Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 25.3 āruhyairāvataṃ brahman prayayāv amarāvatīm //
ViPur, 1, 11, 4.2 dṛṣṭvottamaṃ dhruvaś cakre tam āroḍhuṃ manoratham //
ViPur, 1, 11, 6.2 svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt //
ViPur, 1, 14, 46.1 patatrirājam ārūḍham avalokya pracetasaḥ /
ViPur, 2, 13, 49.1 sa rājā śibikārūḍho gantuṃ kṛtamatirdvija /
ViPur, 2, 13, 90.1 vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
ViPur, 2, 16, 12.2 ityuktaḥ sahasāruhya nidāghaḥ prāha tamṛbhum /
ViPur, 3, 12, 5.2 na duṣṭayānamārohet kūlacchāyāṃ na saṃśrayet //
ViPur, 3, 12, 8.2 pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ //
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 86.2 ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ //
ViPur, 4, 4, 29.1 tadambhasā ca saṃspṛṣṭeṣvasthibhasmasu ete ca svargam ārokṣyanti //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 13, 18.1 sa cāpi tasmai tad dattvā dīdhitipatir viyati svadhiṣṇyam āruroha //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 4, 13, 90.1 śatadhanur apy atulavegāṃ śatayojanavāhinīṃ vaḍavām āruhyāpakrāntaḥ //
ViPur, 5, 6, 7.1 yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ /
ViPur, 5, 7, 44.2 āruhyābhugnaśirasi prananartoruvikramaḥ //
ViPur, 5, 11, 5.1 ahamapyadriśṛṅgābhaṃ tuṅgamāruhya vāraṇam /
ViPur, 5, 12, 25.3 āruhyairāvataṃ nāgaṃ punareva divaṃ yayau //
ViPur, 5, 13, 45.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
ViPur, 5, 15, 6.1 yāvanna balamārūḍhau rāmakṛṣṇau subālakau /
ViPur, 5, 15, 13.3 itaḥ syandanamāruhya gamyatāṃ nandagokulam //
ViPur, 5, 15, 24.1 tathetyuktvā ca rājānaṃ ratham āruhya śobhanam /
ViPur, 5, 18, 19.1 eṣaeṣa rathamāruhya mathurāṃ yāti keśavaḥ /
ViPur, 5, 18, 21.2 rathamāruhya govindastvaryatāmasya vāraṇe //
ViPur, 5, 19, 15.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
ViPur, 5, 20, 24.2 rājamañceṣu cārūḍhāḥ saha bhṛtyairmahībhṛtaḥ //
ViPur, 5, 20, 34.1 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ /
ViPur, 5, 20, 73.2 utplutyāruhya taṃ mañcaṃ kaṃsaṃ jagrāha vegataḥ //
ViPur, 5, 29, 15.1 āruhyairāvataṃ nāgaṃ śakro 'pi tridiśālayam /
ViPur, 5, 29, 35.1 āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān /
ViPur, 5, 33, 12.1 tato garuḍamāruhya smṛtamātrāgataṃ hariḥ /
ViPur, 5, 34, 13.3 garutmantamathāruhya tvaritaṃ tatpuraṃ yayau //
ViPur, 5, 37, 36.1 tataste yādavāḥ sarve rathānāruhya śīghragān /
ViPur, 5, 37, 68.3 āruhya prayayau svargaṃ lubdhakastatprasādataḥ //
ViPur, 6, 6, 20.2 ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ /
ViPur, 6, 6, 39.1 sa jagāma tato bhūyo ratham āruhya pārthivaḥ /