Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 1, 16, 7.2 ujjahāra balād brahman savanaṃ savanaukasam /
MBh, 1, 57, 49.3 ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam //
MBh, 1, 73, 22.3 gṛhītvā dakṣiṇe pāṇāvujjahāra tato 'vaṭāt //
MBh, 1, 132, 5.1 saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara /
MBh, 1, 188, 22.35 annād uddhṛtya taccānnam upāyuṅktāviśaṅkitā /
MBh, 1, 192, 7.190 sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī /
MBh, 3, 3, 6.1 gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ /
MBh, 3, 3, 11.2 tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ //
MBh, 3, 30, 37.2 kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat //
MBh, 3, 65, 12.1 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām /
MBh, 3, 65, 15.2 dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
MBh, 3, 81, 34.2 svavaṃśam uddhared rājan snātvā vai vaṃśamūlake //
MBh, 3, 81, 36.2 lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā //
MBh, 3, 81, 37.2 snātvā tīrthavare rājaṃllokān uddharate svakān /
MBh, 3, 81, 153.2 gāṇapatyam avāpnoti kulaṃ coddharate svakam //
MBh, 3, 134, 25.3 tāṃ medhayā vācam athojjahāra yathā vācam avacinvanti santaḥ //
MBh, 3, 147, 18.2 noddhartum aśakad bhīmo dorbhyām api mahābalaḥ //
MBh, 3, 173, 10.1 saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ narādhamaṃ taṃ sukham uddharema /
MBh, 3, 185, 15.1 uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ /
MBh, 3, 185, 22.1 uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam /
MBh, 3, 238, 19.2 cetayāno hi ko jīvet kṛcchrācchatrubhir uddhṛtaḥ //
MBh, 4, 21, 28.2 taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara //
MBh, 4, 22, 2.2 tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam //
MBh, 5, 29, 35.3 yena kṛcchrāt pāṇḍavān ujjahāra tathātmānaṃ naur iva sāgaraughāt //
MBh, 5, 31, 9.2 bhavatā śaṃtanor vaṃśo nimagnaḥ punar uddhṛtaḥ //
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 5, 45, 10.1 pūrṇāt pūrṇānyuddharanti pūrṇāt pūrṇāni cakrire /
MBh, 5, 47, 20.1 upāsaṅgād uddharan dakṣiṇena paraḥśatānnakulaścitrayodhī /
MBh, 5, 51, 14.2 uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ //
MBh, 5, 80, 36.1 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ /
MBh, 5, 100, 12.1 uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale /
MBh, 5, 122, 56.1 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 5, 130, 30.1 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara /
MBh, 5, 135, 5.1 pitryam aṃśaṃ pranaṣṭaṃ ca punar apyuddhariṣyati /
MBh, 5, 146, 18.2 pranaṣṭaḥ kauravo vaṃśastvayāyaṃ punar uddhṛtaḥ //
MBh, 5, 176, 27.3 śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho //
MBh, 5, 190, 23.2 eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava //
MBh, 5, 191, 15.2 vañcito 'smīti manvāno māṃ kiloddhartum icchati //
MBh, 6, BhaGī 6, 5.1 uddharedātmanātmānaṃ nātmānamavasādayet /
MBh, 6, 80, 27.1 cekitānastataḥ khaḍgaṃ kośād uddhṛtya bhārata /
MBh, 6, 86, 35.1 prāsān uddhṛtya sarvāṃśca svaśarīrād ariṃdamaḥ /
MBh, 7, 31, 67.2 nimajjamānaṃ rādheyam ujjahruḥ sātyakārṇavāt //
MBh, 7, 65, 24.1 na saṃdadhanna cāpyasyanna vimuñcanna coddharan /
MBh, 7, 75, 15.1 śalyān uddhṛtya pāṇibhyāṃ parimṛjya ca tān hayān /
MBh, 7, 134, 2.3 eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate //
MBh, 8, 7, 26.2 uddhṛtaś ca bhavecchalyo mama dvādaśavārṣikaḥ /
MBh, 8, 30, 69.1 nimajjamānam uddhṛtya kaścid rājā niśācaram /
MBh, 9, 9, 5.2 dadhāraiko raṇe śalyo velevoddhṛtam arṇavam //
MBh, 9, 32, 31.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 55, 17.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 10, 12, 23.2 uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ /
MBh, 11, 3, 11.1 avatāryamāṇam āpākād uddhṛtaṃ vāpi bhārata /
MBh, 11, 25, 11.2 uddharantyasukhāviṣṭā mūrchamānāḥ punaḥ punaḥ //
MBh, 12, 67, 13.2 yadāsya uddharantyanye tadā rājānam icchati //
MBh, 12, 69, 18.2 aśakyarūpaścoddhartum upekṣyastādṛśo bhavet //
MBh, 12, 82, 19.2 jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca //
MBh, 12, 82, 20.3 yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca //
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 136, 5.2 bahavo 'pyekam uddhartuṃ yatante pūrvatāpitāḥ //
MBh, 12, 136, 49.2 ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte //
MBh, 12, 137, 96.1 baliṣaḍbhāgam uddhṛtya baliṃ tam upayojayet /
MBh, 12, 138, 38.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
MBh, 12, 139, 92.2 sarvopāyair upāyajño dīnam ātmānam uddharet //
MBh, 12, 173, 12.2 apāṇitvād vayaṃ brahman kaṇṭakānnoddharāmahe //
MBh, 12, 173, 13.2 uddharanti kṛmīn aṅgād daśamānān kaṣanti ca //
MBh, 12, 186, 19.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
MBh, 12, 238, 14.2 daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam //
MBh, 12, 253, 10.1 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt /
MBh, 12, 306, 32.2 manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam //
MBh, 12, 315, 39.2 uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ //
MBh, 12, 316, 31.1 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān /
MBh, 12, 318, 2.2 jarāmaraṇarogebhyaḥ priyam ātmānam uddharet //
MBh, 12, 322, 42.2 tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam //
MBh, 12, 326, 114.2 yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ //
MBh, 12, 326, 115.1 surāsurair yathā rājannirmathyāmṛtam uddhṛtam /
MBh, 12, 326, 115.2 evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam //
MBh, 12, 333, 11.3 govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ //
MBh, 13, 17, 13.2 tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam //
MBh, 13, 17, 14.2 ghṛtāt sāraṃ yathā maṇḍastathaitat sāram uddhṛtam //
MBh, 13, 27, 89.1 madhupravāhā ghṛtarāgoddhṛtābhir mahormibhiḥ śobhitā brāhmaṇaiśca /
MBh, 13, 51, 39.2 divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha //
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 148, 24.1 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet /
MBh, 14, 46, 34.2 upaspṛśed uddhṛtābhir adbhiśca puruṣaḥ sadā //
MBh, 14, 91, 3.1 uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ /