Occurrences

Kaṭhopaniṣad
Muṇḍakopaniṣad
Ṛgveda
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Kaṭhopaniṣad
KaṭhUp, 3, 14.2 kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 3.1 dhanurgṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsāniśitaṃ saṃdhayīta /
Ṛgveda
ṚV, 1, 171, 4.2 yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛᄆatā naḥ //
ṚV, 4, 24, 8.2 acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ //
ṚV, 7, 3, 5.2 niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ //
ṚV, 7, 18, 6.1 puroᄆā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva /
Avadānaśataka
AvŚat, 3, 4.5 tena tīkṣṇaniśitabuddhitayā antargṛhasthenaiva śāstrāṇy adhītāni //
Buddhacarita
BCar, 6, 56.1 maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā /
Mahābhārata
MBh, 1, 2, 157.2 vinighnan niśitair bāṇai rathād bhīṣmam apātayat /
MBh, 1, 123, 66.1 tatastasya nagasthasya kṣureṇa niśitena ha /
MBh, 1, 123, 71.1 tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ /
MBh, 1, 133, 19.2 alohaṃ niśitaṃ śastraṃ śarīraparikartanam /
MBh, 1, 161, 8.1 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ /
MBh, 1, 169, 18.2 nijaghnuste maheṣvāsāḥ sarvāṃstān niśitaiḥ śaraiḥ /
MBh, 1, 192, 7.159 tasya te yugapat pañca pañcabhir niśitaiḥ śaraiḥ /
MBh, 1, 212, 1.399 mumoca niśitān bāṇān dīpyamānān svatejasā /
MBh, 1, 212, 1.402 mumoca niśitān bāṇān na ca kaṃcana roṣayat /
MBh, 1, 212, 1.434 cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca /
MBh, 1, 212, 1.436 ajighāṃsan parān pārthaścicheda niśitaiḥ śaraiḥ /
MBh, 1, 218, 25.2 pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ //
MBh, 2, 47, 24.1 niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān /
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 3, 60, 27.1 mukhataḥ pātayāmāsa śastreṇa niśitena ha /
MBh, 3, 116, 24.1 cicheda niśitair bhallair bāhūn parighasaṃnibhān /
MBh, 3, 120, 9.1 khaḍgena cāhaṃ niśitena saṃkhye kāyācchiras tasya balāt pramathya /
MBh, 3, 120, 11.1 pradyumnamuktān niśitān na śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ /
MBh, 3, 163, 23.1 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava /
MBh, 3, 169, 14.2 amuñcaṃ vajrasaṃsparśān āyasān niśitāñ śarān //
MBh, 3, 170, 31.1 tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ /
MBh, 3, 221, 45.1 teṣāṃ dehān vinirbhidya śarās te niśitās tadā /
MBh, 3, 233, 19.2 sasarja niśitān bāṇān khacarān khacarān prati //
MBh, 3, 234, 8.2 gandharvāñśataśo rājañjaghāna niśitaiḥ śaraiḥ //
MBh, 3, 268, 16.2 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ //
MBh, 3, 269, 11.2 niśitair āyasais tīkṣṇai rāvaṇaṃ cāpi rāghavaḥ //
MBh, 3, 271, 14.2 cicheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ //
MBh, 3, 272, 7.1 tvam adya niśitair bāṇair hatvā śatrūn sasainikān /
MBh, 3, 272, 13.2 tān āgatān sa cicheda saumitrir niśitaiḥ śaraiḥ /
MBh, 3, 274, 20.1 tacchūlam antarā rāmaścicheda niśitaiḥ śaraiḥ /
MBh, 3, 294, 35.3 śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata //
MBh, 4, 31, 21.2 kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau //
MBh, 4, 37, 15.2 śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale //
MBh, 4, 38, 49.2 ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ //
