Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kaṃsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ / (1.2) Par.?
tato bāladhvaniṃ śrutvā gṛhapālāḥ samutthitāḥ // (1.3) Par.?
te tu tūrṇamupavrajya devakyā garbhajanma tat / (2.1) Par.?
ācakhyurbhojarājāya yadudvignaḥ pratīkṣate // (2.2) Par.?
sa talpāttūrṇamutthāya kālo 'yamiti vihvalaḥ / (3.1) Par.?
sūtīgṛhamagāttūrṇaṃ praskhalanmuktamūrdhajaḥ // (3.2) Par.?
tamāha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī / (4.1) Par.?
snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi // (4.2) Par.?
bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ / (5.1) Par.?
tvayā daivanisṛṣṭena putrikaikā pradīyatām // (5.2) Par.?
nanvahaṃ te hyavarajā dīnā hatasutā prabho / (6.1) Par.?
dātumarhasi mandāyā aṅgemāṃ caramāṃ prajām // (6.2) Par.?
śrīśuka uvāca / (7.1) Par.?
upaguhyātmajāmevaṃ rudatyā dīnadīnavat / (7.2) Par.?
yācitastāṃ vinirbhartsya hastād ācicchide khalaḥ // (7.3) Par.?
tāṃ gṛhītvā caraṇayorjātamātrāṃ svasuḥ sutām / (8.1) Par.?
apothayacchilāpṛṣṭhe svārthonmūlitasauhṛdaḥ // (8.2) Par.?
sā taddhastātsamutpatya sadyo devyambaraṃ gatā / (9.1) Par.?
adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā // (9.2) Par.?
divyasragambarāleparatnābharaṇabhūṣitā / (10.1) Par.?
dhanuḥśūleṣucarmāsiśaṅkhacakragadādharā // (10.2) Par.?
siddhacāraṇagandharvairapsaraḥkinnaroragaiḥ / (11.1) Par.?
upāhṛtorubalibhiḥ stūyamānedamabravīt // (11.2) Par.?
kiṃ mayā hatayā manda jātaḥ khalu tavāntakṛt / (12.1) Par.?
yatra kva vā pūrvaśatrurmā hiṃsīḥ kṛpaṇānvṛthā // (12.2) Par.?
iti prabhāṣya taṃ devī māyā bhagavatī bhuvi / (13.1) Par.?
bahunāmaniketeṣu bahunāmā babhūva ha // (13.2) Par.?
tayābhihitamākarṇya kaṃsaḥ paramavismitaḥ / (14.1) Par.?
devakīṃ vasudevaṃ ca vimucya praśrito 'bravīt // (14.2) Par.?
aho bhaginyaho bhāma mayā vāṃ bata pāpmanā / (15.1) Par.?
puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ // (15.2) Par.?
sa tvahaṃ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ / (16.1) Par.?
kānlokānvai gamiṣyāmi brahmaheva mṛtaḥ śvasan // (16.2) Par.?
daivamapyanṛtaṃ vakti na martyā eva kevalam / (17.1) Par.?
yadviśrambhādahaṃ pāpaḥ svasurnihatavāñchiśūn // (17.2) Par.?
mā śocataṃ mahābhāgāvātmajānsvakṛtaṃ bhujaḥ / (18.1) Par.?
jāntavo na sadaikatra daivādhīnāstadāsate // (18.2) Par.?
bhuvi bhaumāni bhūtāni yathā yāntyapayānti ca / (19.1) Par.?
nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ // (19.2) Par.?
yathānevaṃvido bhedo yata ātmaviparyayaḥ / (20.1) Par.?
dehayogaviyogau ca saṃsṛtirna nivartate // (20.2) Par.?
tasmādbhadre svatanayānmayā vyāpāditānapi / (21.1) Par.?
mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate 'vaśaḥ // (21.2) Par.?
yāvaddhato 'smi hantāsmītyātmānaṃ manyate 'svadṛk / (22.1) Par.?
tāvattadabhimānyajño bādhyabādhakatāmiyāt // (22.2) Par.?
kṣamadhvaṃ mama daurātmyaṃ sādhavo dīnavatsalāḥ / (23.1) Par.?
ityuktvāśrumukhaḥ pādau śyālaḥ svasrorathāgrahīt // (23.2) Par.?
mocayāmāsa nigaḍādviśrabdhaḥ kanyakāgirā / (24.1) Par.?
devakīṃ vasudevaṃ ca darśayannātmasauhṛdam // (24.2) Par.?
bhrātuḥ samanutaptasya kṣāntaroṣā ca devakī / (25.1) Par.?
vyasṛjadvasudevaśca prahasya tamuvāca ha // (25.2) Par.?
evametanmahābhāga yathā vadasi dehinām / (26.1) Par.?
ajñānaprabhavāhaṃdhīḥ svapareti bhidā yataḥ // (26.2) Par.?
śokaharṣabhayadveṣalobhamohamadānvitāḥ / (27.1) Par.?
mitho ghnantaṃ na paśyanti bhāvairbhāvaṃ pṛthagdṛśaḥ // (27.2) Par.?
śrīśuka uvāca / (28.1) Par.?
kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ / (28.2) Par.?
devakīvasudevābhyāmanujñāto 'viśadgṛham // (28.3) Par.?
tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya mantriṇaḥ / (29.1) Par.?
tebhya ācaṣṭa tatsarvaṃ yaduktaṃ yoganidrayā // (29.2) Par.?
ākarṇya bharturgaditaṃ tamūcurdevaśatravaḥ / (30.1) Par.?
devānprati kṛtāmarṣā daiteyā nātikovidāḥ // (30.2) Par.?
evaṃ cettarhi bhojendra puragrāmavrajādiṣu / (31.1) Par.?
anirdaśānnirdaśāṃśca haniṣyāmo 'dya vai śiśūn // (31.2) Par.?
kimudyamaiḥ kariṣyanti devāḥ samarabhīravaḥ / (32.1) Par.?
nityamudvignamanaso jyāghoṣairdhanuṣastava // (32.2) Par.?
asyataste śaravrātairhanyamānāḥ samantataḥ / (33.1) Par.?
jijīviṣava utsṛjya palāyanaparā yayuḥ // (33.2) Par.?
kecitprāñjalayo dīnā nyastaśastrā divaukasaḥ / (34.1) Par.?
muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ // (34.2) Par.?
na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān / (35.1) Par.?
haṃsyanyāsaktavimukhānbhagnacāpānayudhyataḥ // (35.2) Par.?
kiṃ kṣemaśūrairvibudhair asaṃyugavikatthanaiḥ / (36.1) Par.?
rahojuṣā kiṃ hariṇā śambhunā vā vanaukasā / (36.2) Par.?
kimindreṇālpavīryeṇa brahmaṇā vā tapasyatā // (36.3) Par.?
tathāpi devāḥ sāpatnyānnopekṣyā iti manmahe / (37.1) Par.?
tatastanmūlakhanane niyuṅkṣvāsmānanuvratān // (37.2) Par.?
yathāmayo 'ṅge samupekṣito nṛbhirna śakyate rūḍhapadaścikitsitum / (38.1) Par.?
yathendriyagrāma upekṣitastathā ripurmahānbaddhabalo na cālyate // (38.2) Par.?
mūlaṃ hi viṣṇurdevānāṃ yatra dharmaḥ sanātanaḥ / (39.1) Par.?
tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ // (39.2) Par.?
tasmātsarvātmanā rājanbrāhmaṇānbrahmavādinaḥ / (40.1) Par.?
tapasvino yajñaśīlāngāśca hanmo havirdughāḥ // (40.2) Par.?
viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ / (41.1) Par.?
śraddhā dayā titikṣā ca kratavaśca harestanūḥ // (41.2) Par.?
sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ / (42.1) Par.?
tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ / (42.2) Par.?
ayaṃ vai tadvadhopāyo yadṛṣīṇāṃ vihiṃsanam // (42.3) Par.?
śrīśuka uvāca / (43.1) Par.?
evaṃ durmantribhiḥ kaṃsaḥ saha saṃmantrya durmatiḥ / (43.2) Par.?
brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ // (43.3) Par.?
saṃdiśya sādhulokasya kadane kadanapriyān / (44.1) Par.?
kāmarūpadharāndikṣu dānavāngṛhamāviśat // (44.2) Par.?
te vai rajaḥprakṛtayastamasā mūḍhacetasaḥ / (45.1) Par.?
satāṃ vidveṣamācerur ārād āgatamṛtyavaḥ // (45.2) Par.?
āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca / (46.1) Par.?
hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ // (46.2) Par.?
Duration=0.16708707809448 secs.