Occurrences

Gopathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Spandakārikānirṇaya
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 2, 21, 22.0 tāṃ pañcasv apaśyad ṛci yajuṣi sāmni śānte 'tha ghore //
Ṛgvedakhilāni
ṚVKh, 4, 2, 9.1 durgeṣu viṣame ghore saṃgrāme ripusaṃkaṭe /
Mahābhārata
MBh, 2, 22, 32.1 jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām /
MBh, 2, 66, 31.2 mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi //
MBh, 3, 128, 10.1 atha taṃ narake ghore pacyamānaṃ dadarśa saḥ /
MBh, 3, 186, 77.1 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 194, 8.3 ekārṇave tadā ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 270, 10.1 tasmin pravṛtte saṃgrāme ghore rudhirakardame /
MBh, 6, 2, 2.1 bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ /
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 59, 9.1 tasmin sutumule ghore kāle paramadāruṇe /
MBh, 6, 88, 13.2 mumoca paramakruddhastasmin ghore niśācare //
MBh, 6, 96, 36.2 yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ //
MBh, 7, 36, 15.1 tasmiṃstu ghore saṃgrāme vartamāne bhayaṃkare /
MBh, 7, 50, 1.2 tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye /
MBh, 7, 131, 7.2 na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana //
MBh, 7, 154, 40.1 tasmin ghore kuruvīrāvamarde kālotsṛṣṭe kṣatriyāṇām abhāve /
MBh, 7, 162, 27.1 saṃbhrānte tumule ghore rajomeghe samutthite /
MBh, 8, 3, 3.2 śokārṇave mahāghore nimagnā bharatastriyaḥ //
MBh, 8, 56, 41.2 ghore śarāndhakāre tu karṇāstre ca vijṛmbhite //
MBh, 9, 8, 34.2 caturaṅgakṣaye ghore pūrvaṃ devāsuropame //
MBh, 9, 35, 25.3 agādhe sumahāghore sarvabhūtabhayaṃkare //
MBh, 12, 200, 43.1 tatastasminmahāghore saṃdhyākāle yugāntike /
MBh, 12, 220, 92.2 kālāgnāvāhitaṃ ghore guhye satatage 'kṣare //
MBh, 13, 45, 20.1 saptāvare mahāghore niraye kālasāhvaye /
Manusmṛti
ManuS, 1, 50.2 ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini //
Rāmāyaṇa
Rām, Ay, 97, 7.2 patiṣyati mahāghore niraye jananī mama //
Rām, Yu, 13, 21.1 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye /
Rām, Yu, 34, 11.1 vartamāne tathā ghore saṃgrāme lomaharṣaṇe /
Rām, Yu, 62, 22.2 lokasyāsya kṣaye ghore pradīpteva vasuṃdharā //
Rām, Yu, 63, 1.1 pravṛtte saṃkule tasmin ghore vīrajanakṣaye /
Rām, Yu, 99, 18.2 alpapuṇyā tvahaṃ ghore patitā śokasāgare //
Kātyāyanasmṛti
KātySmṛ, 1, 10.2 vaset sa narake ghore kalpārdhaṃ tu na saṃśayaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 14.1 asminnekārṇave ghore nirjane tamasāvṛte /
KūPur, 1, 11, 305.2 saṃsārasāgare ghore jāyante ca punaḥ punaḥ //
KūPur, 1, 15, 114.2 patanto niraye ghore bahūn kalpān punaḥ punaḥ //
KūPur, 1, 25, 64.1 purā caikārṇave ghore naṣṭe sthāvarajaṅgame /
KūPur, 1, 35, 3.1 narake vasate ghore samāḥ kalpaśatāyutam /
KūPur, 2, 40, 39.2 patanti narake ghore ityāha parameśvaraḥ //
KūPur, 2, 43, 46.1 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
Liṅgapurāṇa
LiPur, 1, 17, 10.1 ekārṇave mahāghore tamobhūte samantataḥ /
LiPur, 1, 22, 4.2 sametāvaṃbujābhakṣāv asmin ghore mahāplave //
Matsyapurāṇa
MPur, 105, 22.2 durgame viṣame ghore mahāpātakasambhave /
MPur, 106, 5.1 narake vasate ghore gavāṃ kroṣṭā hi dāruṇe /
MPur, 144, 33.1 na pramāṇe sthitirhyasti puṣye ghore yuge kalau /
Nāṭyaśāstra
NāṭŚ, 3, 18.1 dinānte dāruṇe ghore muhūrte yamadaivate /
Viṣṇupurāṇa
ViPur, 5, 27, 3.2 kallolajanitāvarte sughore makarālaye //
Yājñavalkyasmṛti
YāSmṛ, 1, 180.1 vaset sa narake ghore dināni paśuromabhiḥ /
Bhāratamañjarī
BhāMañj, 6, 54.2 kathamevaṃ vadanghore samare 'sminyunakṣi mām //
BhāMañj, 6, 290.1 ghore nṛpakṣaye tasminvartamāne raṇotsave /
BhāMañj, 6, 435.1 ghore vyatikare tasminbhagne subhaṭamaṇḍale /
BhāMañj, 7, 312.1 ghore vṛtraraṇe rudraḥ surendrāya dadau purā /
BhāMañj, 7, 416.1 bhagnāsu pāṇḍusenāsu ghore tasminmahāhave /
BhāMañj, 7, 622.1 vartamāne raṇe ghore bhāradvājasya paśyataḥ /
BhāMañj, 7, 766.2 ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ //
BhāMañj, 8, 143.2 taṃ kopasaṃkaṭo ghore duḥkhāgnau ca nirantare //
BhāMañj, 9, 52.1 ghore raṇavyatikare teṣāṃ nibiḍapātinām /
BhāMañj, 13, 1627.1 apāratimire ghore paraloke nirāśraye /
BhāMañj, 16, 21.2 vṛtte vṛṣṇikṣaye ghore strīśeṣā yādave kule //
Garuḍapurāṇa
GarPur, 1, 32, 37.1 saṃsārasāgare ghore nimagnaṃ māṃ samuddhara /
GarPur, 1, 96, 73.1 vasetsa narake ghore dināni paśuromataḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 29.1 patanti niraye ghore ghnanti ca ā saptamaṃ kulam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 4.1 saṃsāre 'smin mahāghore janmarogabhayākule /
KAM, 1, 61.1 kṣīyate tu yadā dharmaḥ prāpte ghore kalau yuge /
KAM, 1, 63.2 tathā 'pi narake ghore majjantīty etad adbhutam //
KAM, 1, 186.2 bhavapaṅkārṇave ghore majjato mama sarvadā //
Rasamañjarī
RMañj, 6, 78.1 navajvare mahāghore vāte saṃgrahaṇīgade /
RMañj, 6, 86.1 sannipāte mahāghore tridoṣe viṣamajvare /
Rasaratnasamuccaya
RRS, 1, 29.2 sa patennarake ghore yāvatkalpavikalpanā //
RRS, 12, 86.1 saṃnipāte mahāghore majjantaṃ mṛtyusāgare /
Rasārṇava
RArṇ, 18, 170.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
RArṇ, 18, 228.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
Ānandakanda
ĀK, 1, 6, 129.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 37.2 ghore kaliyuge prāpte mṛdutām upayāsyati //
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 5.1 samprāpte ca mahāghore yugasyānte mahākṣaye /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 6.1 auṣadhīnāṃ kṣaye ghore devadānavavarjite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 4.2 tasminnekārṇave ghore sthito 'haṃ kurunaṃdana //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.2 caratyekārṇave ghore pranaṣṭoragarākṣase //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.1 kalpakṣayakare kāle kāle ghore viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.1 tasminmahārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 30.2 yasmān mahārṇave ghore dṛśyate mahatī ca sā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.2 tamobhūte mahāghore yasmādeṣā mahāprabhā //
SkPur (Rkh), Revākhaṇḍa, 7, 1.2 punarekārṇave ghore naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 7, 4.1 prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 8, 4.2 asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 31.1 bhavataśchidramāsādya ghore 'sminsalilāvṛte /
SkPur (Rkh), Revākhaṇḍa, 10, 6.1 tasminnapi mahāghore yatheyaṃ vā mṛtā satī /
SkPur (Rkh), Revākhaṇḍa, 10, 48.1 kalau yuge mahāghore prāptāḥ siddhimanuttamām /
SkPur (Rkh), Revākhaṇḍa, 10, 52.1 punarjanma punaḥ svarge punarghore ca raurave /
SkPur (Rkh), Revākhaṇḍa, 13, 22.1 kiṃcidgate tatastasminghore varṣaśatādhike /
SkPur (Rkh), Revākhaṇḍa, 13, 28.2 ekāham abhavaṃ pūrvaṃ mahāghore janakṣaye //
SkPur (Rkh), Revākhaṇḍa, 43, 20.2 patanti narake ghore yathāndho girigahvare //
SkPur (Rkh), Revākhaṇḍa, 97, 175.1 yamaloke mahāghore patantaṃ yo 'bhirakṣati /
SkPur (Rkh), Revākhaṇḍa, 108, 3.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, 140, 4.2 saṅgrāme sumahāghore kṛte devabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 159, 49.1 svakarma vihite ghore kāmaksodhārjite śubhe /
SkPur (Rkh), Revākhaṇḍa, 159, 49.2 nimajjennarake ghore yasyottāro na vidyate //
SkPur (Rkh), Revākhaṇḍa, 171, 19.2 vrajanti narake ghore yānti te tvantyajāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 209, 8.2 patitānnarake ghore tārayanti pitṝṃs tu te //
SkPur (Rkh), Revākhaṇḍa, 209, 9.2 patanti narake ghore raurave pāpamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 96.2 te tamādāya hi narake ghore rauravasaṃjñite //
SkPur (Rkh), Revākhaṇḍa, 227, 4.2 patanti narake ghore prāhaivaṃ parameśvaraḥ //