MBh, 4, 38, 53.1 ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ /
MBh, 4, 45, 23.2 jvalato niśitān bāṇāṃstīkṣṇān kṣipati gāṇḍivam //
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 52, 9.1 te hayā niśitair viddhā jvaladbhir iva pannagaiḥ /
MBh, 4, 52, 12.1 tataḥ pārtho dhanustasya bhallena niśitena ca /
MBh, 4, 52, 13.1 athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ /
MBh, 4, 52, 19.2 tam āśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śaraiḥ //
MBh, 4, 53, 27.2 vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam //
MBh, 4, 55, 18.2 cicheda niśitāgreṇa śareṇa nataparvaṇā //
MBh, 4, 56, 26.1 tāvubhau gārdhrapatrābhyāṃ niśitābhyāṃ dhanaṃjayaḥ /
MBh, 4, 57, 13.1 śirasāṃ pātyamānānām antarā niśitaiḥ śaraiḥ /
MBh, 4, 59, 26.1 arjuno 'pi śarāṃścitrān bhīṣmāya niśitān bahūn /
MBh, 4, 61, 9.1 tato diśaścānudiśo vivṛtya śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ /
MBh, 5, 23, 21.2 yasyaikaṣaṣṭir niśitāstīkṣṇadhārāḥ suvāsasaḥ saṃmato hastavāpaḥ //
MBh, 5, 51, 18.1 yadodvamanniśitān bāṇasaṃghān sthātātatāyī samare kirīṭī /
MBh, 5, 180, 27.1 tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha /
MBh, 5, 180, 32.2 hemapuṅkhān suniśitāñ śarāṃstān hi vavarṣa saḥ //
MBh, 5, 181, 8.1 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 43, 20.2 avidhyanniśitair bāṇair bahubhir marmabhedibhiḥ //
MBh, 6, 43, 21.2 cicheda niśitair bāṇaiḥ prahasann iva bhārata /
MBh, 6, 43, 45.1 sāyakena supītena tīkṣṇena niśitena ca /
MBh, 6, 43, 61.1 yaudhiṣṭhirastu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ /
MBh, 6, 43, 74.2 uttaraṃ yodhayāmāsa vivyādha niśitaiḥ śaraiḥ /
MBh, 6, 43, 74.3 uttaraścāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 43, 75.2 ulūkaścāpi taṃ bāṇair niśitair lomavāhibhiḥ //
MBh, 6, 44, 35.1 rathaneminikṛttāśca nikṛttā niśitaiḥ śaraiḥ /
MBh, 6, 45, 13.2 kṛpasya niśitāgreṇa tāṃśca tīkṣṇamukhaiḥ śaraiḥ //
MBh, 6, 45, 31.2 pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ //
MBh, 6, 45, 32.1 pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca /
MBh, 6, 48, 26.1 sa tair viddho maheṣvāsaḥ samantānniśitaiḥ śaraiḥ /
MBh, 6, 48, 31.2 aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ //
MBh, 6, 49, 5.1 droṇastu niśitair bāṇair dhṛṣṭadyumnam ayodhayat /
MBh, 6, 49, 7.1 dhṛṣṭadyumnastato droṇaṃ navatyā niśitaiḥ śaraiḥ /
MBh, 6, 49, 21.1 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
MBh, 6, 49, 26.2 athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 6, 49, 36.1 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ /
MBh, 6, 50, 27.1 tam āpatantaṃ vegena preritaṃ niśitaṃ śaram /
MBh, 6, 50, 66.1 tataḥ śrutāyur balavān bhīmāya niśitāñ śarān /
MBh, 6, 50, 67.1 sa kārmukavarotsṛṣṭair navabhir niśitaiḥ śaraiḥ /
MBh, 6, 50, 70.1 tataḥ punar ameyātmā nārācair niśitaistribhiḥ /
MBh, 6, 51, 5.2 saubhadro 'bhyapatat tūrṇaṃ vikiranniśitāñ śarān //
MBh, 6, 51, 7.2 śalyo dvādaśabhiścaiva kṛpaśca niśitaistribhiḥ //
MBh, 6, 55, 59.2 vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa //
MBh, 6, 55, 113.1 tato diśaścānudiśaśca pārthaḥ śaraiḥ sudhārair niśitair vitatya /
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 55, 121.1 tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā /
MBh, 6, 58, 11.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 6, 58, 23.2 vivyādha niśitair bāṇaiścaturbhistvarito bhṛśam //
MBh, 6, 59, 26.1 avidhyad enaṃ niśitaiḥ śarāgrair alambuso rājavarārśyaśṛṅgiḥ /
MBh, 6, 60, 6.3 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 60, 7.2 ājaghānorasi kruddho mārgaṇair niśitaistribhiḥ //
MBh, 6, 60, 12.2 tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata //
MBh, 6, 65, 22.2 avidhyanniśitair bāṇair jatrudeśe hasann iva //
MBh, 6, 65, 25.2 vivyadhur niśitair bāṇaiḥ sarvāṃstān udyatāyudhān //
MBh, 6, 66, 6.1 śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ /
MBh, 6, 68, 24.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 6, 69, 6.1 avidhyat phalgunaṃ rājannavatyā niśitaiḥ śaraiḥ /
MBh, 6, 69, 17.2 citraṃ kārmukam ādatta śarāṃśca niśitān daśa //
MBh, 6, 69, 27.2 sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ /
MBh, 6, 69, 32.1 tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ /
MBh, 6, 69, 33.2 abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ //
MBh, 6, 70, 24.2 cicheda samare rājañ śirāṃsi niśitaiḥ śaraiḥ /
MBh, 6, 73, 5.1 bhīmasenastu niśitair bāṇair bhittvā mahācamūm /
MBh, 6, 73, 70.1 vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ /
MBh, 6, 74, 27.2 sāyakair niśitai rājann ājaghāna pṛthak pṛthak //
MBh, 6, 75, 45.2 mumoca niśitān bāṇāñ jvalitān pannagān iva //
MBh, 6, 75, 47.2 jaghāna niśitaistūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ //
MBh, 6, 78, 28.2 khaḍgam ādāya niśitaṃ vimalaṃ ca śarāvaram /
MBh, 6, 78, 43.2 niśitair bahubhir bāṇaiste 'dravanta bhayārditāḥ //
MBh, 6, 78, 47.3 śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ //
MBh, 6, 79, 13.2 vivyādha niśitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 79, 35.1 sa tāṃśchittvā mahābāhustomarānniśitaiḥ śaraiḥ /
MBh, 6, 81, 10.2 vidhvaṃsayitvā samare dhanuṣmān gāṇḍīvamuktair niśitaiḥ pṛṣatkaiḥ /
MBh, 6, 83, 27.1 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata /
MBh, 6, 86, 34.1 irāvān atha saṃkruddhaḥ sarvāṃstānniśitaiḥ śaraiḥ /
MBh, 6, 86, 36.1 nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram /
MBh, 6, 87, 18.2 mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ //
MBh, 6, 88, 3.1 mumoca niśitāṃstīkṣṇānnārācān pañcaviṃśatim /
MBh, 6, 88, 37.1 pūrṇāyatavisṛṣṭena pītena niśitena ca /
MBh, 6, 88, 38.2 cikṣepa niśitāṃstīkṣṇāñ śarān āśīviṣopamān /
MBh, 6, 90, 4.2 saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam /
MBh, 6, 92, 23.1 apareṇa tu bhallena pītena niśitena ca /
MBh, 6, 92, 24.1 tataḥ suniśitān pītān samādatta śilīmukhān /
MBh, 6, 96, 13.1 śarāśca niśitāḥ pītā niścaranti sma saṃyuge /
MBh, 6, 96, 37.1 prativindhyastato rakṣo bibheda niśitaiḥ śaraiḥ /
MBh, 6, 96, 40.2 vivyadhur niśitair bāṇaistapanīyavibhūṣitaiḥ //
MBh, 6, 97, 11.1 tataḥ kārṣṇir mahārāja niśitaiḥ sāyakaistribhiḥ /
MBh, 6, 97, 14.2 cikṣepa niśitān bāṇān rākṣasasya mahorasi //
MBh, 6, 99, 2.2 vyadhamanniśitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 100, 28.1 sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ /
MBh, 6, 101, 20.1 te 'pi prāsaiḥ suniśitaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 101, 31.2 yudhiṣṭhiraṃ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ /
MBh, 6, 102, 1.2 tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ /
MBh, 6, 104, 34.1 śakrāśanisamasparśān vimuñcanniśitāñ śarān /
MBh, 6, 104, 38.2 adahanniśitair bāṇaiḥ kṛṣṇavartmeva kānanam //
MBh, 6, 106, 40.3 pārthaṃ ca niśitair bāṇair avidhyat tanayastava //
MBh, 6, 106, 45.1 śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram /
MBh, 6, 107, 3.1 tathaiva rākṣaso rājanmādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 7.1 bhagadattastataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 10.2 bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 107, 24.1 drupadaśca tribhir bāṇair vivyādha niśitaistathā /
MBh, 6, 107, 30.2 mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ /
MBh, 6, 107, 36.2 ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ //
MBh, 6, 107, 40.2 vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 109, 6.3 durmarṣaṇaśca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ //
MBh, 6, 109, 11.2 bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ //
MBh, 6, 109, 14.2 śarāṃścikṣepa niśitān bhīmasenasya saṃyuge //
MBh, 6, 109, 31.2 te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ //
MBh, 6, 109, 33.1 te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñ śarān /
MBh, 6, 110, 7.2 pañcabhiḥ pañcabhistūrṇaṃ saṃyuge niśitaiḥ śaraiḥ /
MBh, 6, 110, 10.2 vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ //
MBh, 6, 110, 31.2 vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha //
MBh, 6, 112, 14.2 triṃśatā niśitair bāṇair vivyādha sumahābalaḥ //
MBh, 6, 112, 16.1 so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ /
MBh, 6, 112, 28.2 daśabhir daśabhiścaiva vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 112, 41.2 triṃśatā niśitair bāṇair ājaghāna stanāntare //
MBh, 6, 112, 53.1 arjunaḥ prāpya gāṅgeyaṃ pīḍayanniśitaiḥ śaraiḥ /
MBh, 6, 114, 11.1 tasya te niśitān bāṇān saṃnivārya mahārathāḥ /
MBh, 6, 114, 41.2 ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ //
MBh, 6, 114, 53.1 evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ /
MBh, 7, 6, 31.2 pratyaghnanniśitair bāṇair jayagṛddhāḥ prahāriṇaḥ //
MBh, 7, 12, 27.2 dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhamanniśitaiḥ śaraiḥ //
MBh, 7, 13, 21.2 saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 13, 26.1 viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ /
MBh, 7, 13, 34.1 saptasaptatibhir bhojastaṃ viddhvā niśitaiḥ śaraiḥ /
MBh, 7, 13, 79.1 athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ /
MBh, 7, 18, 25.2 jaghāna niśitair bāṇaiḥ sahasrāṇi śatāni ca //
MBh, 7, 21, 15.1 bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ /
MBh, 7, 25, 11.2 kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ //
MBh, 7, 29, 3.2 avidhyetāṃ mahāvegair niśitair āśugair bhṛśam //
MBh, 7, 31, 29.2 svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ //
MBh, 7, 31, 58.2 karṇād avarajaṃ bāṇair jaghāna niśitaistribhiḥ //
MBh, 7, 35, 35.2 śarair niśitadhārāgraiḥ śātravāṇām aśātayat //
MBh, 7, 36, 29.1 athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam /
MBh, 7, 40, 10.1 tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ /
MBh, 7, 40, 13.1 rathanāgāśvamanujān ardayanniśitaiḥ śaraiḥ /
MBh, 7, 44, 12.2 tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ //
MBh, 7, 44, 25.1 prāṇāḥ prāṇabhṛtāṃ saṃkhye preṣitā niśitaiḥ śaraiḥ /
