Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Inheritance, heritage, heirs, Women, children

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14868
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Inheritance
nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī / (1.1) Par.?
ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś cyavate brahmalokāt // (1.2) Par.?
manuḥ putrebhyo dāyaṃ vyabhajad iti śrutiḥ // (2.1) Par.?
samaśaḥ sarveṣām aviśeṣāt // (3.1) Par.?
varaṃ vā rūpam uddharej jyeṣṭhaḥ // (4.1) Par.?
tasmāj jyeṣṭhaṃ putraṃ dhanena niravasāyayantīti śrutiḥ // (5.1) Par.?
daśānāṃ vaikam uddharej jyeṣṭhaḥ // (6.1) Par.?
samam itare vibhajeran // (7.1) Par.?
pitur anumatyā dāyavibhāgaḥ sati pitari // (8.1) Par.?
caturṇāṃ varṇānāṃ goaśvājāvayo jyeṣṭhāṃśaḥ // (9.1) Par.?
nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran // (10.1) Par.?
aurase tūtpanne savarṇās tṛtīyāṃśaharāḥ // (11.1) Par.?
savarṇāputrānantarāputrayor anantarāputraś ced guṇavān sa jyeṣṭhāṃśaṃ haret // (12.1) Par.?
guṇavān hi śeṣāṇāṃ bhartā bhavati // (13.1) Par.?
Types of sons
savarṇāyāṃ saṃskṛtāyāṃ svayamutpāditam aurasaṃ putraṃ vidyāt / (14.1) Par.?
athāpy udāharanti / (14.2) Par.?
aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase / (14.3) Par.?
ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti // (14.4) Par.?
abhyupagamya duhitari jātaṃ putrikāputram anyaṃ dauhitram // (15.1) Par.?
athāpy udāharanti / (16.1) Par.?
ādiśet prathame piṇḍe mātaraṃ putrikāsutaḥ / (16.2) Par.?
dvitīye pitaraṃ tasyās tṛtīye ca pitāmaham iti // (16.3) Par.?
mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ // (17.1) Par.?
sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati // (18.1) Par.?
athāpy udāharanti / (19.1) Par.?
dvipituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe ca nāmanī / (19.2) Par.?
trayaś ca piṇḍāḥ ṣaṇṇāṃ syur evaṃ kurvan na muhyati // (19.3) Par.?
mātāpitṛbhyāṃ datto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa dattaḥ // (20.1) Par.?
sadṛśaṃ yaṃ sakāmaṃ svayaṃ kuryāt sa kṛtrimaḥ // (21.1) Par.?
gṛhe gūḍhotpanno 'nte jñāto gūḍhajaḥ // (22.1) Par.?
mātāpitṛbhyām utsṛṣṭo 'nyatareṇa vā yo 'patyārthe parigṛhyate so 'paviddhaḥ // (23.1) Par.?
asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ // (24.1) Par.?
yā garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ // (25.1) Par.?
mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ // (26.1) Par.?
klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ // (27.1) Par.?
mātāpitṛvihīno yaḥ svayam ātmānaṃ dadyāt sa svayaṃdattaḥ // (28.1) Par.?
dvijātipravarācchūdrāyāṃ jāto niṣādaḥ // (29.1) Par.?
kāmāt pāraśava iti putrāḥ // (30.1) Par.?
athāpy udāharanti / (31.1) Par.?
aurasaṃ putrikāputraṃ kṣetrajaṃ dattakṛtrimau / (31.2) Par.?
gūḍhajaṃ cāpaviddhaṃ ca rikthabhājaḥ pracakṣate // (31.3) Par.?
kānīnaṃ ca sahoḍhaṃ ca krītaṃ paunarbhavaṃ tathā / (32.1) Par.?
svayaṃdattaṃ niṣādaṃ ca gotrabhājaḥ pracakṣate // (32.2) Par.?
teṣāṃ prathama evety āhaupajaṅghaniḥ // (33.1) Par.?
idānīm aham īrṣyāmi strīṇāṃ janaka no purā / (34.1) Par.?
yato yamasya sadane janayituḥ putram abruvan // (34.2) Par.?
retodhāḥ putraṃ nayati paretya yamasādane / (35.1) Par.?
tasmāt svabhāryāṃ rakṣantu bibhyataḥ pararetasaḥ // (35.2) Par.?
apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ / (36.1) Par.?
janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti // (36.2) Par.?
teṣām aprāptavyavahārāṇām aṃśān sopacayān suniguptān nidadhyur ā vyavahāraprāpaṇāt // (37.1) Par.?
atītavyavahārān grāsācchādanair bibhṛyuḥ // (38.1) Par.?
andhajaḍaklībavyasanivyādhitādīṃś ca // (39.1) Par.?
akarmiṇaḥ // (40.1) Par.?
patitatajjātavarjam // (41.1) Par.?
na patitaiḥ saṃvyavahāro vidyate // (42.1) Par.?
patitām api tu mātaraṃ bibhṛyād anabhibhāṣamāṇaḥ // (43.1) Par.?
Inheritance of women
mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ labherann anyad vā // (44.1) Par.?
na striyāḥ svātantryaṃ vidyate // (45.1) Par.?
athāpy udāharanti / (46.1) Par.?
pitā rakṣati kaumāre bhartā rakṣati yauvane / (46.2) Par.?
putras tu sthavirībhāve na strī svātantryam arhatīti // (46.3) Par.?
nirindriyā hy adāyāś ca striyo matā iti śrutiḥ // (47.1) Par.?
Adultery
bhartṛhite yatamānāḥ svargaṃ lokaṃ jayeran // (48.1) Par.?
vyatikrame kṛcchraḥ // (49.1) Par.?
śūdre cāndrāyaṇaṃ caret // (50.1) Par.?
vaiśyādiṣu pratilomaṃ kṛcchrātikṛcchrādīṃś caret // (51.1) Par.?
puṃsāṃ brāhmaṇādīnāṃ saṃvatsaraṃ brahmacaryam // (52.1) Par.?
śūdraṃ kaṭāgninā dahet // (53.1) Par.?
athāpy udāharanti // (54.1) Par.?
Duration=0.112872838974 secs.