Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9178
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
te hatvā sarvapāñcālān draupadeyāṃśca sarvaśaḥ / (1.2) Par.?
agacchan sahitāstatra yatra duryodhano hataḥ // (1.3) Par.?
gatvā cainam apaśyaṃste kiṃcitprāṇaṃ narādhipam / (2.1) Par.?
tato rathebhyaḥ praskandya parivavrustavātmajam // (2.2) Par.?
taṃ bhagnasakthaṃ rājendra kṛcchraprāṇam acetasam / (3.1) Par.?
vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale // (3.2) Par.?
vṛtaṃ samantād bahubhiḥ śvāpadair ghoradarśanaiḥ / (4.1) Par.?
śālāvṛkagaṇaiścaiva bhakṣayiṣyadbhir antikāt // (4.2) Par.?
nivārayantaṃ kṛcchrāt tāñ śvāpadān saṃcikhādiṣūn / (5.1) Par.?
viveṣṭamānaṃ mahyāṃ ca subhṛśaṃ gāḍhavedanam // (5.2) Par.?
taṃ śayānaṃ mahātmānaṃ bhūmau svarudhirokṣitam / (6.1) Par.?
hataśiṣṭāstrayo vīrāḥ śokārtāḥ paryavārayan / (6.2) Par.?
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ // (6.3) Par.?
taistribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ / (7.1) Par.?
śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ // (7.2) Par.?
te taṃ śayānaṃ samprekṣya rājānam atathocitam / (8.1) Par.?
aviṣahyena duḥkhena tataste rurudustrayaḥ // (8.2) Par.?
tataste rudhiraṃ hastair mukhānnirmṛjya tasya ha / (9.1) Par.?
raṇe rājñaḥ śayānasya kṛpaṇaṃ paryadevayan // (9.2) Par.?
kṛpa uvāca / (10.1) Par.?
na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ / (10.2) Par.?
ekādaśacamūbhartā śete duryodhano hataḥ // (10.3) Par.?
paśya cāmīkarābhasya cāmīkaravibhūṣitām / (11.1) Par.?
gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi // (11.2) Par.?
iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe / (12.1) Par.?
svargāyāpi vrajantaṃ hi na jahāti yaśasvinam // (12.2) Par.?
paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitām / (13.1) Par.?
śayānāṃ śayane dharme bhāryāṃ prītimatīm iva // (13.2) Par.?
yo vai mūrdhāvasiktānām agre yātaḥ paraṃtapaḥ / (14.1) Par.?
sa hato grasate pāṃsūn paśya kālasya paryayam // (14.2) Par.?
yenājau nihatā bhūmāvaśerata purā dviṣaḥ / (15.1) Par.?
sa bhūmau nihataḥ śete kururājaḥ parair ayam // (15.2) Par.?
bhayānnamanti rājāno yasya sma śatasaṃghaśaḥ / (16.1) Par.?
sa vīraśayane śete kravyādbhiḥ parivāritaḥ // (16.2) Par.?
upāsata nṛpāḥ pūrvam arthahetor yam īśvaram / (17.1) Par.?
dhik sadyo nihataḥ śete paśya kālasya paryayam // (17.2) Par.?
saṃjaya uvāca / (18.1) Par.?
taṃ śayānaṃ nṛpaśreṣṭhaṃ tato bharatasattama / (18.2) Par.?
aśvatthāmā samālokya karuṇaṃ paryadevayat // (18.3) Par.?
āhustvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām / (19.1) Par.?
dhanādhyakṣopamaṃ yuddhe śiṣyaṃ saṃkarṣaṇasya ha // (19.2) Par.?
kathaṃ vivaram adrākṣīd bhīmasenastavānagha / (20.1) Par.?
balinaḥ kṛtino nityaṃ sa ca pāpātmavānnṛpa // (20.2) Par.?
kālo nūnaṃ mahārāja loke 'smin balavattaraḥ / (21.1) Par.?
paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge // (21.2) Par.?
kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ / (22.1) Par.?
nikṛtyā hatavānmando nūnaṃ kālo duratyayaḥ // (22.2) Par.?
dharmayuddhe hyadharmeṇa samāhūyaujasā mṛdhe / (23.1) Par.?
gadayā bhīmasenena nirbhinne sakthinī tava // (23.2) Par.?
adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ / (24.1) Par.?
yad upekṣitavān kṣudro dhik tam astu yudhiṣṭhiram // (24.2) Par.?
yuddheṣvapavadiṣyanti yodhā nūnaṃ vṛkodaram / (25.1) Par.?
yāvat sthāsyanti bhūtāni nikṛtyā hyasi pātitaḥ // (25.2) Par.?
nanu rāmo 'bravīd rājaṃstvāṃ sadā yadunandanaḥ / (26.1) Par.?
duryodhanasamo nāsti gadayā iti vīryavān // (26.2) Par.?
ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata / (27.1) Par.?
suśiṣyo mama kauravyo gadāyuddha iti prabho // (27.2) Par.?
yāṃ gatiṃ kṣatriyasyāhuḥ praśastāṃ paramarṣayaḥ / (28.1) Par.?
hatasyābhimukhasyājau prāptastvam asi tāṃ gatim // (28.2) Par.?
duryodhana na śocāmi tvām ahaṃ puruṣarṣabha / (29.1) Par.?
hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te / (29.2) Par.?
bhikṣukau vicariṣyete śocantau pṛthivīm imām // (29.3) Par.?
dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim / (30.1) Par.?
dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām // (30.2) Par.?
pāṇḍavāścāpi te sarve kiṃ vakṣyanti narādhipān / (31.1) Par.?
kathaṃ duryodhano 'smābhir hata ityanapatrapāḥ // (31.2) Par.?
dhanyastvam asi gāndhāre yastvam āyodhane hataḥ / (32.1) Par.?
prayāto 'bhimukhaḥ śatrūn dharmeṇa puruṣarṣabha // (32.2) Par.?
hataputrā hi gāndhārī nihatajñātibāndhavā / (33.1) Par.?
prajñācakṣuśca durdharṣaḥ kāṃ gatiṃ pratipatsyate // (33.2) Par.?
dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham / (34.1) Par.?
ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam // (34.2) Par.?
dātāraṃ sarvakāmānāṃ rakṣitāraṃ prajāhitam / (35.1) Par.?
yad vayaṃ nānugacchāmastvāṃ dhig asmānnarādhamān // (35.2) Par.?
kṛpasya tava vīryeṇa mama caiva pituśca me / (36.1) Par.?
sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca // (36.2) Par.?
bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ / (37.1) Par.?
avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ // (37.2) Par.?
kutaścāpīdṛśaṃ sārtham upalapsyāmahe vayam / (38.1) Par.?
yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān // (38.2) Par.?
vayam eva trayo rājan gacchantaṃ paramāṃ gatim / (39.1) Par.?
yad vai tvāṃ nānugacchāmastena tapsyāmahe vayam // (39.2) Par.?
tvatsvargahīnā hīnārthāḥ smarantaḥ sukṛtasya te / (40.1) Par.?
kiṃ nāma tad bhavet karma yena tvānuvrajema vai // (40.2) Par.?
duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām / (41.1) Par.?
hīnānāṃ nastvayā rājan kutaḥ śāntiḥ kutaḥ sukham // (41.2) Par.?
gatvaitāṃstu mahārāja sametya tvaṃ mahārathān / (42.1) Par.?
yathāśreṣṭhaṃ yathājyeṣṭhaṃ pūjayer vacanānmama // (42.2) Par.?
ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām / (43.1) Par.?
hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa // (43.2) Par.?
pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham / (44.1) Par.?
saindhavaṃ somadattaṃ ca bhūriśravasam eva ca // (44.2) Par.?
tathā pūrvagatān anyān svargaṃ pārthivasattamān / (45.1) Par.?
asmadvākyāt pariṣvajya pṛcchethāstvam anāmayam // (45.2) Par.?
ityevam uktvā rājānaṃ bhagnasaktham acetasam / (46.1) Par.?
aśvatthāmā samudvīkṣya punar vacanam abravīt // (46.2) Par.?
duryodhana jīvasi ced vācaṃ śrotrasukhāṃ śṛṇu / (47.1) Par.?
sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstrayo vayam // (47.2) Par.?
te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ / (48.1) Par.?
ahaṃ ca kṛtavarmā ca kṛpaḥ śāradvatastathā // (48.2) Par.?
draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ / (49.1) Par.?
pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata // (49.2) Par.?
kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ / (50.1) Par.?
sauptike śibiraṃ teṣāṃ hataṃ sanaravāhanam // (50.2) Par.?
mayā ca pāpakarmāsau dhṛṣṭadyumno mahīpate / (51.1) Par.?
praviśya śibiraṃ rātrau paśumāreṇa māritaḥ // (51.2) Par.?
duryodhanastu tāṃ vācaṃ niśamya manasaḥ priyām / (52.1) Par.?
pratilabhya punaśceta idaṃ vacanam abravīt // (52.2) Par.?
na me 'karot tad gāṅgeyo na karṇo na ca te pitā / (53.1) Par.?
yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam // (53.2) Par.?
sa cet senāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā / (54.1) Par.?
tena manye maghavatā samam ātmānam adya vai // (54.2) Par.?
svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ / (55.1) Par.?
ityevam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ / (55.2) Par.?
prāṇān udasṛjad vīraḥ suhṛdāṃ śokam ādadhat // (55.3) Par.?
tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam / (56.1) Par.?
punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān // (56.2) Par.?
ityevaṃ tava putrasya niśamya karuṇāṃ giram / (57.1) Par.?
pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati // (57.2) Par.?
tava putre gate svargaṃ śokārtasya mamānagha / (58.1) Par.?
ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai // (58.2) Par.?
vaiśaṃpāyana uvāca / (59.1) Par.?
iti śrutvā sa nṛpatiḥ putrajñātivadhaṃ tadā / (59.2) Par.?
niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat // (59.3) Par.?
Duration=0.23905301094055 secs.