān anuvarteta svarāṃstantrīr ivāyatā //
MBh, 12, 120, 24.1 vyavasāyaṃ samādhāya sūryo raśmim ivāyatām /
MBh, 12, 149, 26.1 tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam /
MBh, 12, 150, 30.1 eṣa ceṣṭayate samyak prāṇinaḥ samyag āyataḥ /
MBh, 12, 150, 30.2 asamyag āyato bhūyaśceṣṭate vikṛto nṛṣu //
MBh, 12, 250, 1.2 vinīya duḥkham abalā sā tvatīvāyatekṣaṇā /
MBh, 13, 106, 32.1 niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām /
MBh, 13, 127, 31.2 haraṃ praṇamya śirasā dadarśāyatalocanā //
MBh, 14, 20, 17.1 prāṇān āyamyate yena tam udānaṃ pracakṣate /
MBh, 14, 45, 7.1 kriyākāraṇasaṃyuktaṃ rāgavistāram āyatam /
MBh, 14, 57, 36.2 pañcayojanavistāram āyataṃ śatayojanam //
MBh, 15, 23, 9.1 iyaṃ ca bṛhatī śyāmā śrīmatyāyatalocanā /
MBh, 15, 32, 5.2 pracaṇḍaghoṇaḥ pṛthudīrghanetras tāmrāyatāsyaḥ kururāja eṣaḥ //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 15, 32, 13.2 bhāryā matā mādravatīsutasya jyeṣṭhasya seyaṃ kamalāyatākṣī //
MBh, 16, 9, 19.2 caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ //