Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1) Par.?
adhyardhaguṇam āhur yaṃ bale śaurye ca mādhava / (1.2) Par.?
pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam // (1.3) Par.?
yo bibheda camūm eko mama putrasya durbhidām / (2.1) Par.?
sa bhūtvā mṛtyur anyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ // (2.2) Par.?
tasyopalakṣaye kṛṣṇa kārṣṇer amitatejasaḥ / (3.1) Par.?
abhimanyor hatasyāpi prabhā naivopaśāmyati // (3.2) Par.?
eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ / (4.1) Par.?
ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā // (4.2) Par.?
tam eṣā hi samāsādya bhāryā bhartāram antike / (5.1) Par.?
virāṭaduhitā kṛṣṇa pāṇinā parimārjati // (5.2) Par.?
tasya vaktram upāghrāya saubhadrasya yaśasvinī / (6.1) Par.?
vibuddhakamalākāraṃ kambuvṛttaśirodharam // (6.2) Par.?
kāmyarūpavatī caiṣā pariṣvajati bhāminī / (7.1) Par.?
lajjamānā purevainaṃ mādhvīkamadamūrchitā // (7.2) Par.?
tasya kṣatajasaṃdigdhaṃ jātarūpapariṣkṛtam / (8.1) Par.?
vimucya kavacaṃ kṛṣṇa śarīram abhivīkṣate // (8.2) Par.?
avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate / (9.1) Par.?
ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ // (9.2) Par.?
bale vīrye ca sadṛśastejasā caiva te 'nagha / (10.1) Par.?
rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ // (10.2) Par.?
atyantasukumārasya rāṅkavājinaśāyinaḥ / (11.1) Par.?
kaccid adya śarīraṃ te bhūmau na paritapyate // (11.2) Par.?
mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau / (12.1) Par.?
kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau // (12.2) Par.?
vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva / (13.1) Par.?
evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase // (13.2) Par.?
āryām ārya subhadrāṃ tvam imāṃśca tridaśopamān / (14.1) Par.?
pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi // (14.2) Par.?
tasya śoṇitasaṃdigdhān keśān unnāmya pāṇinā / (15.1) Par.?
utsaṅge vaktram ādhāya jīvantam iva pṛcchati / (15.2) Par.?
svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ // (15.3) Par.?
kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ / (16.1) Par.?
dhig astu krūrakartṝṃstān kṛpakarṇajayadrathān // (16.2) Par.?
droṇadrauṇāyanī cobhau yair asi vyasanīkṛtaḥ / (17.1) Par.?
ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ // (17.2) Par.?
bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām / (18.1) Par.?
kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām / (18.2) Par.?
tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat // (18.3) Par.?
dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat / (19.1) Par.?
vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ // (19.2) Par.?
na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ / (20.1) Par.?
prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa // (20.2) Par.?
tava śastrajitāṃl lokān dharmeṇa ca damena ca / (21.1) Par.?
kṣipram anvāgamiṣyāmi tatra māṃ pratipālaya // (21.2) Par.?
durmaraṃ punar aprāpte kāle bhavati kenacit / (22.1) Par.?
yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā // (22.2) Par.?
kām idānīṃ naravyāghra ślakṣṇayā smitayā girā / (23.1) Par.?
pitṛloke sametyānyāṃ mām ivāmantrayiṣyasi // (23.2) Par.?
nūnam apsarasāṃ svarge manāṃsi pramathiṣyasi / (24.1) Par.?
parameṇa ca rūpeṇa girā ca smitapūrvayā // (24.2) Par.?
prāpya puṇyakṛtāṃl lokān apsarobhiḥ sameyivān / (25.1) Par.?
saubhadra viharan kāle smarethāḥ sukṛtāni me // (25.2) Par.?
etāvān iha saṃvāso vihitaste mayā saha / (26.1) Par.?
ṣaṇmāsān saptame māsi tvaṃ vīra nidhanaṃ gataḥ // (26.2) Par.?
ityuktavacanām etām apakarṣanti duḥkhitām / (27.1) Par.?
uttarāṃ moghasaṃkalpāṃ matsyarājakulastriyaḥ // (27.2) Par.?
uttarām apakṛṣyainām ārtām ārtatarāḥ svayam / (28.1) Par.?
virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca // (28.2) Par.?
droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam / (29.1) Par.?
virāṭaṃ vitudantyete gṛdhragomāyuvāyasāḥ // (29.2) Par.?
vitudyamānaṃ vihagair virāṭam asitekṣaṇāḥ / (30.1) Par.?
na śaknuvanti vivaśā nivartayitum āturāḥ // (30.2) Par.?
āsām ātapataptānām āyāsena ca yoṣitām / (31.1) Par.?
śrameṇa ca vivarṇānāṃ rūpāṇāṃ vigataṃ vapuḥ // (31.2) Par.?
uttaraṃ cābhimanyuṃ ca kāmbojaṃ ca sudakṣiṇam / (32.1) Par.?
śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam / (32.2) Par.?
āyodhanaśiromadhye śayānaṃ paśya mādhava // (32.3) Par.?
Duration=0.17171001434326 secs.