Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 2, 1, 1, 9.3 tato 'syai sapatnān nirbhakṣyāma iti //
ŚBM, 2, 1, 1, 10.4 tato 'syai sapatnān nirabhajan //
ŚBM, 2, 1, 1, 11.3 tato 'syai sapatnān nirbhajati /
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //