Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 157.2 vinighnan niśitair bāṇai rathād bhīṣmam apātayat /
MBh, 1, 123, 66.1 tatastasya nagasthasya kṣureṇa niśitena ha /
MBh, 1, 123, 71.1 tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ /
MBh, 1, 133, 19.2 alohaṃ niśitaṃ śastraṃ śarīraparikartanam /
MBh, 1, 161, 8.1 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ /
MBh, 1, 169, 18.2 nijaghnuste maheṣvāsāḥ sarvāṃstān niśitaiḥ śaraiḥ /
MBh, 1, 192, 7.159 tasya te yugapat pañca pañcabhir niśitaiḥ śaraiḥ /
MBh, 1, 212, 1.399 mumoca niśitān bāṇān dīpyamānān svatejasā /
MBh, 1, 212, 1.402 mumoca niśitān bāṇān na ca kaṃcana roṣayat /
MBh, 1, 212, 1.434 cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca /
MBh, 1, 212, 1.436 ajighāṃsan parān pārthaścicheda niśitaiḥ śaraiḥ /
MBh, 1, 218, 25.2 pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ //
MBh, 2, 47, 24.1 niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān /
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 3, 60, 27.1 mukhataḥ pātayāmāsa śastreṇa niśitena ha /
MBh, 3, 116, 24.1 cicheda niśitair bhallair bāhūn parighasaṃnibhān /
MBh, 3, 120, 9.1 khaḍgena cāhaṃ niśitena saṃkhye kāyācchiras tasya balāt pramathya /
MBh, 3, 120, 11.1 pradyumnamuktān niśitān na śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ /
MBh, 3, 163, 23.1 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava /
MBh, 3, 169, 14.2 amuñcaṃ vajrasaṃsparśān āyasān niśitāñ śarān //
MBh, 3, 170, 31.1 tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ /
MBh, 3, 221, 45.1 teṣāṃ dehān vinirbhidya śarās te niśitās tadā /
MBh, 3, 233, 19.2 sasarja niśitān bāṇān khacarān khacarān prati //
MBh, 3, 234, 8.2 gandharvāñśataśo rājañjaghāna niśitaiḥ śaraiḥ //
MBh, 3, 268, 16.2 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ //
MBh, 3, 269, 11.2 niśitair āyasais tīkṣṇai rāvaṇaṃ cāpi rāghavaḥ //
MBh, 3, 271, 14.2 cicheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ //
MBh, 3, 272, 7.1 tvam adya niśitair bāṇair hatvā śatrūn sasainikān /
MBh, 3, 272, 13.2 tān āgatān sa cicheda saumitrir niśitaiḥ śaraiḥ /
MBh, 3, 274, 20.1 tacchūlam antarā rāmaścicheda niśitaiḥ śaraiḥ /
MBh, 3, 294, 35.3 śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata //
MBh, 4, 31, 21.2 kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau //
MBh, 4, 37, 15.2 śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale //
MBh, 4, 38, 49.2 ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ //
MBh, 4, 38, 53.1 ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ /
MBh, 4, 45, 23.2 jvalato niśitān bāṇāṃstīkṣṇān kṣipati gāṇḍivam //
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 52, 9.1 te hayā niśitair viddhā jvaladbhir iva pannagaiḥ /
MBh, 4, 52, 12.1 tataḥ pārtho dhanustasya bhallena niśitena ca /
MBh, 4, 52, 13.1 athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ /
MBh, 4, 52, 19.2 tam āśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śaraiḥ //
MBh, 4, 53, 27.2 vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam //
MBh, 4, 55, 18.2 cicheda niśitāgreṇa śareṇa nataparvaṇā //
MBh, 4, 56, 26.1 tāvubhau gārdhrapatrābhyāṃ niśitābhyāṃ dhanaṃjayaḥ /
MBh, 4, 57, 13.1 śirasāṃ pātyamānānām antarā niśitaiḥ śaraiḥ /
MBh, 4, 59, 26.1 arjuno 'pi śarāṃścitrān bhīṣmāya niśitān bahūn /
MBh, 4, 61, 9.1 tato diśaścānudiśo vivṛtya śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ /
MBh, 5, 23, 21.2 yasyaikaṣaṣṭir niśitāstīkṣṇadhārāḥ suvāsasaḥ saṃmato hastavāpaḥ //
MBh, 5, 51, 18.1 yadodvamanniśitān bāṇasaṃghān sthātātatāyī samare kirīṭī /
MBh, 5, 180, 27.1 tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha /
MBh, 5, 180, 32.2 hemapuṅkhān suniśitāñ śarāṃstān hi vavarṣa saḥ //
MBh, 5, 181, 8.1 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 43, 20.2 avidhyanniśitair bāṇair bahubhir marmabhedibhiḥ //
MBh, 6, 43, 21.2 cicheda niśitair bāṇaiḥ prahasann iva bhārata /
MBh, 6, 43, 45.1 sāyakena supītena tīkṣṇena niśitena ca /
MBh, 6, 43, 61.1 yaudhiṣṭhirastu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ /
MBh, 6, 43, 74.2 uttaraṃ yodhayāmāsa vivyādha niśitaiḥ śaraiḥ /
MBh, 6, 43, 74.3 uttaraścāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 43, 75.2 ulūkaścāpi taṃ bāṇair niśitair lomavāhibhiḥ //
MBh, 6, 44, 35.1 rathaneminikṛttāśca nikṛttā niśitaiḥ śaraiḥ /
MBh, 6, 45, 13.2 kṛpasya niśitāgreṇa tāṃśca tīkṣṇamukhaiḥ śaraiḥ //
MBh, 6, 45, 31.2 pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ //
MBh, 6, 45, 32.1 pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca /
MBh, 6, 48, 26.1 sa tair viddho maheṣvāsaḥ samantānniśitaiḥ śaraiḥ /
MBh, 6, 48, 31.2 aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ //
MBh, 6, 49, 5.1 droṇastu niśitair bāṇair dhṛṣṭadyumnam ayodhayat /
MBh, 6, 49, 7.1 dhṛṣṭadyumnastato droṇaṃ navatyā niśitaiḥ śaraiḥ /
MBh, 6, 49, 21.1 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
MBh, 6, 49, 26.2 athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 6, 49, 36.1 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ /
MBh, 6, 50, 27.1 tam āpatantaṃ vegena preritaṃ niśitaṃ śaram /
MBh, 6, 50, 66.1 tataḥ śrutāyur balavān bhīmāya niśitāñ śarān /
MBh, 6, 50, 67.1 sa kārmukavarotsṛṣṭair navabhir niśitaiḥ śaraiḥ /
MBh, 6, 50, 70.1 tataḥ punar ameyātmā nārācair niśitaistribhiḥ /
MBh, 6, 51, 5.2 saubhadro 'bhyapatat tūrṇaṃ vikiranniśitāñ śarān //
MBh, 6, 51, 7.2 śalyo dvādaśabhiścaiva kṛpaśca niśitaistribhiḥ //
MBh, 6, 55, 59.2 vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa //
MBh, 6, 55, 113.1 tato diśaścānudiśaśca pārthaḥ śaraiḥ sudhārair niśitair vitatya /
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 55, 121.1 tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā /
MBh, 6, 58, 11.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 6, 58, 23.2 vivyādha niśitair bāṇaiścaturbhistvarito bhṛśam //
MBh, 6, 59, 26.1 avidhyad enaṃ niśitaiḥ śarāgrair alambuso rājavarārśyaśṛṅgiḥ /
MBh, 6, 60, 6.3 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 60, 7.2 ājaghānorasi kruddho mārgaṇair niśitaistribhiḥ //
MBh, 6, 60, 12.2 tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata //
MBh, 6, 65, 22.2 avidhyanniśitair bāṇair jatrudeśe hasann iva //
MBh, 6, 65, 25.2 vivyadhur niśitair bāṇaiḥ sarvāṃstān udyatāyudhān //
MBh, 6, 66, 6.1 śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ /
MBh, 6, 68, 24.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 6, 69, 6.1 avidhyat phalgunaṃ rājannavatyā niśitaiḥ śaraiḥ /
MBh, 6, 69, 17.2 citraṃ kārmukam ādatta śarāṃśca niśitān daśa //
MBh, 6, 69, 27.2 sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ /
MBh, 6, 69, 32.1 tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ /
MBh, 6, 69, 33.2 abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ //
MBh, 6, 70, 24.2 cicheda samare rājañ śirāṃsi niśitaiḥ śaraiḥ /
MBh, 6, 73, 5.1 bhīmasenastu niśitair bāṇair bhittvā mahācamūm /
MBh, 6, 73, 70.1 vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ /
MBh, 6, 74, 27.2 sāyakair niśitai rājann ājaghāna pṛthak pṛthak //
MBh, 6, 75, 45.2 mumoca niśitān bāṇāñ jvalitān pannagān iva //
MBh, 6, 75, 47.2 jaghāna niśitaistūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ //
MBh, 6, 78, 28.2 khaḍgam ādāya niśitaṃ vimalaṃ ca śarāvaram /
MBh, 6, 78, 43.2 niśitair bahubhir bāṇaiste 'dravanta bhayārditāḥ //
MBh, 6, 78, 47.3 śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ //
MBh, 6, 79, 13.2 vivyādha niśitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 79, 35.1 sa tāṃśchittvā mahābāhustomarānniśitaiḥ śaraiḥ /
MBh, 6, 81, 10.2 vidhvaṃsayitvā samare dhanuṣmān gāṇḍīvamuktair niśitaiḥ pṛṣatkaiḥ /
MBh, 6, 83, 27.1 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata /
MBh, 6, 86, 34.1 irāvān atha saṃkruddhaḥ sarvāṃstānniśitaiḥ śaraiḥ /
MBh, 6, 86, 36.1 nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram /
MBh, 6, 87, 18.2 mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ //
MBh, 6, 88, 3.1 mumoca niśitāṃstīkṣṇānnārācān pañcaviṃśatim /
MBh, 6, 88, 37.1 pūrṇāyatavisṛṣṭena pītena niśitena ca /
MBh, 6, 88, 38.2 cikṣepa niśitāṃstīkṣṇāñ śarān āśīviṣopamān /
MBh, 6, 90, 4.2 saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam /
MBh, 6, 92, 23.1 apareṇa tu bhallena pītena niśitena ca /
MBh, 6, 92, 24.1 tataḥ suniśitān pītān samādatta śilīmukhān /
MBh, 6, 96, 13.1 śarāśca niśitāḥ pītā niścaranti sma saṃyuge /
MBh, 6, 96, 37.1 prativindhyastato rakṣo bibheda niśitaiḥ śaraiḥ /
MBh, 6, 96, 40.2 vivyadhur niśitair bāṇaistapanīyavibhūṣitaiḥ //
MBh, 6, 97, 11.1 tataḥ kārṣṇir mahārāja niśitaiḥ sāyakaistribhiḥ /
MBh, 6, 97, 14.2 cikṣepa niśitān bāṇān rākṣasasya mahorasi //
MBh, 6, 99, 2.2 vyadhamanniśitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 100, 28.1 sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ /
MBh, 6, 101, 20.1 te 'pi prāsaiḥ suniśitaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 101, 31.2 yudhiṣṭhiraṃ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ /
MBh, 6, 102, 1.2 tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ /
MBh, 6, 104, 34.1 śakrāśanisamasparśān vimuñcanniśitāñ śarān /
MBh, 6, 104, 38.2 adahanniśitair bāṇaiḥ kṛṣṇavartmeva kānanam //
MBh, 6, 106, 40.3 pārthaṃ ca niśitair bāṇair avidhyat tanayastava //
MBh, 6, 106, 45.1 śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram /
MBh, 6, 107, 3.1 tathaiva rākṣaso rājanmādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 7.1 bhagadattastataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 10.2 bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 107, 24.1 drupadaśca tribhir bāṇair vivyādha niśitaistathā /
MBh, 6, 107, 30.2 mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ /
MBh, 6, 107, 36.2 ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ //
MBh, 6, 107, 40.2 vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 109, 6.3 durmarṣaṇaśca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ //
MBh, 6, 109, 11.2 bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ //
MBh, 6, 109, 14.2 śarāṃścikṣepa niśitān bhīmasenasya saṃyuge //
MBh, 6, 109, 31.2 te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ //
MBh, 6, 109, 33.1 te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñ śarān /
MBh, 6, 110, 7.2 pañcabhiḥ pañcabhistūrṇaṃ saṃyuge niśitaiḥ śaraiḥ /
MBh, 6, 110, 10.2 vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ //
MBh, 6, 110, 31.2 vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha //
MBh, 6, 112, 14.2 triṃśatā niśitair bāṇair vivyādha sumahābalaḥ //
MBh, 6, 112, 16.1 so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ /
MBh, 6, 112, 28.2 daśabhir daśabhiścaiva vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 112, 41.2 triṃśatā niśitair bāṇair ājaghāna stanāntare //
MBh, 6, 112, 53.1 arjunaḥ prāpya gāṅgeyaṃ pīḍayanniśitaiḥ śaraiḥ /
MBh, 6, 114, 11.1 tasya te niśitān bāṇān saṃnivārya mahārathāḥ /
MBh, 6, 114, 41.2 ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ //
MBh, 6, 114, 53.1 evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ /
MBh, 7, 6, 31.2 pratyaghnanniśitair bāṇair jayagṛddhāḥ prahāriṇaḥ //
MBh, 7, 12, 27.2 dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhamanniśitaiḥ śaraiḥ //
MBh, 7, 13, 21.2 saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 13, 26.1 viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ /
MBh, 7, 13, 34.1 saptasaptatibhir bhojastaṃ viddhvā niśitaiḥ śaraiḥ /
MBh, 7, 13, 79.1 athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ /
MBh, 7, 18, 25.2 jaghāna niśitair bāṇaiḥ sahasrāṇi śatāni ca //
MBh, 7, 21, 15.1 bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ /
MBh, 7, 25, 11.2 kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ //
MBh, 7, 29, 3.2 avidhyetāṃ mahāvegair niśitair āśugair bhṛśam //
MBh, 7, 31, 29.2 svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ //
MBh, 7, 31, 58.2 karṇād avarajaṃ bāṇair jaghāna niśitaistribhiḥ //
MBh, 7, 35, 35.2 śarair niśitadhārāgraiḥ śātravāṇām aśātayat //
MBh, 7, 36, 29.1 athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam /
MBh, 7, 40, 10.1 tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ /
MBh, 7, 40, 13.1 rathanāgāśvamanujān ardayanniśitaiḥ śaraiḥ /
MBh, 7, 44, 12.2 tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ //
MBh, 7, 44, 25.1 prāṇāḥ prāṇabhṛtāṃ saṃkhye preṣitā niśitaiḥ śaraiḥ /
MBh, 7, 45, 13.2 śaraiḥ suniśitaistīkṣṇair bāhvor urasi cārpitaḥ //
MBh, 7, 46, 3.2 abhimanyuḥ praviśyaiva tāvakānniśitaiḥ śaraiḥ /
MBh, 7, 46, 10.1 sa karṇaṃ karṇinā karṇe pītena niśitena ca /
MBh, 7, 46, 19.2 tair ardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ //
MBh, 7, 47, 37.2 rādheyo niśitair bāṇair vyadhamaccarma cottamam //
MBh, 7, 48, 25.2 khaḍgaiśca niśitaiḥ pītair nirmuktair bhujagair iva //
MBh, 7, 51, 3.2 asmān api jaghānāśu pīḍayanniśitaiḥ śaraiḥ //
MBh, 7, 67, 16.1 varjayanniśitān bāṇān droṇacāpaviniḥsṛtān /
MBh, 7, 67, 23.1 punaśca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 7, 68, 11.2 ājaghāna rathaśreṣṭhaḥ pītena niśitena ca //
MBh, 7, 68, 37.1 nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ /
MBh, 7, 73, 26.2 vimalair niśitaiḥ śastrair hayānāṃ ca prakīrṇakaiḥ //
MBh, 7, 73, 35.2 sajyaṃ sajyaṃ punaścāsya cicheda niśitaiḥ śaraiḥ //
MBh, 7, 73, 42.2 jaghāna niśitair bāṇaistad adbhutam ivābhavat //
MBh, 7, 74, 4.1 rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ /
MBh, 7, 78, 4.2 prāhiṇonniśitān bāṇāṃste cābhraśyanta varmaṇaḥ //
MBh, 7, 78, 27.1 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ /
MBh, 7, 81, 7.2 pravapanniśitān bāṇānmahendrāśanisaṃnibhān //
MBh, 7, 81, 8.2 vimuñcanniśitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 81, 14.2 śaraiḥ suniśitaistīkṣṇaiḥ kampayan vai muhur muhuḥ //
MBh, 7, 81, 39.2 caturbhir niśitaistīkṣṇair hayāñ jaghne śarottamaiḥ //
MBh, 7, 82, 3.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 7, 82, 6.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 82, 22.2 jaghāna caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 82, 23.1 athāpareṇa bhallena pītena niśitena ca /
MBh, 7, 83, 7.1 ārjunistu hayāṃstasya caturbhir niśitaiḥ śaraiḥ /
MBh, 7, 83, 15.1 ārṣyaśṛṅgiṃ tato bhīmo navabhir niśitaiḥ śaraiḥ /
MBh, 7, 84, 20.1 tataste pāṇḍavā rājan samantānniśitāñ śarān /
MBh, 7, 88, 18.2 vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ //
MBh, 7, 90, 15.2 ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ //
MBh, 7, 91, 4.1 kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ /
MBh, 7, 91, 5.1 tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe /
MBh, 7, 91, 6.2 pṛṣṭharakṣaṃ tathā sūtam avidhyanniśitaiḥ śaraiḥ //
MBh, 7, 91, 31.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 91, 32.2 avidhyanmāgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ //
MBh, 7, 92, 2.1 taṃ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ /
MBh, 7, 92, 3.1 vikarṇaścāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ /
MBh, 7, 92, 21.2 hatvā tu caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ /
MBh, 7, 92, 31.2 niśitaiḥ sāyakaistīkṣṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 92, 36.2 vivyādha niśitaistūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 93, 12.2 ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ /
MBh, 7, 94, 11.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 95, 34.1 rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ /
MBh, 7, 96, 20.1 tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ /
MBh, 7, 96, 29.2 vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān //
MBh, 7, 96, 38.2 tato 'sya niśitair bāṇaistribhir vivyādha sārathim //
MBh, 7, 98, 40.1 tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ /
MBh, 7, 99, 15.1 sa tu taṃ prativivyādha pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 99, 19.2 cicheda śatadhā rājanniśitaiḥ kaṅkapatribhiḥ //
MBh, 7, 99, 23.1 tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ /
MBh, 7, 101, 10.2 avārayaccharair eva tāvadbhir niśitair dṛḍhaiḥ //
MBh, 7, 101, 28.2 vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ //
MBh, 7, 102, 94.1 athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam /
MBh, 7, 106, 29.1 sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ /
MBh, 7, 106, 36.1 tato dvātriṃśatā bhallair niśitaistigmatejanaiḥ /
MBh, 7, 107, 20.2 vivyādhādhirathir bhīmaṃ navabhir niśitaiḥ śaraiḥ //
MBh, 7, 108, 19.1 tasyāsyato dhanur bhīmaścakarta niśitaistribhiḥ /
MBh, 7, 111, 23.1 ṣaṭtriṃśadbhistato bhallair niśitaistigmatejanaiḥ /
MBh, 7, 114, 3.1 sa karṇaṃ karṇinā karṇe pītena niśitena ca /
MBh, 7, 114, 12.1 tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ /
MBh, 7, 114, 24.1 svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ /
MBh, 7, 115, 15.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 117, 22.2 jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 117, 23.2 mumoca niśitān bāṇāñ jighāṃsuḥ śinipuṃgavam //
MBh, 7, 120, 31.2 arjuno niśitair bāṇair jaghāna tava vāhinīm //
MBh, 7, 120, 33.1 śirāṃsi ca mahābāhuścicheda niśitaiḥ śaraiḥ /
MBh, 7, 121, 11.3 mumoca niśitān saṃkhye sāyakān savyasācini //
MBh, 7, 122, 61.2 aśvāṃśca caturaḥ śvetānnijaghne niśitaiḥ śaraiḥ //
MBh, 7, 126, 10.2 akṣānna te 'kṣā niśitā bāṇāste śatrutāpanāḥ //
MBh, 7, 128, 23.2 kekayāṃścaiva cedīṃśca bahubhir niśitaiḥ śaraiḥ //
MBh, 7, 130, 16.1 taṃ śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ /
MBh, 7, 131, 107.2 mumoca niśitān bāṇān punar drauṇer mahorasi //
MBh, 7, 132, 9.2 somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi //
MBh, 7, 135, 27.2 yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam //
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 136, 5.2 prāhiṇonmṛtyulokāya kirīṭī niśitaiḥ śaraiḥ //
MBh, 7, 137, 38.1 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ /
MBh, 7, 140, 28.2 prāhiṇonniśitān bāṇān pañca rājañ śilāśitān //
MBh, 7, 140, 35.2 tad asya niśitair bāṇair vyadhamanmādhavo raṇe //
MBh, 7, 141, 2.1 athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 8.1 athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 48.2 vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ //
MBh, 7, 142, 2.2 punar vivyādha daśabhir niśitair nataparvabhiḥ //
MBh, 7, 142, 23.1 prativivyādha taṃ rājā navabhir niśitaiḥ śaraiḥ /
MBh, 7, 142, 41.1 athainaṃ niśitair bāṇaiścaturbhir bharatarṣabha /
MBh, 7, 143, 2.2 sa ca taṃ prativivyādha daśabhir niśitaiḥ śaraiḥ //
MBh, 7, 143, 3.2 navabhir niśitair bāṇair ājaghāna stanāntare //
MBh, 7, 143, 6.1 tato 'sya niśitair bāṇair dhvajaṃ cicheda nākuliḥ /
MBh, 7, 144, 6.2 karṇinaikena vivyādha hṛdaye niśitena ha //
MBh, 7, 145, 24.1 tāṃśca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ /
MBh, 7, 145, 37.2 sātyakiṃ vivyadhustūrṇaṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 145, 43.2 yuyudhānam avidhyetāṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 146, 20.2 mumoca niśitān bāṇāñ śaineyasya rathaṃ prati //
MBh, 7, 146, 28.2 vivyādha niśitair bāṇair arjunaṃ prahasann iva //
MBh, 7, 146, 37.1 tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ /
MBh, 7, 149, 15.2 ājaghne niśitair bāṇaistottrair iva mahādvipam //
MBh, 7, 150, 101.1 sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ /
MBh, 7, 152, 29.2 tān apyasyākaronmoghān rākṣaso niśitaiḥ śaraiḥ //
MBh, 7, 153, 6.2 nakulaḥ sahadevaśca cichidur niśitaiḥ śaraiḥ //
MBh, 7, 153, 22.2 nārācair niśitair bhallaiḥ śaraiścakraiḥ paraśvadhaiḥ //
MBh, 7, 153, 28.2 pragṛhya niśitau khaḍgāvanyonyam abhijaghnatuḥ //
MBh, 7, 161, 14.2 sarvān avidhyanniśitair daśabhir daśabhiḥ śaraiḥ //
MBh, 7, 161, 31.1 teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ /
MBh, 7, 164, 36.2 duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śaraiḥ //
MBh, 7, 164, 124.2 dhvajaṃ dhanuśca niśitaiḥ sārathiṃ cāpyapātayat //
MBh, 7, 164, 128.1 dhṛṣṭadyumnaṃ tato 'vidhyannavabhir niśitaiḥ śaraiḥ /
MBh, 7, 165, 59.1 nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ /
MBh, 7, 171, 37.2 hayāṃśca caturo 'vidhyaccaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 171, 46.1 aṣṭabhir niśitaiścaiva so 'śvatthāmānam ārdayat /
MBh, 7, 171, 62.1 tasyāsyataḥ suniśitān pītadhārān drauṇeḥ śarān pṛṣṭhataścāgrataśca /
MBh, 8, 4, 12.1 akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ /
MBh, 8, 10, 2.1 abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ /
MBh, 8, 10, 19.2 pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān //
MBh, 8, 11, 2.1 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ /
MBh, 8, 11, 3.1 bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ /
MBh, 8, 14, 20.2 vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ //
MBh, 8, 15, 22.1 teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 8, 15, 23.1 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ /
MBh, 8, 15, 26.2 cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ //
MBh, 8, 17, 7.1 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ /
MBh, 8, 17, 39.1 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ /
MBh, 8, 17, 85.1 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ /
MBh, 8, 17, 116.2 karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ //
MBh, 8, 18, 11.2 pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ //
MBh, 8, 18, 17.1 sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ /
MBh, 8, 18, 20.1 nivārya samare cāpi śarāṃs tān niśitaiḥ śaraiḥ /
MBh, 8, 18, 62.2 pañcabhir niśitair bhallair jatrudeśe samārdayat //
MBh, 8, 18, 72.1 kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ /
MBh, 8, 19, 17.1 tataḥ suniśitair bāṇai rājñas tasya mahacchiraḥ /
MBh, 8, 19, 38.1 sā ca taṃ prativivyādha navabhir niśitaiḥ śaraiḥ /
MBh, 8, 20, 20.2 pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 20, 24.2 navabhir niśitair bhallair nijaghāna yudhiṣṭhiram //
MBh, 8, 27, 32.2 tvām ardayeta niśitaiḥ pṛṣatkais tadā paścāt tapsyase sūtaputra //
MBh, 8, 32, 21.1 karṇo 'pi niśitair bāṇair vinihatya mahācamūm /
MBh, 8, 32, 33.1 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ /
MBh, 8, 32, 76.1 dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ /
MBh, 8, 32, 80.2 rādheyo niśitair bāṇais tato 'bhyārchad yudhiṣṭhiram //
MBh, 8, 33, 23.2 varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ /
MBh, 8, 34, 32.2 vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ //
MBh, 8, 34, 34.2 rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ /
MBh, 8, 35, 42.2 bhīmaṃ pracchādayāmāsa samantān niśitaiḥ śaraiḥ //
MBh, 8, 38, 22.1 vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ /
MBh, 8, 39, 16.2 śrutakīrtes tathā cāpaṃ cicheda niśitaiḥ śaraiḥ //
MBh, 8, 40, 48.2 aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ //
MBh, 8, 42, 11.2 droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ //
MBh, 8, 42, 20.1 ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ /
MBh, 8, 42, 28.2 niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ //
MBh, 8, 43, 53.1 vadhyanta ete samare kauravā niśitaiḥ śaraiḥ /
MBh, 8, 43, 73.2 nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te /
MBh, 8, 43, 76.3 arjuno vyadhamacchiṣṭān ahitān niśitaiḥ śaraiḥ //
MBh, 8, 44, 19.2 karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ //
MBh, 8, 44, 22.2 śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ //
MBh, 8, 44, 42.1 sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 44, 44.1 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata /
MBh, 8, 45, 11.2 avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śaraiḥ //
MBh, 8, 45, 21.2 samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ //
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
MBh, 8, 50, 7.1 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ /
MBh, 8, 51, 58.2 karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ //
MBh, 8, 51, 108.1 tam adya niśitair bāṇair nihatya bharatarṣabha /
MBh, 8, 52, 17.2 anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ //
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 53, 12.1 sa tūttamaujā niśitaiḥ pṛṣatkair vivyādha khaḍgena ca bhāsvareṇa /
MBh, 8, 53, 14.1 hiraṇyavarmā niśitaiḥ pṛṣatkais tavātmajānām anilātmajo vai /
MBh, 8, 55, 6.2 kṣurārdhacandrair niśitaiś ca bāṇaiḥ śirāṃsi teṣāṃ bahudhā ca bāhūn //
MBh, 8, 55, 15.2 abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ //
MBh, 8, 55, 18.2 arjuno niśitair bāṇair anayad yamasādanam //
MBh, 8, 56, 16.1 sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 56, 19.2 mumoca niśitān bāṇān pīḍayan sumahābalaḥ /
MBh, 8, 59, 4.2 jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ //
MBh, 8, 59, 12.2 cicheda niśitair bhallair ardhacandraiś ca phalgunaḥ //
MBh, 8, 60, 6.1 hatāśvam añjogatibhiḥ suṣeṇaḥ śinipravīraṃ niśitaiḥ pṛṣatkaiḥ /
MBh, 8, 60, 23.2 vidārya karṇaṃ niśitair ayasmayais tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ //
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 62, 29.1 tasyāyasaṃ niśitaṃ tīkṣṇadhāram asiṃ vikośaṃ gurubhārasāham /
MBh, 8, 62, 30.1 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ /
MBh, 8, 62, 30.2 punaś ca pītair niśitaiḥ pṛṣatkaiḥ stanāntare gāḍham athābhyavidhyat //
MBh, 8, 66, 3.2 tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne //
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 8, 66, 26.1 tato 'rjuno dvādaśabhir vimuktair ākarṇamuktair niśitaiḥ samarpya /
MBh, 8, 69, 3.2 tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ //
MBh, 9, 9, 12.1 citrasenastu bhallena pītena niśitena ca /
MBh, 9, 9, 21.2 suṣeṇaḥ satyasenaśca muñcantau niśitāñ śarān //
MBh, 9, 9, 26.2 jaghāna niśitaistīkṣṇaiḥ satyasenasya vājinaḥ //
MBh, 9, 9, 62.1 āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ /
MBh, 9, 10, 6.1 pāṇḍavāstāvakaṃ sainyaṃ vyadhamanniśitaiḥ śaraiḥ /
MBh, 9, 10, 12.2 madrarājaṃ samāsādya vivyadhur niśitaiḥ śaraiḥ //
MBh, 9, 11, 47.2 vivyādha niśitair bāṇair hantukāmo mahāratham //
MBh, 9, 11, 51.2 vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 9, 11, 54.2 mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 12, 16.2 yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ //
MBh, 9, 15, 48.2 cicheda yodhānniśitaiḥ śaraiḥ śatasahasraśaḥ //
MBh, 9, 15, 64.1 tato 'sya dīpyamānena pītena niśitena ca /
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 16, 84.2 vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ //
MBh, 9, 19, 13.2 karmāradhautair niśitair jvaladbhir nārācamukhyaistribhir ugravegaiḥ //
MBh, 9, 20, 8.2 saptabhir niśitair bāṇair anayad yamasādanam //
MBh, 9, 20, 15.2 avidhyanniśitair bāṇaiścaturbhiścaturo hayān //
MBh, 9, 20, 21.1 tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ /
MBh, 9, 20, 24.1 tacchūlaṃ sātvato hyājau nirbhidya niśitaiḥ śaraiḥ /
MBh, 9, 21, 29.2 athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 22, 30.2 pṛṣṭhataḥ pāṇḍavānīkam abhyaghnanniśitaiḥ śaraiḥ //
MBh, 9, 22, 67.1 nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api /
MBh, 9, 22, 79.2 udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam //
MBh, 9, 23, 15.2 antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ //
MBh, 9, 25, 5.2 mumoca niśitān bāṇān putrāṇāṃ tava marmasu //
MBh, 9, 25, 31.1 tatastu saṃvṛto bhīmastāvakair niśitaiḥ śaraiḥ /
MBh, 9, 26, 46.1 tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān /
MBh, 9, 26, 50.1 tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ /
MBh, 9, 27, 4.2 vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 9, 27, 27.1 taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ /
MBh, 9, 28, 31.1 tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ /
MBh, 9, 28, 36.2 udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatastadā //
MBh, 10, 1, 3.2 nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ //
MBh, 10, 3, 34.2 khaḍgena niśitenājau pramathiṣyāmi gautama //
MBh, 10, 5, 32.1 hatvā śatasahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ /
MBh, 12, 99, 17.2 jvalanto niśitāḥ pītāḥ srucastasyātha satriṇaḥ //
MBh, 12, 99, 18.2 ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān //
MBh, 12, 99, 20.1 jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ /
MBh, 12, 101, 8.1 ṛṣṭayastomarāḥ khaḍgā niśitāśca paraśvadhāḥ /
MBh, 12, 137, 35.1 tarasā ye na śakyante śastraiḥ suniśitair api /
MBh, 12, 289, 54.1 sustheyaṃ kṣuradhārāsu niśitāsu mahīpate /
MBh, 12, 308, 52.2 mokṣāśmaniśiteneha chinnastyāgāsinā mayā //
MBh, 13, 145, 19.2 punaśca saṃdadhe rudro dīptaṃ suniśitaṃ śaram //
MBh, 13, 153, 27.2 śareṣu niśitāgreṣu yathā varṣaśataṃ tathā //
MBh, 14, 73, 15.2 abhyaghnanniśitair bāṇair bībhatsuḥ paravīrahā //
MBh, 14, 73, 29.2 mahendravajrapratimair āyasair niśitaiḥ śaraiḥ //
MBh, 14, 77, 14.2 cicheda niśitair bāṇair antaraiva dhanaṃjayaḥ //
MBh, 14, 78, 19.2 ardayāmāsa niśitair āśīviṣaviṣopamaiḥ //
MBh, 14, 78, 33.2 niśitena supuṅkhena balavad babhruvāhanaḥ //
MBh, 18, 2, 23.2 asipatravanaṃ caiva niśitakṣurasaṃvṛtam //