Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice, prayāja

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14073
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa vai samidho yajati / (1.1) Par.?
prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati // (1.2) Par.?
atha tanūnapātaṃ yajati / (2.1) Par.?
reto vai tanūnapād reta evaitatsiñcati tasmāttanūnapātaṃ yajati // (2.2) Par.?
atheḍo yajati / (3.1) Par.?
prajā vā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati // (3.2) Par.?
atha barhiryajati / (4.1) Par.?
bhūmā vai barhir bhūmānam evaitat prajanayati tasmādbarhiryajati // (4.2) Par.?
atha svāhāsvāheti yajati / (5.1) Par.?
hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda // (5.2) Par.?
devāśca vā asurāśca / (6.1) Par.?
ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti // (6.2) Par.?
sa indro 'bravīt / (7.1) Par.?
eko mamety athāsmākam eketītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hyekaścaikā ca // (7.2) Par.?
dvau mametīndro 'bravīt / (8.1) Par.?
athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca // (8.2) Par.?
trayo mametīndro 'bravīt / (9.1) Par.?
athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca // (9.2) Par.?
catvāro mametīndro 'bravīt / (10.1) Par.?
athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca // (10.2) Par.?
pañca mametīndro 'bravīt / (11.1) Par.?
tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan // (11.2) Par.?
tasmātprathame prayāja iṣṭe brūyāt / (12.1) Par.?
eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt // (12.2) Par.?
dvau mameti dvitīye prayāje / (13.1) Par.?
dve tasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti // (13.2) Par.?
trayo mameti tṛtīye prayāje / (14.1) Par.?
tisrastasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti // (14.2) Par.?
catvāro mameti caturthe prayāje / (15.1) Par.?
catasrastasya yo 'smāndveṣṭi yaṃca vayaṃ dviṣma iti // (15.2) Par.?
pañca mameti pañcame prayāje / (16.1) Par.?
na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda // (16.2) Par.?
Duration=0.074872970581055 secs.