Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Ṛgveda
ṚV, 6, 3, 4.2 vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat //
ṚV, 8, 4, 11.1 adhvaryo drāvayā tvaṃ somam indraḥ pipāsati /
ṚV, 10, 39, 10.2 carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam //
Mahābhārata
MBh, 1, 181, 20.22 ardayitvā bhṛśaṃ bāṇair drāvayāmāsa pāṇḍavaḥ /
MBh, 3, 268, 33.1 śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ /
MBh, 3, 270, 10.2 dhūmrākṣaḥ kapisainyaṃ tad drāvayāmāsa pattribhiḥ //
MBh, 3, 294, 42.2 labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā vipraiḥ sārdhaṃ kāmyakād āśramāt te /
MBh, 4, 32, 16.2 enam eva samārujya drāvayiṣyāmi śātravān //
MBh, 4, 57, 16.1 vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān /
MBh, 5, 50, 32.1 vīthīṃ kurvanmahābāhur drāvayanmama vāhinīm /
MBh, 6, 53, 28.2 drāvayāmāsur ājau te tridaśā dānavān iva //
MBh, 6, 59, 18.1 taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ /
MBh, 6, 92, 34.1 yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ /
MBh, 6, 96, 7.1 tānyanīkāni saubhadro drāvayan bahvaśobhata /
MBh, 6, 96, 19.1 drāvayitvā ca tat sainyaṃ kampayitvā mahārathān /
MBh, 6, 96, 22.2 camūṃ drāvayate krodhād vṛtro devacamūm iva //
MBh, 6, 96, 29.2 nātidūre sthitastasya drāvayāmāsa vai camūm //
MBh, 6, 99, 29.2 dravamāṇān apaśyāma drāvyamāṇāṃśca saṃyuge //
MBh, 6, 101, 26.2 paśyatāṃ no mahābāho senāṃ drāvayate balī //
MBh, 6, 108, 2.1 vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān /
MBh, 6, 112, 117.1 atha pārtho mahābāhur drāvayitvā varūthinīm /
MBh, 6, 114, 74.2 madhyena kurusainyānāṃ drāvayāmāsa vāhinīm //
MBh, 7, 53, 46.1 kravyādāṃstarpayiṣyāmi drāvayiṣyāmi śātravān /
MBh, 7, 70, 25.2 drāvyate tadvad āpannā pāṇḍavaistava vāhinī //
MBh, 7, 88, 15.2 praviṣṭastāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam //
MBh, 7, 90, 50.1 te drāvyamāṇāḥ samare hārdikyena mahārathāḥ /
MBh, 7, 91, 1.3 drāvyamāṇe bale tasmin hārdikyena mahātmanā //
MBh, 7, 98, 25.2 drāvayāmāsa yodhān vai śataśo 'tha sahasraśaḥ //
MBh, 7, 101, 68.2 samantād drāvayan droṇo bahvaśobhata māriṣa //
MBh, 7, 132, 27.1 sainyāni drāvayantaṃ taṃ droṇo dṛṣṭvā yudhiṣṭhiram /
MBh, 7, 135, 15.2 abhyavartata yuddhāya drāvayan sarvadhanvinaḥ /
MBh, 7, 137, 37.1 sainyāni drāvayantaṃ tu droṇo dṛṣṭvā yudhiṣṭhiram /
MBh, 7, 146, 24.2 drāvayāmāsa viśikhair niśāmadhye viśāṃ pate //
MBh, 7, 146, 48.1 drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 158, 33.1 paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ /
MBh, 7, 161, 46.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃstava vāhinīm //
MBh, 7, 166, 54.2 ayomukhaiśca vihagair drāvayiṣye mahārathān /
MBh, 7, 169, 29.1 yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm /
MBh, 7, 170, 6.1 tasmāt saṃpaśyatastasya drāvayiṣyāmi vāhinīm /
MBh, 8, 10, 16.3 drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata //
MBh, 8, 16, 1.3 ekavīreṇa karṇena drāviteṣu pareṣu ca //
MBh, 8, 18, 39.2 drāvyamāṇāny adṛśyanta saubalena mahātmanā //
MBh, 8, 19, 51.2 drāvayāmāsur atyugrās tatra tatra tadā tadā //
MBh, 8, 23, 13.2 ahany ahani madreśa drāvayan dṛśyate yudhi //
MBh, 8, 40, 59.1 yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ /
MBh, 8, 40, 59.2 pāñcālānāṃ rathavrātān karṇo drāvayate tathā //
MBh, 8, 40, 77.2 bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata //
MBh, 8, 40, 83.1 tatra yāhi yataḥ karṇo drāvayaty eṣa no balam //
MBh, 8, 43, 28.2 drāvyamāṇaṃ raṇe caiva karṇenāmitrakarśinā //
MBh, 8, 43, 31.1 etān paśya ca pāñcālān drāvyamāṇān mahātmanā /
MBh, 8, 45, 30.2 krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ //
MBh, 8, 55, 21.1 tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ /
MBh, 8, 56, 8.1 drāvyamāṇaṃ balaṃ dṛṣṭvā bhīmasenena dhīmatā /
MBh, 8, 56, 44.1 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane /
MBh, 8, 57, 4.2 karṇena bhagnān pāñcālān drāvayan bahu śobhate //
MBh, 9, 6, 17.1 adya sainyāni pāṇḍūnāṃ drāvayiṣye samantataḥ /
MBh, 9, 8, 4.2 vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ //
MBh, 9, 8, 44.1 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām /
MBh, 16, 8, 48.1 mahatā siṃhanādena drāvayantaḥ pṛthagjanam /
Rāmāyaṇa
Rām, Utt, 4, 6.2 aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā //
Rām, Utt, 7, 21.2 dravanti drāvitāścaiva śāyitāśca mahītale //
Rām, Utt, 7, 42.2 rākṣasān drāvayāmāsa pakṣavātena kopitaḥ //
Rām, Utt, 8, 18.1 dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 12.1 bhayena kṣobhite citte sapitto drāvayecchakṛt /
Matsyapurāṇa
MPur, 138, 19.2 jagrasustimayo daityāndrāvayanto jalecarān //
Viṣṇupurāṇa
ViPur, 5, 30, 60.1 nīto 'gniḥ śataśo bāṇairdrāvitā vasavo diśaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 18, 11.1 ete vayaṃ nyāsaharā rasaukasāṃ gatahriyo gadayā drāvitās te /
Bhāratamañjarī
BhāMañj, 7, 202.1 saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ /
BhāMañj, 7, 262.1 namo rudrāya daityendradrāvitendrabhayacchide /
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 157, 11.2 bhayena kṣubhite citte śāyite drāvayet sakṛt //
Rasahṛdayatantra
RHT, 13, 7.2 śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //
Rasamañjarī
RMañj, 3, 3.1 ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /
RMañj, 5, 17.2 bhāgena kṣārarājena drāvitaṃ śuddhimicchatā //
RMañj, 5, 44.2 ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //
Rasaprakāśasudhākara
RPSudh, 1, 146.2 drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //
RPSudh, 1, 147.1 pārado 'nyatame pātre drāvite 'tra niyojitaḥ /
RPSudh, 3, 56.1 kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /
RPSudh, 4, 59.2 tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate //
RPSudh, 4, 62.1 himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /
RPSudh, 5, 89.1 ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā /
RPSudh, 5, 123.2 drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati //
RPSudh, 11, 32.1 śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ drāvyaṃ paścāḍ ḍhālayellākuce hi /
RPSudh, 11, 37.2 andhamūṣāgataṃ dhmātaṃ drāvitaṃ hema jāyate //
RPSudh, 11, 52.2 vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet //
RPSudh, 11, 56.1 bhūnāgasattvamūṣāyāṃ drāvayetsvarṇamuttamam /
Rasaratnasamuccaya
RRS, 2, 36.1 madhutailavasājyeṣu drāvitaṃ parivāpitam /
RRS, 3, 24.1 gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
RRS, 3, 90.1 drāvite tripale tāmre kṣipettālakapoṭalīm /
RRS, 5, 49.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
RRS, 5, 89.0 sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //
RRS, 5, 156.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RRS, 8, 59.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
RRS, 11, 97.2 puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam //
RRS, 13, 79.2 lohapātre ghṛtābhyakte drāvitaṃ badarāgninā //
RRS, 14, 81.1 drāvayitvaikataḥ sarvaṃ retayitvā tataścaret /
RRS, 14, 84.2 drāvayed badarāṅgārair mṛdubhiścātha nikṣipet //
RRS, 14, 88.1 pūrvavadbadarāṅgārair mṛdubhir drāvayecchanaiḥ /
RRS, 15, 35.2 trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
RRS, 16, 57.2 drāvayitvāyase pātre sataile nikṣipetkṣitau //
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
RRS, 16, 129.1 dvipalaṃ gandhakaṃ śuddhaṃ drāvayitvā vinikṣipet /
Rasaratnākara
RRĀ, R.kh., 5, 3.0 ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //
RRĀ, R.kh., 8, 2.2 ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //
RRĀ, R.kh., 8, 33.1 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /
RRĀ, R.kh., 8, 74.2 nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //
RRĀ, R.kh., 8, 86.2 tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //
RRĀ, Ras.kh., 3, 146.1 drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam /
RRĀ, Ras.kh., 3, 148.2 jārayed drāvitāny eva pratyekaṃ triguṇaṃ śanaiḥ //
RRĀ, Ras.kh., 3, 160.1 tadvaddhāmyaṃ gate nāge drāvitaṃ jārayetpunaḥ /
RRĀ, Ras.kh., 6, 20.1 khādenniṣkadvayaṃ nityaṃ drāvayedvanitāśatam /
RRĀ, Ras.kh., 6, 26.1 maithune dṛḍhaliṅgaḥ syāddrāvayedvanitākulam /
RRĀ, Ras.kh., 8, 71.3 sahasrapalavaṅgaṃ tu drāvitaṃ stambhayeddhruvam //
RRĀ, V.kh., 3, 72.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
RRĀ, V.kh., 3, 72.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
RRĀ, V.kh., 3, 75.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
RRĀ, V.kh., 3, 106.1 drāvite nāgavaṅge ca pacettadvadviśuddhaye /
RRĀ, V.kh., 4, 57.1 drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 4, 97.1 udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet /
RRĀ, V.kh., 5, 4.2 svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet //
RRĀ, V.kh., 5, 34.2 aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //
RRĀ, V.kh., 5, 55.1 drāvayitvā kṣipettaile putrajīvotthite punaḥ /
RRĀ, V.kh., 6, 14.1 secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /
RRĀ, V.kh., 6, 14.2 śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //
RRĀ, V.kh., 6, 24.2 drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam //
RRĀ, V.kh., 6, 24.2 drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam //
RRĀ, V.kh., 6, 45.1 sa sūto jāyate khoṭaścandrārke drāvite kṣipet /
RRĀ, V.kh., 6, 48.1 taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /
RRĀ, V.kh., 6, 48.1 taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /
RRĀ, V.kh., 6, 61.1 drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake /
RRĀ, V.kh., 6, 61.2 ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 99.2 anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //
RRĀ, V.kh., 7, 59.1 tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak /
RRĀ, V.kh., 7, 99.2 anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //
RRĀ, V.kh., 7, 104.1 taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 10.2 ādāya drāvayed bhūmau pūrvatailena secayet //
RRĀ, V.kh., 8, 13.1 nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /
RRĀ, V.kh., 8, 63.1 drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /
RRĀ, V.kh., 8, 74.3 athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 96.2 tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ //
RRĀ, V.kh., 8, 104.3 tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //
RRĀ, V.kh., 8, 106.1 tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /
RRĀ, V.kh., 8, 111.2 tritayaṃ tu samāvartya tāmrāre drāvite same //
RRĀ, V.kh., 8, 128.0 tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //
RRĀ, V.kh., 8, 133.2 śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ //
RRĀ, V.kh., 8, 135.2 raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ //
RRĀ, V.kh., 9, 80.1 khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /
RRĀ, V.kh., 9, 116.2 proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 10, 2.1 tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /
RRĀ, V.kh., 10, 37.1 drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /
RRĀ, V.kh., 10, 90.1 samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
RRĀ, V.kh., 12, 13.2 drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam //
RRĀ, V.kh., 14, 27.2 caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam //
RRĀ, V.kh., 14, 52.2 śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /
RRĀ, V.kh., 14, 66.1 tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /
RRĀ, V.kh., 15, 2.2 triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //
RRĀ, V.kh., 15, 6.1 tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /
RRĀ, V.kh., 15, 16.1 garbhadrāvitabījāttu sūtamatra vinikṣipet /
RRĀ, V.kh., 15, 17.1 tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /
RRĀ, V.kh., 15, 22.2 samāṃśe vimale tāmre drāvite vāhayeddhaman /
RRĀ, V.kh., 15, 24.2 pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ //
RRĀ, V.kh., 15, 34.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /
RRĀ, V.kh., 15, 38.2 tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //
RRĀ, V.kh., 15, 51.1 mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /
RRĀ, V.kh., 15, 51.2 jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //
RRĀ, V.kh., 15, 55.0 daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 15, 63.1 pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /
RRĀ, V.kh., 15, 68.1 pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /
RRĀ, V.kh., 15, 77.2 pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //
RRĀ, V.kh., 15, 90.2 drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //
RRĀ, V.kh., 15, 98.2 taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //
RRĀ, V.kh., 15, 104.1 pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /
RRĀ, V.kh., 15, 104.2 anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 107.0 daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 109.2 garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt //
RRĀ, V.kh., 15, 112.2 pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //
RRĀ, V.kh., 15, 120.1 jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /
RRĀ, V.kh., 15, 120.1 jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /
RRĀ, V.kh., 15, 126.1 pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /
RRĀ, V.kh., 16, 25.1 jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat /
RRĀ, V.kh., 16, 54.1 yojayellakṣabhāgena caṃdrārke drāvite tu tam /
RRĀ, V.kh., 16, 62.1 pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /
RRĀ, V.kh., 16, 70.2 anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /
RRĀ, V.kh., 17, 25.1 mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ /
RRĀ, V.kh., 17, 48.2 tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt //
RRĀ, V.kh., 17, 52.1 anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 18, 89.1 drāvayejjārayettadvattāvadrasakasatvakam /
RRĀ, V.kh., 18, 89.2 pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //
RRĀ, V.kh., 18, 90.1 garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ /
RRĀ, V.kh., 18, 168.1 drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /
RRĀ, V.kh., 18, 172.1 drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /
RRĀ, V.kh., 18, 172.1 drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /
RRĀ, V.kh., 18, 172.3 ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //
RRĀ, V.kh., 18, 173.3 jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //
RRĀ, V.kh., 18, 175.1 kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /
RRĀ, V.kh., 19, 19.1 sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /
RRĀ, V.kh., 19, 50.1 palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /
RRĀ, V.kh., 19, 74.2 drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //
RRĀ, V.kh., 20, 31.1 nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /
RRĀ, V.kh., 20, 74.2 tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //
RRĀ, V.kh., 20, 107.2 drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //
RRĀ, V.kh., 20, 107.2 drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //
Rasendracintāmaṇi
RCint, 3, 137.2 drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam //
RCint, 6, 9.2 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
RCint, 8, 96.2 drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva //
Rasendracūḍāmaṇi
RCūM, 4, 80.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
RCūM, 10, 46.2 madhutailavasājyeṣu drāvitaṃ parivāpitam //
RCūM, 11, 11.2 gandhako drāvito bhṛṅgarase kṣipto viśudhyati //
RCūM, 11, 47.2 drāvite tripale tāmre kṣipettālakapoṭṭalīm //
RCūM, 13, 23.1 vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /
RCūM, 14, 45.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
RCūM, 14, 92.1 yatspṛṣṭvā drāvayellohaṃ suvarṇādyam aśeṣataḥ /
RCūM, 14, 134.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
Rasendrasārasaṃgraha
RSS, 1, 261.1 nāgena kṣārarājena drāvitaṃ śuddhimṛcchati /
RSS, 1, 289.1 viśuddhavaṅgapatrāṇi drāvayeddhaṇḍikāntare /
Rasārṇava
RArṇ, 6, 20.2 drāvayedgaganaṃ devi lohāni sakalāni ca //
RArṇ, 6, 46.1 yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /
RArṇ, 7, 68.1 karañjairaṇḍatailena drāvayitvājadugdhake /
RArṇ, 7, 104.1 nāgena kṣārarājena drāvitaṃ śuddhimicchati /
RArṇ, 7, 118.2 drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //
RArṇ, 7, 119.0 akhilāni ca sattvāni drāvayet tatprabhāvataḥ //
RArṇ, 7, 134.2 āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //
RArṇ, 7, 135.0 dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //
RArṇ, 7, 136.2 prativāpena lohāni drāvayet salilopamam //
RArṇ, 11, 9.1 garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet /
RArṇ, 11, 84.2 tato'pi sarvasattvāni drāvayet sūtagarbhataḥ //
RArṇ, 12, 11.2 punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //
RArṇ, 12, 42.3 drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //
RArṇ, 12, 67.2 pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /
RArṇ, 12, 131.1 kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /
RArṇ, 14, 124.1 vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /
RArṇ, 16, 8.1 baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ /
RArṇ, 16, 8.2 drutapāde tato deyaṃ drāvayitvā punardravet //
RArṇ, 17, 137.1 sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /
Tantrāloka
TĀ, 4, 157.1 anyad āśyānitamapi tadaiva drāvayediyam /
TĀ, 4, 158.2 tadapi drāvayedeva tadapyāśyānayedatha //
TĀ, 4, 182.2 hṛdaye svavimarśo 'sau drāvitāśeṣaviśvakaḥ //
TĀ, 16, 39.1 svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām /
Ānandakanda
ĀK, 1, 2, 132.2 saptaviṃśatiniṣke tu drāvite śuddhahāṭake //
ĀK, 1, 4, 278.2 taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 393.2 cūrṇitaṃ vāhayetsvarṇe triguṇaṃ drāvite dhaman //
ĀK, 1, 4, 422.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam /
ĀK, 1, 4, 424.2 mūṣāyāṃ drāvayitvā tadabhrasatvaṃ drutir bhavet //
ĀK, 1, 4, 426.1 drāvayet kāñcanaṃ tatra vapet sūtasamā drutiḥ /
ĀK, 1, 4, 454.1 tāraṃ ca vimalāsattvaṃ samāṃśaṃ drāvayet tataḥ /
ĀK, 1, 4, 466.2 bhūyo bhūyo drāvayitvā secayedekaviṃśatim //
ĀK, 1, 7, 59.2 puṭitaṃ hema śulbaṃ ca drāvayecca samīkṛtam //
ĀK, 1, 7, 79.2 drāvayetkāñcanaṃ tatra vapetsūtasamā drutiḥ //
ĀK, 1, 7, 92.2 karṣakaṃ karṣayellohaṃ drāvakaṃ drāvayedyataḥ //
ĀK, 1, 7, 184.2 mūṣāyāṃ drāvayitvā tadabhrasatvadrutirbhavet //
ĀK, 1, 10, 9.2 kṛṣṇasatvābhrasatvaṃ ca drāvayetsamaśulbakam //
ĀK, 1, 10, 22.2 drāvayitvā siddhacūrṇaṃ kāntāddaśaguṇaṃ śanaiḥ //
ĀK, 1, 10, 23.1 vahenmuhurmuhurdrāvyaṃ yāvatkānto'vaśiṣyate /
ĀK, 1, 10, 39.1 yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ /
ĀK, 1, 12, 85.2 vaṅgasya palasāhasraṃ drāvitaṃ rajataṃ bhavet //
ĀK, 1, 13, 22.1 drāvayettatsamādāya matsyapittena saptadhā /
ĀK, 1, 23, 276.1 drāvayedgaganaṃ devi tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 296.2 pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā //
ĀK, 1, 23, 296.2 pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā //
ĀK, 1, 25, 79.2 drāvyadravyanibhā jvālā dṛśyate dhamane yadā //
ĀK, 2, 1, 18.2 sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //
ĀK, 2, 1, 19.1 taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /
ĀK, 2, 1, 25.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
ĀK, 2, 1, 25.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
ĀK, 2, 1, 28.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
ĀK, 2, 2, 20.2 drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye //
ĀK, 2, 3, 11.1 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
ĀK, 2, 4, 9.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam /
ĀK, 2, 6, 5.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ /
ĀK, 2, 6, 21.2 nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet //
ĀK, 2, 6, 22.1 liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye /
ĀK, 2, 6, 24.1 tanmadhye drāvitaṃ nāgaṃ śuddhaṃ secyaṃ tu saptadhā /
ĀK, 2, 6, 34.1 tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 38.1 mṛtpātre drāvite nāge lohadarvyā pracālayet /
ŚdhSaṃh, 2, 11, 40.2 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 kāñcane svarṇe gālite drāvite sati tatra nāgaṃ sīsakaṃ nikṣipet ṣoḍaśāṃśena kāñcanaparimāṇāt nāgaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.3 pātreṣu kṛṣṇāyasanirmiteṣu vidhānavad drāvayituṃ pacettu //
Bhāvaprakāśa
BhPr, 7, 3, 75.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 9.2 śuddhaṃ sūtaṃ śuddhavaṅgaṃ drāvayitvaikataścaret /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 16.2 nirliptaṃ drāvitaṃ vaṅgaṃ sarvarogeṣu yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 6.0 tadā tu ḍekayantreṇa drāvayedagniyogataḥ //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 5, 4.2, 4.0 punastaddrāvitaṃ hema jarati jīrṇatām āpnoti //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 16, 16.2, 7.0 tadanu tatpaścāt hemakoṣṭhikayā hemno yā koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam //
Rasakāmadhenu
RKDh, 1, 1, 103.2 tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /
RKDh, 1, 5, 70.3 svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /
RKDh, 1, 5, 111.2 svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
Rasasaṃketakalikā
RSK, 4, 67.2 drāvayellohaje pātre kṣipederaṇḍapattrake //
RSK, 4, 106.1 mehaughaṃ nāśayedvīryaṃ stambhayeddrāvayet striyam /
Rasārṇavakalpa
RAK, 1, 90.2 tadrase gandhakaṃ sākṣāddrāvayitvā layet punaḥ //
RAK, 1, 129.1 pravālaṃ jārayetsā tu gaganaṃ drāvayet tu sā /
RAK, 1, 207.2 drāvayetsarvalohāni pāradaṃ caiva bandhayet //
RAK, 1, 467.2 drāvayitvā niṣiktena daśataḥ śuddhimāpnuyāt //
RAK, 1, 470.1 drāvayitvā niṣiñceta daśataḥ śuddhimāpnuyāt /
RAK, 1, 472.2 tāreṇa saha deveśi rasaṃ ca drāvayedbudhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 122.2 sā sadā sparśasambhāṣairdrāvayedbhāvayejjanam //
Uḍḍāmareśvaratantra
UḍḍT, 10, 2.1 oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā /
UḍḍT, 10, 9.5 oṃ preraka amukīṃ tava maṇḍalaṃ samāvartaya drāvaya dāhaya saṃtāpaya hauṃ //
Yogaratnākara
YRā, Dh., 96.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
YRā, Dh., 101.1 mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /