Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas, dāna, giving

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2450
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
śṛṇu rājanprayāgasya māhātmyaṃ punareva tu / (1.2) Par.?
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // (1.3) Par.?
ārtānāṃ hi daridrāṇāṃ niścitavyavasāyinām / (2.1) Par.?
sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana // (2.2) Par.?
vyādhito yadi vā dīno vṛddho vāpi bhavennaraḥ / (3.1) Par.?
gaṅgāyamunayormadhye yastu prāṇānparityajet // (3.2) Par.?
dīptakāñcanavarṇābhairvimānaiḥ sūryasaṃnibhaiḥ / (4.1) Par.?
gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ // (4.2) Par.?
īpsitāṃllabhate kāmān vadanti ṛṣipuṃgavāḥ / (5.1) Par.?
sarvaratnamayairdivyair nānādhvajasamākulaiḥ / (5.2) Par.?
varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ // (5.3) Par.?
gītavādyavinirghoṣaiḥ prasuptaḥ pratibudhyate / (6.1) Par.?
yāvanna smarate janma tāvatsvarge mahīyate // (6.2) Par.?
tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ / (7.1) Par.?
hiraṇyaratnasampūrṇe samṛddhe jāyate kule / (7.2) Par.?
tadeva smarate tīrthaṃ smaraṇāttatra gacchati // (7.3) Par.?
deśastho yadi vāraṇye videśastho'thavā gṛhe / (8.1) Par.?
prayāgaṃ smaramāṇo'pi yastu prāṇānparityajet / (8.2) Par.?
brahmalokamavāpnoti vadanti ṛṣipuṃgavāḥ // (8.3) Par.?
sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī / (9.1) Par.?
ṛṣayo munayaḥ siddhāstatra loke sa gacchati // (9.2) Par.?
strīsahasrāvṛte ramye mandākinyāstaṭe śubhe / (10.1) Par.?
modate ṛṣibhiḥ sārdhaṃ sukṛteneha karmaṇā // (10.2) Par.?
siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ / (11.1) Par.?
tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet // (11.2) Par.?
tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ / (12.1) Par.?
guṇavānvittasampanno bhavatīha na saṃśayaḥ // (12.2) Par.?
karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ / (13.1) Par.?
gaṅgāyamunayormadhye yastu gāṃ samprayacchati // (13.2) Par.?
suvarṇamaṇimuktāśca yadi vānyatparigraham / (14.1) Par.?
svakārye pitṛkārye vā devatābhyarcane'pi vā / (14.2) Par.?
saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt // (14.3) Par.?
evaṃ tīrthe na gṛhṇīyātpuṇyeṣvāyataneṣu ca / (15.1) Par.?
nimitteṣu ca sarveṣu hyapramatto bhaveddvijaḥ // (15.2) Par.?
kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati / (16.1) Par.?
svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohāṃ payasvinīm // (16.2) Par.?
prayāge śrotriyaṃ santaṃ grāhayitvā yathāvidhi / (17.1) Par.?
śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam // (17.2) Par.?
sā gaustasmai pradātavyā gaṅgāyamunasaṃgame / (18.1) Par.?
vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca // (18.2) Par.?
yāvadromāṇi tasyā goḥ santi gātreṣu sattama / (19.1) Par.?
tāvadvarṣasahasrāṇi svargaloke mahīyate // (19.2) Par.?
yatrāsau labhate janma sā gaustasyābhijāyate / (20.1) Par.?
na ca paśyati taṃ ghoraṃ narakaṃ tena karmaṇā / (20.2) Par.?
uttarānsa kurūnprāpya modate kālamakṣayam // (20.3) Par.?
gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm / (21.1) Par.?
putrāndārāṃstathā bhṛtyāngaurekā prati tārayet // (21.2) Par.?
tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate / (22.1) Par.?
durgame viṣame ghore mahāpātakasambhave / (22.2) Par.?
gaureva rakṣāṃ kurute tasmāddeyā dvijottame // (22.3) Par.?
Duration=0.10167002677917 secs.