Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1) Par.?
rājan niḥsaṃśayaṃ śreyo vācyastvam asi bāndhavaiḥ / (1.2) Par.?
na tvaśuśrūṣamāṇeṣu vākyaṃ sampratitiṣṭhati // (1.3) Par.?
hitaṃ hi tava tad vākyam uktavān kurusattamaḥ / (2.1) Par.?
bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca // (2.2) Par.?
tathā droṇena bahudhā bhāṣitaṃ hitam uttamam / (3.1) Par.?
tacca rādhāsutaḥ karṇo manyate na hitaṃ tava // (3.2) Par.?
cintayaṃśca na paśyāmi rājaṃstava suhṛttamam / (4.1) Par.?
ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ // (4.2) Par.?
imau hi vṛddhau vayasā prajñayā ca śrutena ca / (5.1) Par.?
samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca // (5.2) Par.?
dharme cānavamau rājan satyatāyāṃ ca bhārata / (6.1) Par.?
rāmād dāśaratheścaiva gayāccaiva na saṃśayaḥ // (6.2) Par.?
na coktavantāvaśreyaḥ purastād api kiṃcana / (7.1) Par.?
na cāpyapakṛtaṃ kiṃcid anayor lakṣyate tvayi // (7.2) Par.?
tāvimau puruṣavyāghrāvanāgasi nṛpa tvayi / (8.1) Par.?
na mantrayetāṃ tvacchreyaḥ kathaṃ satyaparākramau // (8.2) Par.?
prajñāvantau naraśreṣṭhāvasmiṃlloke narādhipa / (9.1) Par.?
tvannimittam ato nemau kiṃcij jihmaṃ vadiṣyataḥ / (9.2) Par.?
*etadartham imau rājan mahātmānau mahādyutī / (9.3) Par.?
iti me naiṣṭhikī buddhir vartate kurunandana // (9.4) Par.?
na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam / (10.1) Par.?
etaddhi paramaṃ śreyo menāte tava bhārata // (10.2) Par.?
duryodhanaprabhṛtayaḥ putrā rājan yathā tava / (11.1) Par.?
tathaiva pāṇḍaveyāste putrā rājan na saṃśayaḥ // (11.2) Par.?
teṣu ced ahitaṃ kiṃcin mantrayeyur abuddhitaḥ / (12.1) Par.?
mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ // (12.2) Par.?
atha te hṛdaye rājan viśeṣasteṣu vartate / (13.1) Par.?
antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam // (13.2) Par.?
etadartham imau rājan mahātmānau mahādyutī / (14.1) Par.?
nocatur vivṛtaṃ kiṃcin na hyeṣa tava niścayaḥ // (14.2) Par.?
yaccāpyaśakyatāṃ teṣām āhatuḥ puruṣarṣabhau / (15.1) Par.?
tat tathā puruṣavyāghra tava tad bhadram astu te // (15.2) Par.?
kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ / (16.1) Par.?
śakyo vijetuṃ saṃgrāme rājan maghavatā api // (16.2) Par.?
bhīmaseno mahābāhur nāgāyutabalo mahān / (17.1) Par.?
kathaṃ hi yudhi śakyeta vijetum amarair api / (17.2) Par.?
*rākṣasāṇāṃ kṣayakaro bāhuśālī mahābalaḥ / (17.3) Par.?
*hiḍimbo nihato yena bāhuyuddhena bhārata / (17.4) Par.?
*yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ / (17.5) Par.?
*sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ / (17.6) Par.?
*udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha / (17.7) Par.?
*āgamiṣyanti sarve vai yādavāḥ śalabhā iva // (17.8) Par.?
tathaiva kṛtinau yuddhe yamau yamasutāviva / (18.1) Par.?
kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā // (18.2) Par.?
yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ / (19.1) Par.?
nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe // (19.2) Par.?
yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ / (20.1) Par.?
kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ // (20.2) Par.?
drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāśca pārṣatāḥ / (21.1) Par.?
dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ / (21.2) Par.?
*caidyaśca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ // (21.3) Par.?
so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata / (22.1) Par.?
dāyādyatāṃ ca dharmeṇa samyak teṣu samācara // (22.2) Par.?
idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat / (23.1) Par.?
teṣām anugraheṇādya rājan prakṣālayātmanaḥ / (23.2) Par.?
*teṣām anugrahaścāyaṃ sarveṣāṃ caiva naḥ kule / (23.3) Par.?
*jīvitaṃ ca paraṃ śreyaḥ kṣatrasya ca vivardhanam // (23.4) Par.?
drupado 'pi mahān rājā kṛtavairaśca naḥ purā / (24.1) Par.?
tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam // (24.2) Par.?
balavantaśca dāśārhā bahavaśca viśāṃ pate / (25.1) Par.?
yataḥ kṛṣṇastataste syur yataḥ kṛṣṇastato jayaḥ // (25.2) Par.?
yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa / (26.1) Par.?
ko daivaśaptastat kartuṃ vigraheṇa samācaret // (26.2) Par.?
śrutvā ca jīvataḥ pārthān paurajānapado janaḥ / (27.1) Par.?
balavad darśane gṛdhnusteṣāṃ rājan kuru priyam // (27.2) Par.?
duryodhanaśca karṇaśca śakuniścāpi saubalaḥ / (28.1) Par.?
adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ // (28.2) Par.?
uktam etan mayā rājan purā guṇavatastava / (29.1) Par.?
duryodhanāparādhena prajeyaṃ vinaśiṣyati / (29.2) Par.?
*dhṛtarāṣṭraḥ / (29.3) Par.?
*ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi vā / (29.4) Par.?
*trailokyenāpi bhūpāla kim u taiḥ khalu mānavaiḥ / (29.5) Par.?
*daivānukūlāḥ kaunteyā daivaṃ teṣāṃ parāyaṇam / (29.6) Par.?
*pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt / (29.7) Par.?
*jitvā gandharvarājānaṃ dhaumyaṃ prāpya purohitam / (29.8) Par.?
*pāñcālanagaraṃ prāpya hatvā lakṣam amānuṣam / (29.9) Par.?
*anamyaṃ dhanur ānāmya śirobhiḥ saha bhūbhṛtām / (29.10) Par.?
*caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ / (29.11) Par.?
*ārūḍhamūlāḥ pārthāśca daridrā nirdhanā iti / (29.12) Par.?
*jetuṃ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ / (29.13) Par.?
*yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ / (29.14) Par.?
*murāriḥ keśihantā ca līlāmānuṣavigrahaḥ / (29.15) Par.?
*praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ / (29.16) Par.?
*bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā / (29.17) Par.?
*catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi / (29.18) Par.?
*dharmātmajo mahārāja tāvat trailokyam arhati / (29.19) Par.?
*alaṃ karṇānayā buddhyā notsāhaya suyodhanam / (29.20) Par.?
*śakune gaccha mā gādhaṃ nirayaṃ kauravaiḥ saha / (29.21) Par.?
*pāṇḍavāśca vayaṃ sarve bhūmipālāḥ sabāndhavāḥ / (29.22) Par.?
*vṛṣṇyandhakapurogāśca yādavāḥ sahakeśavāḥ / (29.23) Par.?
*sarve sambhūya jīvāma saputrapaśubāndhavāḥ / (29.24) Par.?
*bodhayadhvaṃ tathā yūyaṃ tathaiva śaradāṃ śatam / (29.25) Par.?
*mā putravaśago bhūpa tava putraḥ sudurmatiḥ / (29.26) Par.?
*ānīya pāṇḍavān sādhūn putrāṃśca saha sarvaśaḥ / (29.27) Par.?
*abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru / (29.28) Par.?
*manasā snehapūrṇena nirbhedo nakhamāṃsavat / (29.29) Par.?
*pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana / (29.30) Par.?
*putra tvaṃ ca na me brūhi pārthānām ahitaṃ kvacit / (29.31) Par.?
*duryodhanam asanmārgān nivartaya mahāmate // (29.32) Par.?
Duration=0.17140412330627 secs.