Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 11, 23.2 evaṃ cenmanyase vatsa procyamānaṃ nibodha me //
Su, Sū., 30, 3.2 tattvariṣṭaṃ samāsena vyāsatastu nibodha me //
Su, Sū., 35, 7.1 madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me /
Su, Sū., 35, 9.2 jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me //
Su, Sū., 46, 520.1 daśaivānyān pravakṣyāmi dravādīṃstānnibodha me /
Su, Nid., 1, 9.2 dehe vicaratastasya lakṣaṇāni nibodha me //
Su, Nid., 7, 14.1 prakīrtitaṃ dūṣyudaraṃ tu ghoraṃ plīhodaraṃ kīrtayato nibodha /
Su, Nid., 7, 19.1 pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṃ nibodha /
Su, Nid., 7, 21.1 etat parisrāvyudaraṃ pradiṣṭaṃ dakodaraṃ kīrtayato nibodha /
Su, Śār., 4, 88.1 saptaite sāttvikāḥ kāyā rājasāṃstu nibodha me /
Su, Śār., 4, 94.2 ṣaḍete rājasāḥ kāyāḥ tāmasāṃstu nibodha me //
Su, Śār., 5, 30.2 snāyūścaturvidhā vidyāttāstu sarvā nibodha me /
Su, Cik., 25, 3.1 pālyāmayāstu visrāvyā ityuktaṃ prāṅnibodha tān /
Su, Ka., 7, 3.2 nāmalakṣaṇabhaiṣajyair aṣṭādaśa nibodha me //
Su, Ka., 8, 121.2 avāryaviṣavīryāṇāṃ lakṣaṇāni nibodha me //
Su, Utt., 3, 4.2 vikārāñjanayantyāśu nāmatastānnibodhata //
Su, Utt., 17, 87.1 rujāyāmakṣirāge vā yogān bhūyo nibodha me /
Su, Utt., 18, 4.2 tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me //
Su, Utt., 18, 84.2 rājārhānyañjanāgryāṇi nibodhemānyataḥ param //
Su, Utt., 39, 168.1 ataḥ saṃśamanīyāni kaṣāyāṇi nibodha me /
Su, Utt., 42, 14.2 paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparaṃ nibodha //
Su, Utt., 42, 88.1 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me /
Su, Utt., 44, 6.2 vibhāṣyate lakṣaṇamasya kṛtsnaṃ nibodha vakṣyāmyanupūrvaśastat //
Su, Utt., 47, 24.1 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha /
Su, Utt., 48, 6.2 syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu //
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Su, Utt., 55, 20.1 sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me /
Su, Utt., 56, 13.2 āsthāpanaṃ cāpi vadanti pathyaṃ sarvāsu yogānaparānnibodha //