Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 3, 146, 39.2 unmūlayan mahāvṛkṣān pothayaṃś corasā balī //
Rāmāyaṇa
Rām, Su, 35, 6.2 laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 22.1 prabhūte śodhanaṃ taddhi mūlād unmūlayen malān /
AHS, Sū., 30, 26.1 sarvato 'nusaran doṣān unmūlayati mūlataḥ /
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
Bodhicaryāvatāra
BoCA, 7, 32.1 evaṃ vipakṣam unmūlya yatetotsāhavṛddhaye /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 36.2 krodhād unmūlitālāno yātaḥ prati vanadvipam //
BKŚS, 2, 46.2 tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti //
BKŚS, 3, 11.1 unmūlitamahāvṛkṣaś cūrṇitaprāṃśumandiraḥ /
BKŚS, 22, 312.2 saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ //
BKŚS, 25, 43.2 unmūlitadṛḍhastambhamandirāvasthāṃ gatam //
BKŚS, 27, 1.2 priyadarśanam āliṅgam anaṅgonmūlitatrapaḥ //
Daśakumāracarita
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
Kirātārjunīya
Kir, 1, 41.1 dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ /
Kir, 2, 50.2 sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api //
Kir, 17, 5.1 patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam /
Matsyapurāṇa
MPur, 154, 269.2 tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ //
Suśrutasaṃhitā
Su, Sū., 23, 15.2 na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ //
Śatakatraya
ŚTr, 3, 34.1 ādhivyādhiśatair janasya vividhair ārogyam unmūlyate lakṣmīr yatra patanti tatra vivṛtadvārā iva vyāpadaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 5.2 unmūlayan nagapatīn vātyānīko rajodhvajaḥ //
BhāgPur, 10, 4, 8.2 apothayacchilāpṛṣṭhe svārthonmūlitasauhṛdaḥ //
Bhāratamañjarī
BhāMañj, 1, 932.2 unmūlita ivābhyetya manmathena pramāthinā //
BhāMañj, 1, 1081.1 unmūlya bhīmaseno 'pi pṛthuśākhaṃ mahīruham /
BhāMañj, 7, 469.2 rathena kurusenānāṃ dhṛtimunmūlayanniva //
BhāMañj, 13, 435.2 yuṣmatpravāheṣvakhilānpaśyāmyunmūlitāndrumān //
BhāMañj, 13, 742.1 adhunā lobhamunmūlya spṛhāṃ dūre nirasya ca /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 50.2 viṣaghnī dāhadaurbalyamunmūlayati yojitā //
DhanvNigh, 6, 55.2 unmūlayati pittaṃ ca hārāliṅgena dāhahṛt //
Hitopadeśa
Hitop, 2, 88.2 tṛṇāni nonmūlayati prabhañjano mṛdūni nīcaiḥ praṇatāni sarvataḥ /
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Kathāsaritsāgara
KSS, 1, 5, 110.2 darbhamunmūlayāmyatra pādo hyetena me kṣataḥ //
KSS, 3, 5, 89.2 unmūlayaṃśca kaṭhinān nṛpān vāyur iva drumān //
KSS, 3, 5, 105.1 asau mathitum ambhodhiṃ mā mām unmūlayiṣyati /
Narmamālā
KṣNarm, 1, 57.2 prabhubhaktikṛtā yena mūlādunmūlyate janaḥ //
Tantrāloka
TĀ, 16, 40.2 unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 30.1 gṛhān unmūlayāmāsa vṛkṣajātīnanekaśaḥ /
Yogaratnākara
YRā, Dh., 77.2 asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam //