Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.40 jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet /
MBh, 1, 27, 10.1 tāṃśca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ /
MBh, 1, 70, 18.1 vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ /
MBh, 1, 160, 40.2 vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā //
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 1, 213, 12.10 utāho vā madonmattān nayiṣyāmi yamakṣayam /
MBh, 2, 13, 60.8 ekastatra balonmattaḥ karṇo vaikartano vṛṣā /
MBh, 3, 51, 3.1 ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā /
MBh, 3, 57, 1.3 unmattavad anunmattā devane gatacetasam //
MBh, 3, 57, 1.3 unmattavad anunmattā devane gatacetasam //
MBh, 3, 59, 20.2 unmatteva varārohā kathaṃ buddhvā bhaviṣyati //
MBh, 3, 60, 18.1 unmattavad bhīmasutā vilapantī tatas tataḥ /
MBh, 3, 61, 21.1 unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa /
MBh, 3, 61, 110.1 unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā /
MBh, 3, 62, 19.2 unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ //
MBh, 3, 62, 29.1 tam ekavasanaṃ vīram unmattam iva vihvalam /
MBh, 3, 62, 31.1 tam ekavasanaṃ nagnam unmattaṃ gatacetasam /
MBh, 3, 147, 15.2 vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam /
MBh, 3, 219, 47.2 unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ //
MBh, 3, 219, 48.2 unmādyati sa tu kṣipraṃ sa jñeyas tu pitṛgrahaḥ //
MBh, 3, 219, 49.2 unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahas tu saḥ //
MBh, 3, 219, 50.2 unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ //
MBh, 3, 219, 51.2 unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ //
MBh, 3, 219, 52.2 unmādyati sa tu kṣipraṃ jñeyo yakṣagrahas tu saḥ //
MBh, 3, 219, 53.2 unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ //
MBh, 3, 219, 54.2 unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ //
MBh, 3, 219, 55.2 unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam //
MBh, 3, 246, 12.1 bibhraccāniyataṃ veṣam unmatta iva pāṇḍava /
MBh, 3, 246, 15.2 unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ //
MBh, 3, 246, 16.2 bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ //
MBh, 3, 282, 5.2 kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ //
MBh, 4, 4, 29.2 nātigāḍhaṃ prahṛṣyeta na cāpyunmattavaddhaset //
MBh, 4, 21, 52.1 spardhayā ca balonmattau tāvubhau sūtapāṇḍavau /
MBh, 5, 33, 82.2 mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ //
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 5, 34, 30.1 apyunmattāt pralapato bālācca parisarpataḥ /
MBh, 5, 54, 26.1 unmattam iva cāpi tvāṃ prahasantīha duḥkhitam /
MBh, 5, 56, 43.2 unmatta iva me putro vilapatyeṣa saṃjaya /
MBh, 5, 73, 7.2 api tvāṃ kecid unmattaṃ manyante 'tadvido janāḥ //
MBh, 5, 94, 39.2 unmattāśca viceṣṭante naṣṭasaṃjñā vicetasaḥ //
MBh, 6, 16, 45.1 unmattamakarāvartau mahāgrāhasamākulau /
MBh, 6, 43, 78.2 tata unmattavad rājanna prājñāyata kiṃcana //
MBh, 7, 7, 9.2 cacāronmattavad droṇo vṛddho 'pi taruṇo yathā //
MBh, 7, 19, 33.2 tata unmattavad rājannirmaryādam avartata //
MBh, 7, 39, 3.3 jayonmattena bhīmaśca bahvabaddhaṃ prabhāṣatā //
MBh, 7, 51, 19.2 unmatta iva viprekṣann idaṃ vacanam abravīt //
MBh, 7, 55, 33.2 unmattavat tadā rājan visaṃjñā nyapatan kṣitau //
MBh, 7, 63, 7.1 anye balamadonmattāḥ parighair bāhuśālinaḥ /
MBh, 7, 72, 20.1 kṣībā ivānye conmattā raṅgeṣviva ca cāraṇāḥ /
MBh, 7, 121, 47.2 ayodhayaṃstato droṇaṃ jayonmattāstatastataḥ //
MBh, 7, 129, 22.2 unmattam iva tat sarvaṃ babhūva rajanīmukhe //
MBh, 7, 147, 33.2 yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye //
MBh, 8, 3, 8.2 unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate //
MBh, 8, 19, 49.2 tata unmattavad rājan nirmaryādam avartata //
MBh, 8, 19, 69.2 unmattaraṅgapratimaṃ śabdenāpūrayaj jagat //
MBh, 9, 1, 20.2 naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān //
MBh, 9, 54, 37.2 daityāviva balonmattau rejatustau narottamau //
MBh, 9, 58, 2.1 unmattam iva mātaṅgaṃ siṃhena vinipātitam /
MBh, 10, 6, 22.1 mattonmattapramatteṣu na śastrāṇyupadhārayet /
MBh, 11, 4, 11.2 lobhakrodhamadonmatto nātmānam avabudhyate //
MBh, 12, 14, 33.1 yadi hi syur anunmattā bhrātaraste janādhipa /
MBh, 12, 37, 30.1 na matte naiva conmatte na stene na cikitsake /
MBh, 12, 69, 49.1 bhikṣukāṃścākrikāṃścaiva kṣībonmattān kuśīlavān /
MBh, 12, 91, 27.1 mattāt pramattāt pogaṇḍād unmattācca viśeṣataḥ /
MBh, 12, 115, 16.2 mātaṅgam unmattam ivonnadantaṃ tyajeta taṃ śvānam ivātiraudram //
MBh, 12, 168, 48.2 unmattāham anunmattaṃ kāntam anvavasaṃ ciram /
MBh, 12, 168, 48.2 unmattāham anunmattaṃ kāntam anvavasaṃ ciram /
MBh, 12, 252, 16.2 anye tān āhur unmattān api cāvahasantyuta //
MBh, 12, 254, 14.1 yathāndhabadhironmattā ucchvāsaparamāḥ sadā /
MBh, 13, 17, 33.2 unmattaveśapracchannaḥ sarvalokaprajāpatiḥ //
MBh, 13, 24, 13.1 yāvantaḥ patitā viprā jaḍonmattāstathaiva ca /
MBh, 14, 6, 22.2 unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham /
MBh, 14, 7, 7.1 tato maruttam unmatto vācā nirbhartsayann iva /
MBh, 14, 36, 24.2 unmattā badhirā mūkā ye cānye pāparogiṇaḥ //
MBh, 14, 91, 39.1 mattonmattapramuditaṃ pragītayuvatījanam /