Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 12.1 taddarśanāśayāyātam anekaṃ nṛkadambakam /
BKŚS, 2, 35.2 mattaṃ mahāntam āyāntaṃ mātaṅgaṃ vanacāriṇam //
BKŚS, 3, 24.2 sahasaivedam āyātaṃ parun mātaṅgapakṣaṇam //
BKŚS, 3, 34.2 ahaṃ tvāṃ draṣṭum āyātā tvam apy eṣa palāyase //
BKŚS, 3, 49.1 tātasya viyatāyātaḥ kadācid atha mārutaḥ /
BKŚS, 3, 82.2 āyāntīm eva jānīhi putravārttāṃ śivām iti //
BKŚS, 3, 99.1 ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ /
BKŚS, 3, 101.2 ārād āyādvimānānāṃ divo vṛndam adṛśyata //
BKŚS, 4, 28.1 atha vijñāpayāmāsa yātāyātā yaśodharā /
BKŚS, 4, 34.2 vimuktaḥ punar āyāyān mamāvaidhavyalakṣaṇaiḥ //
BKŚS, 4, 59.1 sābravīt sahasāyātabhartṛkāritasaṃbhramā /
BKŚS, 4, 117.2 gṛham asmākam āyātaḥ kṛtātithyo dadarśa mām //
BKŚS, 5, 38.2 rājarājasutaḥ krīḍann āyātaḥ saha bālakaiḥ //
BKŚS, 5, 137.1 iti bhogavatīṃ dṛṣṭvā so 'ham āyāmi saṃprati /
BKŚS, 5, 151.2 kvaṇadghoṣavatīpāṇir āyāti sma tapovanam //
BKŚS, 5, 192.2 dolām āruhya nabhasā muhur āyāta yāta ca //
BKŚS, 7, 48.1 tataś cārabhya divasāt sāyam āyātavān ayam /
BKŚS, 8, 48.2 tūṇam āyāti tasyaiva vitta taṃ cakravartinam //
BKŚS, 9, 73.2 punaḥsaṃdarśanāyātas tāta prasthīyatām iti //
BKŚS, 10, 124.2 rathādiyānavidyāsu niṣṭhāyātas tapantakaḥ //
BKŚS, 10, 133.2 yadāparā tadāyātā rūpiṇī rūpadevatā //
BKŚS, 10, 134.1 sābravīt kaṣṭam āyātam ito guru guror vacaḥ /
BKŚS, 10, 216.2 svāminyā vayam āyāte kasmin nābhyantarīkṛtāḥ //
BKŚS, 11, 30.2 āyāty abhimukhī yaiva saiva yāti parāṅmukhī //
BKŚS, 11, 63.2 iyam āyāti te paścād yātu tāvad bhavān iti //
BKŚS, 11, 98.1 so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām /
BKŚS, 11, 99.1 sa kālas tāvad āyātu svāminī yad viśaṅkitā /
BKŚS, 12, 3.2 kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum //
BKŚS, 14, 35.1 bhrātur antikam āyātā sāvegā vegavatyapi /
BKŚS, 14, 54.2 tyaktavairaiḥ sahāyāti nūnaṃ ko 'pīndrajālikaḥ //
BKŚS, 15, 34.2 anayaṃ kṣaṇasaṃkṣiptām āyātām api yāminīm //
BKŚS, 16, 51.1 kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt /
BKŚS, 17, 53.2 yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata //
BKŚS, 18, 100.2 anya evāyam āyātaḥ kuṭumbabharadāruṇam //
BKŚS, 18, 192.1 tatra māṃ rathyayāyāntaṃ kaścid dṛṣṭvā kuṭumbikaḥ /
BKŚS, 18, 405.1 ye me śoṇitam āyānti gṛhītvā dakṣiṇāpathāt /
BKŚS, 18, 453.2 chāgān vikretum āyānti kirātāḥ parito diśaḥ //
BKŚS, 18, 652.2 vadhūḥ samudradinnāpi yathāyātā tathā śṛṇu //
BKŚS, 19, 28.2 sā ca yātreyam āyātā ramyāmṛtabhujām api //
BKŚS, 19, 47.2 purastād aham āyāmi saha nāgarakair iti //
BKŚS, 19, 146.2 sasahāyāham āyātā yāta viśramyatām iti //
BKŚS, 19, 154.1 tasyām uktveti yātāyām āyātā bakulādayaḥ /
BKŚS, 19, 171.2 yathā cāham ihāyātas tathāśrotuṃ prasīdata //
BKŚS, 19, 194.2 idaṃ ca puram āyātā yathā yūyaṃ tathā vayam //
BKŚS, 19, 195.2 na hi śrīḥ svayam āyāntī kālātikramam arhati //
BKŚS, 20, 5.2 dṛṣṭvā svāminam āyāmi tat kṣaṇaṃ kṣamyatām iti //
BKŚS, 20, 137.2 gacchāmi sma vimānāni paśyann āyānti yānti ca //
BKŚS, 20, 244.2 devas te gṛham āyātaḥ sa bhaktyārādhyatām iti //
BKŚS, 20, 269.2 gacchan puruṣam adrākṣaṃ grāmād āyāntam antike //
BKŚS, 20, 365.2 ayam āyāti te bhrātā sumuhūrtam udīkṣyatām //
BKŚS, 22, 77.1 abravīc cāyam āyātas tāmraliptyāḥ sa dārakaḥ /
BKŚS, 22, 117.1 śūlair āyāsyamānasya labdhanidrasya cāntare /
BKŚS, 22, 292.2 mama kāpāliko mitraṃ yāvad āyāty asāv iti //
BKŚS, 23, 71.2 bhūtalaṃ yūyam āyātāḥ kiṃnimittaṃ tripiṣṭapāt //
BKŚS, 23, 89.1 tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau /
BKŚS, 24, 3.1 kavibhis tair anātmajñair buddhir āyāsyate vṛthā /
BKŚS, 24, 33.2 ayam āyāta ity ākhyan nāgarāḥ priyadarśanam //
BKŚS, 26, 2.1 ekadā punar āyātas tayānuṣṭhitasatkriyaḥ /
BKŚS, 26, 2.2 vipaṇer gṛham āyātam apaśyaṃ priyadarśanam //
BKŚS, 27, 52.1 avanter aham āyātaḥ saha bhrātrā kanīyasā /