Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 42, 5.2 mayā nivartitā buddhir brahmacaryāt pitāmahāḥ //
MBh, 1, 46, 37.2 iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat /
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 116, 23.3 avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya //
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 1, 197, 29.32 duryodhanam asanmārgān nivartaya mahāmate //
MBh, 1, 213, 10.2 nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ //
MBh, 2, 2, 20.1 nivartayitvā ca tadā pāṇḍavān sapadānugān /
MBh, 2, 45, 43.2 nivartayiṣyati tvāsau yadi kṣattā sameṣyati /
MBh, 3, 19, 11.3 uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ //
MBh, 3, 49, 15.1 nivartya ca vanāt pārtham ānāyya ca janārdanam /
MBh, 3, 110, 5.1 nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ /
MBh, 3, 281, 59.2 nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau //
MBh, 4, 32, 34.1 nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ /
MBh, 4, 61, 1.3 nivartitastasya girāṅkuśena gajo yathā matta ivāṅkuśena //
MBh, 4, 61, 3.1 taṃ prekṣya karṇaḥ parivartamānaṃ nivartya saṃstabhya ca viddhagātraḥ /
MBh, 5, 12, 4.1 nivartaya manaḥ pāpāt paradārābhimarśanāt /
MBh, 5, 31, 17.2 nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha //
MBh, 5, 154, 34.2 tīrthayātrāṃ yayau rāmo nivartya madhusūdanam //
MBh, 5, 179, 29.1 sa ca tām āha yācantīṃ bhīṣmam eva nivartaya /
MBh, 5, 186, 22.1 na nivartitapūrvaṃ ca kadācid raṇamūrdhani /
MBh, 5, 186, 22.2 nivartyatām āpageyaḥ kāmaṃ yuddhāt pitāmahāḥ /
MBh, 5, 186, 33.1 dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai /
MBh, 5, 187, 22.2 nivartyamānāpi tu sā jñātibhir naiva śakyate //
MBh, 5, 188, 1.3 dṛṣṭvā nyavartayaṃstāta kiṃ kāryam iti cābruvan //
MBh, 5, 193, 28.3 pūjitaśca pratiyayau nivartya tanayāṃ kila //
MBh, 6, 51, 39.1 na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ /
MBh, 6, 54, 27.2 nyavartayata tat sainyaṃ dravamāṇaṃ samantataḥ //
MBh, 6, 114, 35.2 tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya //
MBh, 7, 8, 39.1 muhyate me manastāta kathā tāvannivartyatām /
MBh, 7, 62, 4.2 nivartayethāḥ putrāṃśca na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 5.2 nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet //
MBh, 7, 134, 53.2 nivartayāmāsa tadā vākyaṃ cedam uvāca ha //
MBh, 7, 167, 7.2 nivartiteṣu sainyeṣu droṇaputreṇa saṃyuge /
MBh, 7, 167, 24.2 nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā //
MBh, 8, 13, 2.1 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt /
MBh, 8, 27, 29.1 na mām asmād abhiprāyāt kaścid adya nivartayet /
MBh, 8, 57, 26.2 savyasācipratirathas taṃ nivartaya pāṇḍavam //
MBh, 9, 34, 63.2 prasīda bhagavan some śāpaścaiṣa nivartyatām //
MBh, 9, 53, 9.3 skandhāvārāṇi sarvāṇi nivartyāruruhe 'calam //
MBh, 10, 4, 31.2 na taṃ paśyāmi loke 'smin yo māṃ kāryānnivartayet /
MBh, 11, 20, 30.2 na śaknuvanti vivaśā nivartayitum āturāḥ //
MBh, 12, 1, 2.2 śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt //
MBh, 12, 30, 37.2 nivartayetāṃ tau śāpam anyonyena tadā munī //
MBh, 12, 31, 46.1 sa tvaṃ rājendra saṃjātaṃ śokam etannivartaya /
MBh, 12, 65, 27.1 yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ /
MBh, 12, 87, 11.2 pure janapade caiva sarvadoṣānnivartayet //
MBh, 12, 123, 13.2 taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet //
MBh, 12, 133, 24.2 sādhūnām ācaran kṣemaṃ dasyūn pāpānnivartayan //
MBh, 12, 149, 75.2 adharmam anṛtaṃ caiva dūrāt prājño nivartayet //
MBh, 12, 195, 5.1 nivartayitvā rasanaṃ rasebhyo ghrāṇaṃ ca gandhācchravaṇe ca śabdāt /
MBh, 12, 232, 22.2 tāṃstattvavid anādṛtya svātmanaiva nivartayet //
MBh, 12, 249, 9.2 tasmānnivartyatām etat tejaḥ svenaiva tejasā //
MBh, 12, 268, 2.2 nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam //
MBh, 12, 286, 9.1 snigdhaiśca kriyamāṇāni karmāṇīha nivartayet /
MBh, 12, 294, 10.1 indriyāṇīndriyārthebhyo nivartya manasā muniḥ /
MBh, 12, 316, 59.1 saṃyamena navaṃ bandhaṃ nivartya tapaso balāt /
MBh, 13, 21, 11.2 sā tadā tena vipreṇa tathā dhṛtyā nivartitā /
MBh, 14, 51, 55.1 nivartayitvā kururāṣṭravardhanāṃs tataḥ sa sarvān viduraṃ ca vīryavān /
MBh, 14, 52, 21.1 na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ /
MBh, 15, 22, 5.1 kṛpaṃ nivartayāmāsa yuyutsuṃ ca mahāratham /
MBh, 15, 24, 3.2 abhivādya nyavartanta pṛthāṃ tām anivartya vai //
MBh, 15, 24, 5.1 yudhiṣṭhirasya jananī devī sādhu nivartyatām /
MBh, 15, 47, 13.2 śaucaṃ nivartayantaste tatroṣur nagarād bahiḥ //