Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3555
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dhanvantariṃ dharmabhṛtāṃ variṣṭhamamṛtodbhavam / (3.1) Par.?
caraṇāvupasaṃgṛhya suśrutaḥ paripṛcchati // (3.2) Par.?
vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ / (4.1) Par.?
sthānaṃ karma ca rogāṃś ca vada me vadatāṃ vara // (4.2) Par.?
tasya tadvacanaṃ śrutvā prābravīdbhiṣajāṃ varaḥ / (5.1) Par.?
phil.-rel. Grundlagen fr Wind
svayaṃbhūreṣa bhagavān vāyurityabhiśabditaḥ // (5.2) Par.?
svātantryānnityabhāvācca sarvagatvāttathaiva ca / (6.1) Par.?
sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ // (6.2) Par.?
sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam / (7.1) Par.?
mediz. Eigenschaften
avyakto vyaktakarmā ca rūkṣaḥ śīto laghuḥ kharaḥ // (7.2) Par.?
tiryaggo dviguṇaścaiva rajobahula eva ca / (8.1) Par.?
acintyavīryo doṣāṇāṃ netā rogasamūharāṭ // (8.2) Par.?
āśukārī muhuścārī pakvādhānagudālayaḥ / (9.1) Par.?
dehe vicaratastasya lakṣaṇāni nibodha me // (9.2) Par.?
allgem. Wirkung im K￶rper
doṣadhātvagnisamatāṃ saṃprāptiṃ viṣayeṣu ca / (10.1) Par.?
kriyāṇāmānulomyaṃ ca karotyakupito 'nilaḥ // (10.2) Par.?
yathāgniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ / (11.1) Par.?
bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ // (11.2) Par.?
5 Unterarten von Wind
prāṇodānau samānaś ca vyānaścāpāna eva ca / (12.1) Par.?
sthānasthā mārutāḥ pañca yāpayanti śarīriṇam // (12.2) Par.?
1. prāṇa
yo vāyurvaktrasaṃcārī sa prāṇo nāma dehadhṛk / (13.1) Par.?
so 'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate // (13.2) Par.?
prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān / (14.1) Par.?
2. udāna
udāno nāma yastūrdhvam upaiti pavanottamaḥ // (14.2) Par.?
tena bhāṣitagītādiviśeṣo 'bhipravartate / (15.1) Par.?
ūrdhvajatrugatān rogān karoti ca viśeṣataḥ // (15.2) Par.?
3. samāna
āmapakvāśayacaraḥ samāno vahnisaṅgataḥ / (16.1) Par.?
so 'nnaṃ pacati tajjāṃś ca viśeṣānvivinakti hi // (16.2) Par.?
gulmāgnisādātīsāraprabhṛtīn kurute gadān / (17.1) Par.?
4. vyāna
kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ // (17.2) Par.?
svedāsṛksrāvaṇaś cāpi pañcadhā ceṣṭayatyapi / (18.1) Par.?
kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān // (18.2) Par.?
5. apāna
pakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ / (19.1) Par.?
samīraṇaḥ śakṛnmūtraṃ śukragarbhārtavāni ca // (19.2) Par.?
kruddhaś ca kurute rogān ghorān bastigudāśrayān / (20.1) Par.?
verbindung mehrere prāṇas
śukradoṣapramehāstu vyānāpānaprakopajāḥ // (20.2) Par.?
yugapat kupitāś cāpi dehaṃ bhindyurasaṃśayam / (21.1) Par.?
ata ūrdhvaṃ pravakṣyāmi nānāsthānāntarāśritaḥ // (21.2) Par.?
bahuśaḥ kupito vāyurvikārān kurute hi yān / (22.1) Par.?
Krankheiten nach kruddha-Ort des Windes: 1. āmāśaya
vāyurāmāśaye kruddhaśchardyādīn kurute gadān // (22.2) Par.?
mohaṃ mūrcchāṃ pipāsāṃ ca hṛdgrahaṃ pārśvavedanām / (23.1) Par.?
2. pakvāśaya
pakvāśayastho 'ntrakūjaṃ śūlaṃ nābhau karoti ca // (23.2) Par.?
kṛcchramūtrapurīṣatvamānāhaṃ trikavedanām / (24.1) Par.?
śrotrādiṣvindriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ // (24.2) Par.?
vaivarṇyaṃ sphuraṇaṃ raukṣyaṃ suptiṃ cumucumāyanam / (25.1) Par.?
tvakstho nistodanaṃ kuryāt tvagbhedaṃ paripoṭanam // (25.2) Par.?
vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ / (26.1) Par.?
tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān // (26.2) Par.?
kuryāt sirāgataḥ śūlaṃ sirākuñcanapūraṇam / (27.1) Par.?
snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṃ tathā // (27.2) Par.?
hanti sandhigataḥ sandhīn śūlaśophau karoti ca / (28.1) Par.?
asthiśoṣaṃ prabhedaṃ ca kuryācchūlaṃ ca tacchritaḥ // (28.2) Par.?
tathā majjagate ruk ca na kadācit praśāmyati / (29.1) Par.?
apravṛttiḥ pravṛttirvā vikṛtā śukrage 'nile // (29.2) Par.?
Wind durchdringt gesamten K￶rper
hastapādaśirodhātūṃstathā saṃcarati kramāt / (30.1) Par.?
vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām // (30.2) Par.?
stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ / (31.1) Par.?
sthāneṣūkteṣu saṃmiśraḥ saṃmiśrāḥ kurute rujaḥ // (31.2) Par.?
kuryādavayavaprāpto mārutastvamitān gadān / (32.1) Par.?
dāhasaṃtāpamūrcchāḥ syurvāyau pittasamanvite // (32.2) Par.?
śaityaśophagurutvāni tasminneva kaphāvṛte / (33.1) Par.?
sūcībhir iva nistodaḥ sparśadveṣaḥ prasuptatā // (33.2) Par.?
śeṣāḥ pittavikārāḥ syurmārute śoṇitānvite / (34.1) Par.?
prāṇe pittāvṛte chardirdāhaścaivopajāyate // (34.2) Par.?
daurbalyaṃ sadanaṃ tandrā vaivarṇyaṃ ca kaphāvṛte / (35.1) Par.?
udāne pittasaṃyukte mūrcchādāhabhramaklamāḥ // (35.2) Par.?
asvedaharṣau mando 'gniḥ śītastambhau kaphāvṛte / (36.1) Par.?
samāne pittasaṃyukte svedadāhauṣṇyamūrchanam // (36.2) Par.?
kaphādhikaṃ ca viṇmūtraṃ romaharṣaḥ kaphāvṛte / (37.1) Par.?
apāne pittasaṃyukte dāhauṣṇye syādasṛgdaraḥ // (37.2) Par.?
adhaḥkāyagurutvaṃ ca tasminneva kaphāvṛte / (38.1) Par.?
vyāne pittāvṛte dāho gātravikṣepaṇaṃ klamaḥ // (38.2) Par.?
gurūṇi sarvagātrāṇi stambhanaṃ cāsthiparvaṇām / (39.1) Par.?
liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca // (39.2) Par.?
prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām / (40.1) Par.?
rogādhvapramadāmadyavyāyāmaiś cātipīḍanāt // (40.2) Par.?
ṛtusātmyaviparyāsāt snehādīnāṃ ca vibhramāt / (41.1) Par.?
avyavāye tathā sthūle vātaraktaṃ prakupyati // (41.2) Par.?
hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ / (42.1) Par.?
tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca // (42.2) Par.?
kṣipraṃ raktaṃ duṣṭimāyāti tacca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ / (43.1) Par.?
kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayedraktamāśu // (43.2) Par.?
tat saṃpṛktaṃ vāyunā dūṣitena tatprābalyād ucyate vātaraktam / (44.1) Par.?
tadvat pittaṃ dūṣitenāsṛjāktaṃ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ // (44.2) Par.?
sparśodvignau todabhedapraśoṣasvāpopetau vātaraktena pādau / (45.1) Par.?
pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca // (45.2) Par.?
kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte / (46.1) Par.?
sarvair duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti // (46.2) Par.?
prāgrūpa
prāgrūpe śithilau svinnau śītalau saviparyayau / (47.1) Par.?
vaivarṇyatodasuptatvagurutvauṣasamanvitaḥ // (47.2) Par.?
pādayor mūlamāsthāya kadāciddhastayor api / (48.1) Par.?
ākhorviṣam iva kruddhaṃ taddehamanusarpati // (48.2) Par.?
Heilungschancen
ājānusphuṭitaṃ yacca prabhinnaṃ prasrutaṃ ca yat / (49.1) Par.?
upadravaiś ca yajjuṣṭaṃ prāṇamāṃsakṣayādibhiḥ // (49.2) Par.?
śoṇitaṃ tadasādhyaṃ syādyāpyaṃ saṃvatsarotthitam / (50.1) Par.?
yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ // (50.2) Par.?
tadākṣipatyāśu muhurmuhurdehaṃ muhuścaraḥ / (51.1) Par.?
muhurmuhustadākṣepādākṣepaka iti smṛtaḥ // (51.2) Par.?
apatānaka
so 'patānakasaṃjño yaḥ pātayatyantarāntarā / (52.1) Par.?
daṇḍāpatānaka
kaphānvito bhṛśaṃ vāyustāsveva yadi tiṣṭhati // (52.2) Par.?
sa daṇḍavat stambhayati kṛcchro daṇḍāpatānakaḥ / (53.1) Par.?
hanugraha
hanugrahastadātyarthaṃ kṛcchrānniṣevate // (53.2) Par.?
dhanuḥstambha
dhanustulyaṃ namedyastu sa dhanuḥstambhasaṃjñakaḥ / (54.1) Par.?
aṅgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ // (54.2) Par.?
snāyupratānamanilo yadākṣipati vegavān / (55.1) Par.?
viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṃ vaman // (55.2) Par.?
abhyantaraṃ dhanur iva yadā namati mānavaḥ / (56.1) Par.?
tadāsyābhyantarāyāmaṃ kurute māruto balī // (56.2) Par.?
bāhyasnāyupratānastho bāhyāyāmaṃ karoti ca / (57.1) Par.?
tamasādhyaṃ budhāḥ prāhurvakṣaḥkaṭyūrubhañjanam // (57.2) Par.?
kaphapittānvito vāyurvāyureva ca kevalaḥ / (58.1) Par.?
kuryādākṣepakaṃ tvanyaṃ caturthamabhighātajam // (58.2) Par.?
garbhapātanimittaś ca śoṇitātisravācca yaḥ / (59.1) Par.?
abhighātanimittaś ca na sidhyatyapatānakaḥ // (59.2) Par.?
pakṣaghāta
adhogamāḥ satiryaggā dhamanīrūrdhvadehagāḥ / (60.1) Par.?
yadā prakupito 'tyarthaṃ mātariśvā prapadyate // (60.2) Par.?
tadānyatarapakṣasya sandhibandhān vimokṣayan / (61.1) Par.?
hanti pakṣaṃ tamāhurhi pakṣāghātaṃ bhiṣagvarāḥ // (61.2) Par.?
yasya kṛtsnaṃ śarīrārdhamakarmaṇyamacetanam / (62.1) Par.?
tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ // (62.2) Par.?
śuddhavātahataṃ pakṣaṃ kṛcchrasādhyatamaṃ viduḥ / (63.1) Par.?
sādhyamanyena saṃsṛṣṭamasādhyaṃ kṣayahetukam // (63.2) Par.?
apatantraka
vāyurūrdhvaṃ vrajet sthānāt kupito hṛdayaṃ śiraḥ / (64.1) Par.?
śaṅkhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ // (64.2) Par.?
nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati / (65.1) Par.?
nirucchvāso 'thavā kṛcchrāducchvasyānnaṣṭacetanaḥ // (65.2) Par.?
svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati / (66.1) Par.?
kaphānvitena vātena jñeya eṣo 'patantrakaḥ // (66.2) Par.?
divāsvapnāsanasthānavivṛtādhvanirīkṣaṇaiḥ / (67.1) Par.?
manyāstambhaṃ prakurute sa eva śleṣmaṇāvṛtaḥ // (67.2) Par.?
ardita
garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye / (68.1) Par.?
uccair vyāharato 'tyarthaṃ khādataḥ kaṭhināni vā / (68.2) Par.?
hasato jṛmbhato bhārādviṣamācchayanād api // (68.3) Par.?
śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ / (69.1) Par.?
ardayitvānilo vaktramarditaṃ janayatyataḥ // (69.2) Par.?
vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate / (70.1) Par.?
śiraścalati vāksaṅgo netrādīnāṃ ca vaikṛtam // (70.2) Par.?
vorzeichen fr ardita
grīvācibukadantānāṃ tasmin pārśve tu vedanā / (71.1) Par.?
yasyāgrajo romaharṣo vepathurnetramāvilam // (71.2) Par.?
vāyurūrdhvaṃ tvaci svāpastodo manyāhanugrahaḥ / (72.1) Par.?
tamarditamiti prāhur vyādhiṃ vyādhiviśāradāḥ // (72.2) Par.?
Prognose fr ardita
kṣīṇasyānimiṣākṣasya prasaktaṃ saktabhāṣiṇaḥ / (73.1) Par.?
na sidhyatyarditaṃ bāḍhaṃ trivarṣaṃ vepanasya ca // (73.2) Par.?
gṛdhrasī: symptome
pārṣṇipratyaṅgulīnāṃ tu kaṇḍarā yānilārditā / (74.1) Par.?
sakthnaḥ kṣepaṃ nigṛhṇīyādgṛdhrasīti hi sā smṛtā // (74.2) Par.?
viśvācī
talapratyaṅgulīnāṃ tu kaṇḍarā bāhupṛṣṭhataḥ / (75.1) Par.?
bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā // (75.2) Par.?
kroṣṭukaśiras
vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ / (76.1) Par.?
śiraḥ kroṣṭukapūrvaṃ tu sthūlaḥ kroṣṭukamūrdhavat // (76.2) Par.?
L¦hmung der Beine
vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarāmākṣipedyadā / (77.1) Par.?
khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt // (77.2) Par.?
prakrāman vepate yastu khañjann iva ca gacchati / (78.1) Par.?
kalāyakhañjaṃ taṃ vidyānmuktasandhiprabandhanam // (78.2) Par.?
nyaste tu viṣamaṃ pāde rujaḥ kuryāt samīraṇaḥ / (79.1) Par.?
vātakaṇṭaka ityeṣa vijñeyaḥ khaḍukāśritaḥ // (79.2) Par.?
pādadāha
pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ / (80.1) Par.?
viśeṣataścaṅkramaṇāt pādadāhaṃ tamādiśet // (80.2) Par.?
pādaharṣa
hṛṣyataścaraṇau yasya bhavataś ca prasuptavat / (81.1) Par.?
pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ // (81.2) Par.?
avabāhuka
aṃsadeśasthito vāyuḥ śoṣayitvāṃsabandhanam / (82.1) Par.?
sirāścākuñcya tatrastho janayatyavabāhukam // (82.2) Par.?
bādhirya
yadā śabdavahaṃ sroto vāyurāvṛtya tiṣṭhati / (83.1) Par.?
śuddhaḥ śleṣmānvito vāpi bādhiryaṃ tena jāyate // (83.2) Par.?
karṇaśūla
hanuśaṅkhaśirogrīvaṃ yasya bhindannivānilaḥ / (84.1) Par.?
karṇayoḥ kurute śūlaṃ karṇaśūlaṃ taducyate // (84.2) Par.?
sprachfehler
āvṛtya sakapho vāyurdhamanīḥ śabdavāhinīḥ / (85.1) Par.?
narān karotyakriyakān mūkaminmiṇagadgadān // (85.2) Par.?
tūṇī
adho yā vedanā yāti varcomūtrāśayotthitā / (86.1) Par.?
bhindatīva gudopasthaṃ sā tūnītyabhidhīyate // (86.2) Par.?
pratitūṇī
gudopasthotthitā saiva pratilomavisarpiṇī / (87.1) Par.?
vegaiḥ pakvāśayaṃ yāti pratitūnīti sā smṛtā // (87.2) Par.?
ādhmāna
āṭopamatyugrarujam ādhmātamudaraṃ bhṛśam / (88.1) Par.?
ādhmānamiti jānīyādghoraṃ vātanirodhajam // (88.2) Par.?
pratyādhmāna
vimuktapārśvahṛdayaṃ tadevāmāśayotthitam / (89.1) Par.?
pratyādhmānaṃ vijānīyāt kaphavyākulitānilam // (89.2) Par.?
vātāṣṭhīlā
aṣṭhīlāvadghanaṃ granthimūrdhvamāyatamunnatam / (90.1) Par.?
vātāṣṭhīlāṃ vijānīyādbahirmārgāvarodhinīm // (90.2) Par.?
pratyaṣṭhīlā
enām eva rujāyuktāṃ vātaviṇmūtrarodhinīm / (91.1) Par.?
pratyaṣṭhīlāmiti vadejjaṭhare tiryagutthitām // (91.2) Par.?
Duration=0.2829430103302 secs.