Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāratamañjarī
Gṛhastharatnākara
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasamañjarī
Skandapurāṇa
Spandakārikānirṇaya
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Janmamaraṇavicāra
Kokilasaṃdeśa
Nāḍīparīkṣā
Paraśurāmakalpasūtra

Buddhacarita
BCar, 2, 48.2 kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargamivārurukṣan //
BCar, 5, 9.2 jagataḥ prabhavavyayau vicinvanmanasaśca sthitimārgamālalambe //
Carakasaṃhitā
Ca, Śār., 5, 18.2 yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā //
Lalitavistara
LalVis, 14, 10.2 śvetaṃśiro viraladanta kṛśāṅgarūpo ālambya daṇḍa vrajate asukhaṃ skhalantaḥ //
Mahābhārata
MBh, 1, 43, 31.3 dhairyam ālambya vāmorūr hṛdayena pravepatā //
MBh, 1, 68, 13.74 tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā /
MBh, 1, 77, 6.4 aśokaśākhām ālambya suphullaiḥ stabakair vṛtām /
MBh, 1, 96, 53.86 yajñasenābhidhāveha pāṇim ālambya ceśvara /
MBh, 1, 127, 19.1 tato duryodhanaḥ karṇam ālambyātha kare nṛpa /
MBh, 1, 212, 1.172 mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane /
MBh, 3, 144, 4.1 ālambamānā sahitāvūrū gajakaropamau /
MBh, 3, 239, 5.2 mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya //
MBh, 5, 119, 12.2 sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ //
MBh, 5, 180, 16.2 yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava //
MBh, 6, 107, 6.2 dhairyam ālambya tejasvī jahāsa ca nanāda ca //
MBh, 7, 64, 39.1 tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati /
MBh, 7, 66, 23.2 dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ //
MBh, 7, 165, 47.1 tasya mūrdhānam ālambya gatasattvasya dehinaḥ /
MBh, 9, 62, 36.2 pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha //
MBh, 10, 8, 16.2 keśeṣvālambya pāṇibhyāṃ niṣpipeṣa mahītale //
MBh, 12, 11, 28.1 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam /
MBh, 12, 37, 33.1 yathā khadiram ālambya śilāṃ vāpyarṇavaṃ taran /
MBh, 12, 38, 2.2 dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm //
MBh, 12, 46, 2.1 caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama /
MBh, 12, 149, 103.2 kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ //
MBh, 12, 171, 37.2 yad yad ālambase kāma tat tad evānurudhyase //
MBh, 12, 176, 7.1 te 'tiṣṭhan dhyānam ālambya maunam āsthāya niścalāḥ /
MBh, 12, 261, 44.2 ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam //
MBh, 12, 285, 30.1 yathā yathā hi sadvṛttam ālambantītare janāḥ /
MBh, 12, 308, 43.2 tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 13, 111, 3.2 snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam //
MBh, 14, 78, 23.1 sa gāḍhavedano dhīmān ālambya dhanur uttamam /
Rāmāyaṇa
Rām, Ay, 95, 24.2 avātārayad ālambya nadīṃ mandākinīṃ śivām //
Rām, Ār, 57, 12.1 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram /
Rām, Ār, 57, 13.1 alaṃ vaiklavyam ālambya svasthā bhava nirutsukā /
Rām, Ār, 57, 25.1 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
Rām, Ki, 5, 13.3 hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam //
Rām, Ki, 7, 5.1 alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara /
Rām, Su, 23, 6.1 sā tvaśokasya vipulāṃ śākhām ālambya puṣpitām /
Rām, Su, 31, 2.2 drumasya śākhām ālambya tiṣṭhasi tvam aninditā //
Rām, Yu, 2, 18.1 tad alaṃ śokam ālambya krodham ālamba bhūpate /
Rām, Yu, 2, 18.1 tad alaṃ śokam ālambya krodham ālamba bhūpate /
Rām, Yu, 5, 19.2 sotkaṇṭhā kaṇṭham ālambya mokṣyatyānandajaṃ jalam //
Rām, Yu, 31, 59.1 yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa /
Rām, Yu, 32, 5.1 sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ /
Rām, Yu, 62, 9.1 kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām /
Rām, Yu, 62, 52.2 balaṃ rākṣasam ālambya vānarāḥ paryavārayan //
Saundarānanda
SaundĀ, 7, 5.2 aśokamālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca //
SaundĀ, 10, 18.2 ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ //
Amaruśataka
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 24.1 bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate /
AmaruŚ, 1, 76.1 ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 29.2 vidhyed ālambamānasya bāhubhyāṃ pārśvayoḥ sirām //
AHS, Cikitsitasthāna, 8, 4.2 ālambitaṃ paricaraiḥ sarpiṣābhyaktapāyave //
Bodhicaryāvatāra
BoCA, 3, 14.2 anarthaḥ kasyacinmā bhūn māmālambya kadācana //
BoCA, 3, 15.1 yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet /
BoCA, 9, 105.1 jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya sambhavaḥ /
BoCA, 9, 105.2 jñeyena saha cej jñānaṃ kimālambyāsya sambhavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 309.1 dhanadasyorum ālambya tasya yūthapateḥ karam /
BKŚS, 10, 142.1 tayā tv ālambite pāde pāṇibhyām abhavan mama /
BKŚS, 10, 157.1 atha vastrāntam ālambya madīyaṃ padmadevikā /
BKŚS, 15, 29.1 vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā /
BKŚS, 16, 2.1 taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram /
BKŚS, 18, 30.2 haste sasmitam ālambya saviṣāda ivāvadat //
BKŚS, 18, 78.1 mayālambitahastaṃ tvāṃ na kaścid api paśyati /
BKŚS, 18, 255.2 daivāt phalakam ālambya prāpaṃ toyanidhes taṭam //
BKŚS, 18, 306.2 nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ //
BKŚS, 18, 433.2 hastair vetralatā gāḍham ālambyārohatācalam //
BKŚS, 18, 495.2 daṇḍālambitakṛttiś ca pratyāgatyedam uktavān //
BKŚS, 18, 556.2 vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti //
BKŚS, 18, 655.2 yathā samudradinnāyāḥ pāṇir ālambitas tvayā //
BKŚS, 20, 378.1 sa tu pāpākhur ālambya saṃbhrāntavyāghravāladhim /
BKŚS, 22, 103.1 tatrālambitavān vadhvāḥ sphuraccāmīkaraṃ karam /
BKŚS, 27, 50.2 adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti //
BKŚS, 28, 62.1 tataḥ kumudikā tasyāḥ pādam ālambya niṣṭhuram /
BKŚS, 28, 63.1 tataḥ kumudikāhastam ālambyotthāya māṃ ciram /
Daśakumāracarita
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 5, 29.2 ālambatāgrakaram atra bhavo bhavānyāḥ cyotannidāghasalilāṅgulinā kareṇa //
Kir, 10, 24.2 śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe //
Kir, 13, 14.1 iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe /
Kir, 14, 28.1 raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ /
Kir, 15, 4.1 āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu /
Kir, 17, 34.2 viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ //
Kir, 17, 55.2 tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe //
Kumārasaṃbhava
KumSaṃ, 7, 58.1 prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva /
Kātyāyanasmṛti
KātySmṛ, 1, 232.3 divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ //
Kūrmapurāṇa
KūPur, 2, 11, 40.1 deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
Matsyapurāṇa
MPur, 69, 56.1 tasmāttvaṃ sattvamālambya bhīmasena vimatsaraḥ /
MPur, 150, 59.2 sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam //
MPur, 150, 139.1 kakṣāvālambya pāṇibhyāmupaviṣṭo hyadhomukhaḥ /
MPur, 154, 238.2 īṣatkopasamāviṣṭo dhairyamālambya dhūrjaṭiḥ //
MPur, 154, 514.2 pāṇinālambya vāmena śanaiḥ prāveśayacchubhām //
MPur, 174, 38.1 savyenālambya mahatīṃ sarvāsuravināśinīm /
Nāradasmṛti
NāSmṛ, 1, 2, 24.1 pūrvavādaṃ parityajya yo 'nyam ālambate punaḥ /
Bhāratamañjarī
BhāMañj, 1, 694.1 yayau duryodhanaḥ karṇaṃ līlayālambya pāṇinā /
BhāMañj, 1, 983.2 babandha dhṛtimālambya sthitiṃ sthitimatāṃ varaḥ //
BhāMañj, 1, 1294.1 muhūrtaṃ maunamālambya nirvikārānano hariḥ /
BhāMañj, 7, 252.2 vilalāpa muhuḥ kaṇṭhe snuṣāmālambya mūrchitām //
BhāMañj, 13, 5.2 mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi //
BhāMañj, 13, 214.2 vimalaṃ dhyānamālambya vismayaṃ vidadhāsi naḥ //
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 10.0 rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ //
Kathāsaritsāgara
KSS, 4, 2, 100.2 tatprītipratyayāt tasthau dhṛtim ālambya matpitā //
KSS, 5, 2, 5.2 dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ //
Kālikāpurāṇa
KālPur, 53, 31.2 gātreṇa ratnasaṃstambhaṃ samyagālambya saṃsthitām //
Narmamālā
KṣNarm, 1, 50.2 utthāya harṣādālambya pāṇau pārśve nyaveśayat //
Rasamañjarī
RMañj, 10, 28.1 sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ /
Skandapurāṇa
SkPur, 13, 108.2 kāminya iva kāntānāṃ kaṇṭhālambitamūrtayaḥ //
SkPur, 20, 20.2 prasādaṃ paramālambya varado bhava viśvakṛt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 5.2 ālambya saṃvidaṃ yasmāt saṃvedyaṃ na svabhāvataḥ /
Āryāsaptaśatī
Āsapt, 2, 8.1 andhatvam andhasamaye badhiratvaṃ badhirakāla ālambya /
Āsapt, 2, 58.2 khalam api tudanti meḍhībhūtaṃ madhyastham ālambya //
Āsapt, 2, 272.1 dayitaprahitāṃ dūtīm ālambya kareṇa tamasi gacchantī /
Āsapt, 2, 348.1 prapadālambitabhūmiś cumbantī prītibhītimadhurākṣī /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 6.0 ālambya jñānaśaktiṃ ca tatsthaṃ caivāsanaṃ labhet //
Śyainikaśāstra
Śyainikaśāstra, 3, 58.1 mṛgādyapekṣāmālambya līno yatraika eva vā /
Janmamaraṇavicāra
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Kokilasaṃdeśa
KokSam, 1, 63.1 muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 10.1 laghu vāmena hastena cālambyāturakūrparam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //