Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 15.1 mahatāṃ śvavāyasaprabhṛtyupahatānāṃ taṃ deśaṃ puruṣānnam uddhṛtya /
BaudhDhS, 1, 18, 14.1 sāmudraśulko varaṃ rūpam uddhṛtya daśapaṇaṃ śatam //
BaudhDhS, 2, 2, 29.2 paśavaś caikatodantā aśmā ca lavaṇoddhṛtaḥ /
BaudhDhS, 2, 3, 4.1 varaṃ vā rūpam uddharej jyeṣṭhaḥ //
BaudhDhS, 2, 3, 6.1 daśānāṃ vaikam uddharej jyeṣṭhaḥ //
BaudhDhS, 2, 5, 7.2 uddhṛtya vāpi trīn piṇḍān kuryād āpatsu no sadā /
BaudhDhS, 2, 6, 38.2 svādhyāye bhojane caiva dakṣiṇaṃ bāhum uddharet //
BaudhDhS, 2, 11, 25.1 uddhṛtaparipūtābhir adbhir apkāryaṃ kurvāṇaḥ //
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
BaudhDhS, 2, 17, 18.1 purādityasyāstamayād gārhapatyam upasamādhāyānvāhāryapacanam āhṛtya jvalantam āhavanīyam uddhṛtya gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā samidvaty āhavanīye pūrṇāhutiṃ juhoti /
BaudhDhS, 2, 17, 43.1 nāta ūrdhvam anuddhṛtābhir adbhir aparisrutābhir aparipūtābhir vācāmet //
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //