Occurrences

Bṛhadāraṇyakopaniṣad
Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Tantrāloka
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
Buddhacarita
BCar, 3, 35.1 niḥśvasya dīrghaṃ svaśiraḥ prakampya tasmiṃśca jīrṇe viniveśya cakṣuḥ /
BCar, 13, 30.2 māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca //
Carakasaṃhitā
Ca, Indr., 8, 15.1 dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati /
Mahābhārata
MBh, 1, 1, 164.2 niḥśvasantaṃ yathā nāgaṃ muhyamānaṃ punaḥ punaḥ /
MBh, 1, 11, 5.2 muhur uṣṇaṃ ca niḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 119, 43.121 evam uktā tadā kuntī niḥśvasantī muhur muhuḥ /
MBh, 1, 119, 43.139 niḥśvasaṃścintayaṃścaiva ahanyahani tapyate /
MBh, 1, 138, 29.11 karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ /
MBh, 2, 43, 18.2 duryodhana kutomūlaṃ niḥśvasann iva gacchasi //
MBh, 2, 58, 40.2 āste dhyāyann adhovaktro niḥśvasan pannago yathā //
MBh, 2, 61, 18.2 pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt //
MBh, 2, 66, 12.2 gāṇḍīvaṃ muhur ādatte niḥśvasaṃśca nirīkṣate //
MBh, 2, 68, 38.2 krodhasaṃraktanayano niḥśvasann iva pannagaḥ //
MBh, 2, 72, 2.2 niḥśvasantam anekāgram iti hovāca saṃjayaḥ //
MBh, 3, 13, 111.1 cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ /
MBh, 3, 34, 1.3 niḥśvasann upasaṃgamya kruddho rājānam abravīt //
MBh, 3, 37, 1.3 niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ //
MBh, 3, 38, 17.2 vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca //
MBh, 3, 48, 1.2 sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 60, 14.1 sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā /
MBh, 3, 195, 9.2 uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ //
MBh, 3, 264, 48.2 bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ //
MBh, 3, 270, 19.1 sudīrgham iva niḥśvasya samutpatya varāsanāt /
MBh, 3, 297, 3.1 sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ /
MBh, 4, 1, 24.3 evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam /
MBh, 4, 19, 27.1 sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ /
MBh, 4, 43, 20.2 niḥśvasantaṃ yathā nāgam adya paśyantu kauravāḥ //
MBh, 5, 49, 10.3 niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva /
MBh, 5, 50, 3.1 jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan /
MBh, 5, 73, 6.1 niḥśvasann agnivarṇena saṃtaptaḥ svena manyunā /
MBh, 5, 103, 36.2 duryodhanastu tacchrutvā niḥśvasan bhṛkuṭīmukhaḥ /
MBh, 5, 108, 5.2 niḥśvasanto mahānāgair arditāḥ suṣupur dvija //
MBh, 5, 114, 1.3 dīrgham uṣṇaṃ ca niḥśvasya prajāhetor nṛpottamaḥ //
MBh, 5, 123, 9.2 amarṣavaśam āpannaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 5, 127, 17.2 abhitāmrekṣaṇaḥ krodhānniḥśvasann iva pannagaḥ //
MBh, 5, 146, 26.2 pradhyāyamānaḥ sa tadā niḥśvasaṃśca punaḥ punaḥ //
MBh, 5, 173, 12.2 niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām //
MBh, 6, 69, 7.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ //
MBh, 6, 88, 2.1 tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ /
MBh, 6, 92, 1.3 duḥkhena mahatāviṣṭo niḥśvasan pannago yathā //
MBh, 6, 102, 65.2 niḥśvasantaṃ yathā nāgam arjunaḥ paravīrahā //
MBh, 6, 114, 103.1 nṛpā duryodhanamukhā niḥśvasya rurudustataḥ /
MBh, 7, 14, 30.1 tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ /
MBh, 7, 50, 80.1 tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ /
MBh, 7, 51, 16.3 hā putra iti niḥśvasya vyathito nyapatad bhuvi //
MBh, 7, 51, 18.2 kampamāno jvareṇeva niḥśvasaṃśca muhur muhuḥ //
MBh, 7, 73, 4.1 saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan /
MBh, 7, 107, 7.1 krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau /
MBh, 7, 112, 3.2 niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt //
MBh, 7, 133, 3.2 vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ //
MBh, 7, 135, 35.2 chādayāmāsa ca śarair niḥśvasan pannago yathā //
MBh, 7, 158, 22.2 aśrupūrṇamukho rājā niḥśvasaṃśca punaḥ punaḥ /
MBh, 7, 159, 38.1 gajāḥ śuśubhire tatra niḥśvasanto mahītale /
MBh, 7, 159, 38.2 viśīrṇā girayo yadvanniḥśvasadbhir mahoragaiḥ //
MBh, 7, 166, 18.2 uvāca kopānniḥśvasya duryodhanam idaṃ vacaḥ //
MBh, 7, 171, 18.2 niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam //
MBh, 7, 172, 20.2 niḥśvasantaḥ samutpetustejo ghoraṃ mumukṣavaḥ //
MBh, 7, 172, 41.2 niḥśvasan dīrgham uṣṇaṃ ca vimanāścābhavat tadā //
MBh, 8, 3, 9.1 tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ /
MBh, 8, 17, 97.2 niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ //
MBh, 8, 18, 75.2 hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 8, 26, 41.2 mānena darpeṇa ca dahyamānaḥ krodhena dīpyann iva niḥśvasitvā //
MBh, 8, 40, 122.1 sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā /
MBh, 8, 42, 22.2 krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat /
MBh, 8, 51, 73.2 niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ //
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 9, 1, 45.3 niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate //
MBh, 9, 1, 52.1 prāñjalir niḥśvasantaṃ ca taṃ narendraṃ muhur muhuḥ /
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 9, 2, 49.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam //
MBh, 9, 3, 50.2 dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca //
MBh, 9, 4, 1.3 niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate //
MBh, 9, 28, 47.1 sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ /
MBh, 9, 31, 7.2 dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ //
MBh, 9, 31, 35.3 antarjalāt samuttasthau nāgendra iva niḥśvasan //
MBh, 9, 63, 5.1 keśānniyamya yatnena niḥśvasann urago yathā /
MBh, 9, 63, 6.3 garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt //
MBh, 10, 1, 4.1 dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan /
MBh, 10, 9, 7.1 taistribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ /
MBh, 10, 9, 59.3 niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat //
MBh, 11, 27, 13.2 uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ //
MBh, 12, 6, 2.2 niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā //
MBh, 12, 7, 2.1 āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃśca punaḥ punaḥ /
MBh, 12, 217, 1.3 niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata //
MBh, 13, 50, 22.2 babhūva kṛpayāviṣṭo niḥśvasaṃśca punaḥ punaḥ //
MBh, 14, 32, 5.2 muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata //
MBh, 15, 21, 7.1 tathārjunastīvraduḥkhābhitapto muhur muhur niḥśvasan bhāratāgryaḥ /
MBh, 15, 37, 5.1 putraśokasamāviṣṭo niḥśvasan hyeṣa bhūmipaḥ /
MBh, 16, 9, 4.1 tam apratītamanasaṃ niḥśvasantaṃ punaḥ punaḥ /
Rāmāyaṇa
Rām, Bā, 53, 5.1 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ /
Rām, Ay, 16, 5.2 niḥśvasantaṃ mahārājaṃ vyathitākulacetasam //
Rām, Ay, 16, 43.1 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ /
Rām, Ay, 17, 1.1 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ /
Rām, Ay, 31, 1.2 praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha //
Rām, Ay, 33, 14.1 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt /
Rām, Ay, 51, 9.2 aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ //
Rām, Ay, 52, 18.1 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt /
Rām, Ay, 52, 23.1 jānakī tu mahārāja niḥśvasantī tapasvinī /
Rām, Ay, 53, 8.2 narā rāmam apaśyanto niḥśvasanti muhur muhuḥ //
Rām, Ay, 58, 18.1 sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ /
Rām, Ay, 68, 28.2 papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ //
Rām, Ay, 69, 34.2 muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ //
Rām, Ay, 72, 24.2 niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca //
Rām, Ay, 97, 15.1 taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ /
Rām, Ār, 59, 26.2 viṣasādāturo dīno niḥśvasyāśītam āyatam //
Rām, Ār, 59, 27.1 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ /
Rām, Ār, 61, 2.1 vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ /
Rām, Ār, 63, 20.1 ekam ekāyane durge niḥśvasantaṃ kathaṃcana /
Rām, Ki, 16, 12.1 sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ /
Rām, Ki, 32, 3.1 niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam /
Rām, Ki, 33, 2.1 kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā /
Rām, Ki, 66, 42.1 niḥśvasadbhistadā taistu bhujagair ardhaniḥsṛtaiḥ /
Rām, Su, 4, 11.2 rarāja vīraiśca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ //
Rām, Su, 8, 10.1 niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ /
Rām, Su, 8, 26.1 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat /
Rām, Su, 13, 18.2 upavāsakṛśāṃ dīnāṃ niḥśvasantīṃ punaḥ punaḥ /
Rām, Su, 13, 34.3 vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ //
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 20, 28.2 uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan //
Rām, Su, 23, 10.1 sā niḥśvasantī duḥkhārtā śokopahatacetanā /
Rām, Su, 65, 7.2 āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ //
Rām, Yu, 22, 26.2 niḥśvasantau rudantau ca rudhireṇa samukṣitau //
Rām, Yu, 36, 5.1 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau /
Amaruśataka
AmaruŚ, 1, 17.2 vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā //
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 55.2 dīrgham ucchvasya yo hrasvaṃ niḥśvasya paritāmyati //
Bhallaṭaśataka
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 113.1 śanakaiś ca sa niḥśvasya jihmasphuritapakṣmaṇī /
Daśakumāracarita
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kāmasūtra
KāSū, 5, 4, 4.6 cintayantī niḥśvasiti vijṛmbhate ca /
Kūrmapurāṇa
KūPur, 1, 31, 19.2 asthicarmapinaddhāṅgaṃ niḥśvasantaṃ muhurmuhuḥ //
Matsyapurāṇa
MPur, 136, 2.1 sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān /
MPur, 150, 95.2 niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ //
MPur, 150, 170.2 turagā niḥśvasantaśca gharmārtā rathino'pi ca //
MPur, 163, 6.2 mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 15.1 niḥśvasya seti kathite tasmin putreṇa durmanāḥ /
ViPur, 3, 18, 43.1 devarṣipitṛbhūtāni yasya niḥśvasya veśmani /
ViPur, 6, 5, 35.2 saṃsmaran yauvane dīrghaṃ niḥśvasity atitāpitaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 15.1 taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ sunītir utsaṅga udūhya bālam /
Bhāratamañjarī
BhāMañj, 1, 685.1 iti karṇaḥ samākarṇya niḥśvasya ravimaikṣata /
BhāMañj, 1, 1315.2 uṣṇaṃ niḥśaśvasurnityaṃ tatpratāpavaśīkṛtāḥ //
BhāMañj, 5, 77.1 preyasyā viṣamastho 'sau dṛṣṭo niḥśvasya duḥkhitaḥ /
BhāMañj, 5, 173.1 vidureṇetyabhihite niḥśvasyovāca bhūpatiḥ /
BhāMañj, 5, 268.2 yasya duḥkhena loko 'yaṃ niḥśvasyordhvamudīkṣate //
BhāMañj, 5, 309.2 niryayau niḥśvasanbhīṣmaḥ saṃrambhaśithilāṃśukaḥ //
BhāMañj, 5, 407.1 śrutveti kaṇvavacanaṃ niḥśvasanvalitānanaḥ /
BhāMañj, 6, 405.2 prabhāte drakṣyasītyuktvā niḥśvasankṣmāmalokayat //
BhāMañj, 6, 428.1 dhanaṃjayo 'tha niḥśvasya viṣaṇṇavadanāmbujaḥ /
BhāMañj, 6, 451.2 śikhaṇḍī niḥśvasankopādāpageyamabhāṣata //
BhāMañj, 7, 82.2 itīva pṛthuśūtkārairniḥśaśvāsa madālasaḥ //
BhāMañj, 7, 181.1 niḥśaśvāsa hriyā namraḥ saubhadraśaradāritaḥ /
BhāMañj, 7, 742.1 tasya niḥśvasataḥ kopātkālasyeva didhakṣataḥ /
BhāMañj, 7, 757.2 niḥśvasya kopasaṃtapto dhigdhigityarjuno 'bravīt //
BhāMañj, 8, 127.1 niḥśvasanbhṛśasaṃtaptaḥ kesarīva talāhataḥ /
BhāMañj, 10, 108.2 niḥśeṣaśatrunidhane pratijñāṃ niḥśvasanvyadhāt //
BhāMañj, 11, 9.2 uvāca niḥśvasandīrghaṃ dahyamāna iva krudhā //
BhāMañj, 11, 17.2 niḥśvasansāśrunayanaḥ punardrauṇirabhāṣata //
BhāMañj, 13, 6.1 ityukte divyamuninā niḥśvasyovāca dharmajaḥ /
BhāMañj, 13, 488.2 smṛtvā duryodhanakathāṃ niḥśvasyovāca dharmajaḥ //
BhāMañj, 15, 57.1 rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ /
BhāMañj, 16, 54.1 sa niḥśaśvāsa vipulairmārgaṇaiḥ parivarjitaḥ /
BhāMañj, 17, 2.2 namaḥ kālāya baline niḥśvasannityabhāṣata //
Hitopadeśa
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 2, 156.1 ity uktvā dīrghaḥ niḥśvasyopaviṣṭaḥ /
Hitop, 2, 166.1 saṃjīvakaḥ punar niḥśvasya kaṣṭaṃ bhoḥ katham ahaṃ sasyabhakṣakaḥ siṃhena nipātayitavyaḥ /
Hitop, 4, 12.29 rājā niḥśvasyāha /
Kathāsaritsāgara
KSS, 5, 3, 52.1 tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
Narmamālā
KṣNarm, 1, 135.1 muhurniḥśvasya niḥśvasya nindansaṃsāraceṣṭitam /
KṣNarm, 1, 135.1 muhurniḥśvasya niḥśvasya nindansaṃsāraceṣṭitam /
KṣNarm, 3, 92.2 tūrṇaṃ prayāte niḥśvasya niyogī duḥkhito 'vadat //
Tantrāloka
TĀ, 6, 64.2 niḥśvasaṃścātra caṣakaḥ sapañcāṃśe 'ṅgule 'ṅgule //
Āryāsaptaśatī
Āsapt, 2, 18.2 priyaśirasi vīkṣya yāvakam atha niḥśvasitaṃ sapatnībhiḥ //
Āsapt, 2, 197.2 prīṇayati pīḍayati ca bālā niḥśvasya niḥśvasya //
Āsapt, 2, 197.2 prīṇayati pīḍayati ca bālā niḥśvasya niḥśvasya //
Āsapt, 2, 206.2 niḥśvasya mogharūpe svavapuṣi nihitaṃ tayā cakṣuḥ //
Āsapt, 2, 414.2 nidrāyāṃ premārdraḥ paśyati niḥśvasya niḥśvasya //
Āsapt, 2, 414.2 nidrāyāṃ premārdraḥ paśyati niḥśvasya niḥśvasya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 37.2 niḥśvasantī tadā coṣṇaṃ na kiṃcit pratijalpati //