Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa

Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 18.0 āghāṭībhiḥ piñcholābhiḥ karkarīkābhir ity udgātāraṃ patnaya upagāyanti //
BaudhŚS, 16, 22, 2.0 tad u vācopagīyate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 2, 5.3 tenedam upagāyatāṃ te sāma mahayiṣyata iti //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 14.0 araṇyaṃ gatvā śaivalamiśrāṇām apāṃ kāṃsaṃ pūrayitvā tam upaveśya samanuparigṛhya nimīlitaṃ tisra stotriyā upagāyet sapurīṣāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 11.1 tam upāgāyan /
JUB, 1, 22, 2.1 tasmād u ha nopagāyet /
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 22, 4.2 diśo hy upāgāyan diśām evaṃ salokatāṃ jayatīti //
JUB, 3, 2, 2.1 tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
JUB, 3, 13, 4.1 hum bhā ovā ity etad evopagītam //
JUB, 3, 13, 6.2 athopagītam evaitat /
JUB, 3, 38, 6.1 tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan //
Jaiminīyabrāhmaṇa
JB, 1, 19, 25.0 atha hainam upajagau //
JB, 1, 20, 8.0 atha hainam upajagau //
JB, 1, 90, 2.0 asyai vāvedam upagāyanti //
JB, 1, 152, 13.0 tad eṣopagītātimātram avardhanta nod iva divam aspṛśan bhṛguṃ hiṃsitvā māhenā asaṃheyaṃ parābhavann iti //
JB, 1, 321, 23.0 athopagītenaiva te 'yajanta //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 8.0 taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṃ lokam ayāmeti //
Taittirīyasaṃhitā
TS, 6, 3, 1, 5.8 nādhvaryur upagāyet /
TS, 6, 3, 1, 5.10 yad adhvaryur upagāyed udgātre //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 17.4 svayaṃprastutam anupagītaṃ yathā nānya upaśṛṇuyāt /
ŚBM, 4, 6, 9, 17.6 atirecayed yad anya upagāyet /
ŚBM, 4, 6, 9, 17.8 tasmāt svayaṃprastutam anupagītam //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
Mahābhārata
MBh, 1, 114, 43.3 upagāyanti bībhatsum upanṛtyanti cāpsarāḥ /
MBh, 1, 211, 8.2 upagīyamāno gandharvaiḥ strīsahasrasahāyavān //
MBh, 2, 52, 35.2 upagīyamānā nārībhir asvapan kurunandanāḥ //
MBh, 3, 296, 41.2 bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ //
MBh, 5, 14, 8.2 ṣaṭpadair upagītāni praphullāni sahasraśaḥ //
MBh, 5, 121, 4.1 upagītopanṛttaśca gandharvāpsarasāṃ gaṇaiḥ /
MBh, 7, 58, 27.2 upagīyamāno gandharvair āste sma kurunandanaḥ //
MBh, 13, 110, 82.2 gandharvair upagītaṃ ca vimānaṃ sūryavarcasam //
MBh, 13, 127, 11.2 ṣaṭpadair upagītaiśca mādhavāpratimo giriḥ //
MBh, 15, 40, 16.1 gandharvair upagīyantaḥ stūyamānāśca bandibhiḥ /
Rāmāyaṇa
Rām, Ār, 58, 16.1 bhramarair upagītaś ca yathā drumavaro hy ayam /
Rām, Utt, 6, 53.1 sa devasiddharṣimahoragaiśca gandharvamukhyāpsarasopagītaḥ /
Bodhicaryāvatāra
BoCA, 10, 14.2 kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāmprataṃ nārakāṇām //
Kirātārjunīya
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kir, 18, 47.2 svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ //
Matsyapurāṇa
MPur, 117, 8.4 upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit //
MPur, 118, 70.1 sadopagītabhramarasurastrīsevitaṃ param /
MPur, 161, 54.2 bahuhaṃsopagītāni sārasābhirutāni ca //
Suśrutasaṃhitā
Su, Sū., 6, 28.1 kokilāṣaṭpadagaṇair upagītā manoharāḥ /
Viṣṇupurāṇa
ViPur, 5, 36, 12.1 upagīyamāno vilasallalanāmaulimadhyagaḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 19.2 vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 20.2 jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ //
BhāgPur, 3, 7, 20.2 yatropagīyate nityaṃ devadevo janārdanaḥ //
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 19, 4.2 upagīyamāno gandharvairmunibhiścāpsarogaṇaiḥ //
BhāgPur, 4, 24, 24.2 upagīyamānamamarapravaraṃ vibudhānugaiḥ //
BhāgPur, 4, 25, 44.1 upagīyamāno lalitaṃ tatra tatra ca gāyakaiḥ /
BhāgPur, 10, 1, 4.1 nivṛttatarṣairupagīyamānād bhavauṣadhācchrotramano'bhirāmāt /
BhāgPur, 11, 5, 10.2 vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā //
BhāgPur, 11, 10, 24.1 svapuṇyopacite śubhre vimāna upagīyate /