MBh, 7, 45, 13.2 śaraiḥ suniśitaistīkṣṇair bāhvor urasi cārpitaḥ //
MBh, 7, 46, 3.2 abhimanyuḥ praviśyaiva tāvakānniśitaiḥ śaraiḥ /
MBh, 7, 46, 10.1 sa karṇaṃ karṇinā karṇe pītena niśitena ca /
MBh, 7, 46, 19.2 tair ardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ //
MBh, 7, 47, 37.2 rādheyo niśitair bāṇair vyadhamaccarma cottamam //
MBh, 7, 48, 25.2 khaḍgaiśca niśitaiḥ pītair nirmuktair bhujagair iva //
MBh, 7, 51, 3.2 asmān api jaghānāśu pīḍayanniśitaiḥ śaraiḥ //
MBh, 7, 67, 16.1 varjayanniśitān bāṇān droṇacāpaviniḥsṛtān /
MBh, 7, 67, 23.1 punaśca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 7, 68, 11.2 ājaghāna rathaśreṣṭhaḥ pītena niśitena ca //
MBh, 7, 68, 37.1 nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ /
MBh, 7, 73, 26.2 vimalair niśitaiḥ śastrair hayānāṃ ca prakīrṇakaiḥ //
MBh, 7, 73, 35.2 sajyaṃ sajyaṃ punaścāsya cicheda niśitaiḥ śaraiḥ //
MBh, 7, 73, 42.2 jaghāna niśitair bāṇaistad adbhutam ivābhavat //
MBh, 7, 74, 4.1 rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ /
MBh, 7, 78, 4.2 prāhiṇonniśitān bāṇāṃste cābhraśyanta varmaṇaḥ //
MBh, 7, 78, 27.1 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ /
MBh, 7, 81, 7.2 pravapanniśitān bāṇānmahendrāśanisaṃnibhān //
MBh, 7, 81, 8.2 vimuñcanniśitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 81, 14.2 śaraiḥ suniśitaistīkṣṇaiḥ kampayan vai muhur muhuḥ //
MBh, 7, 81, 39.2 caturbhir niśitaistīkṣṇair hayāñ jaghne śarottamaiḥ //
MBh, 7, 82, 3.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 7, 82, 6.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 82, 22.2 jaghāna caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 82, 23.1 athāpareṇa bhallena pītena niśitena ca /
MBh, 7, 83, 7.1 ārjunistu hayāṃstasya caturbhir niśitaiḥ śaraiḥ /
MBh, 7, 83, 15.1 ārṣyaśṛṅgiṃ tato bhīmo navabhir niśitaiḥ śaraiḥ /
MBh, 7, 84, 20.1 tataste pāṇḍavā rājan samantānniśitāñ śarān /
MBh, 7, 88, 18.2 vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ //
MBh, 7, 90, 15.2 ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ //
MBh, 7, 91, 4.1 kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ /
MBh, 7, 91, 5.1 tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe /
MBh, 7, 91, 6.2 pṛṣṭharakṣaṃ tathā sūtam avidhyanniśitaiḥ śaraiḥ //
MBh, 7, 91, 31.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 91, 32.2 avidhyanmāgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ //
MBh, 7, 92, 2.1 taṃ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ /
MBh, 7, 92, 3.1 vikarṇaścāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ /
MBh, 7, 92, 21.2 hatvā tu caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ /
MBh, 7, 92, 31.2 niśitaiḥ sāyakaistīkṣṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 92, 36.2 vivyādha niśitaistūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 93, 12.2 ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ /
MBh, 7, 94, 11.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 95, 34.1 rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ /
MBh, 7, 96, 20.1 tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ /
MBh, 7, 96, 29.2 vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān //
MBh, 7, 96, 38.2 tato 'sya niśitair bāṇaistribhir vivyādha sārathim //
MBh, 7, 98, 40.1 tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ /
MBh, 7, 99, 15.1 sa tu taṃ prativivyādha pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 99, 19.2 cicheda śatadhā rājanniśitaiḥ kaṅkapatribhiḥ //
MBh, 7, 99, 23.1 tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ /
MBh, 7, 101, 10.2 avārayaccharair eva tāvadbhir niśitair dṛḍhaiḥ //
MBh, 7, 101, 28.2 vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ //
MBh, 7, 102, 94.1 athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam /
MBh, 7, 106, 29.1 sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ /
MBh, 7, 106, 36.1 tato dvātriṃśatā bhallair niśitaistigmatejanaiḥ /
MBh, 7, 107, 20.2 vivyādhādhirathir bhīmaṃ navabhir niśitaiḥ śaraiḥ //
MBh, 7, 108, 19.1 tasyāsyato dhanur bhīmaścakarta niśitaistribhiḥ /
MBh, 7, 111, 23.1 ṣaṭtriṃśadbhistato bhallair niśitaistigmatejanaiḥ /
MBh, 7, 114, 3.1 sa karṇaṃ karṇinā karṇe pītena niśitena ca /
MBh, 7, 114, 12.1 tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ /
MBh, 7, 114, 24.1 svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ /
MBh, 7, 115, 15.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 117, 22.2 jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 117, 23.2 mumoca niśitān bāṇāñ jighāṃsuḥ śinipuṃgavam //
MBh, 7, 120, 31.2 arjuno niśitair bāṇair jaghāna tava vāhinīm //
MBh, 7, 120, 33.1 śirāṃsi ca mahābāhuścicheda niśitaiḥ śaraiḥ /
MBh, 7, 121, 11.3 mumoca niśitān saṃkhye sāyakān savyasācini //
MBh, 7, 122, 61.2 aśvāṃśca caturaḥ śvetānnijaghne niśitaiḥ śaraiḥ //
MBh, 7, 126, 10.2 akṣānna te 'kṣā niśitā bāṇāste śatrutāpanāḥ //
MBh, 7, 128, 23.2 kekayāṃścaiva cedīṃśca bahubhir niśitaiḥ śaraiḥ //
MBh, 7, 130, 16.1 taṃ śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ /
MBh, 7, 131, 107.2 mumoca niśitān bāṇān punar drauṇer mahorasi //
MBh, 7, 132, 9.2 somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi //
MBh, 7, 135, 27.2 yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam //
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 136, 5.2 prāhiṇonmṛtyulokāya kirīṭī niśitaiḥ śaraiḥ //
MBh, 7, 137, 38.1 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ /
MBh, 7, 140, 28.2 prāhiṇonniśitān bāṇān pañca rājañ śilāśitān //
MBh, 7, 140, 35.2 tad asya niśitair bāṇair vyadhamanmādhavo raṇe //
MBh, 7, 141, 2.1 athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 8.1 athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 48.2 vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ //
MBh, 7, 142, 2.2 punar vivyādha daśabhir niśitair nataparvabhiḥ //
MBh, 7, 142, 23.1 prativivyādha taṃ rājā navabhir niśitaiḥ śaraiḥ /
MBh, 7, 142, 41.1 athainaṃ niśitair bāṇaiścaturbhir bharatarṣabha /
MBh, 7, 143, 2.2 sa ca taṃ prativivyādha daśabhir niśitaiḥ śaraiḥ //
MBh, 7, 143, 3.2 navabhir niśitair bāṇair ājaghāna stanāntare //
MBh, 7, 143, 6.1 tato 'sya niśitair bāṇair dhvajaṃ cicheda nākuliḥ /
MBh, 7, 144, 6.2 karṇinaikena vivyādha hṛdaye niśitena ha //
MBh, 7, 145, 24.1 tāṃśca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ /
MBh, 7, 145, 37.2 sātyakiṃ vivyadhustūrṇaṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 145, 43.2 yuyudhānam avidhyetāṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 146, 20.2 mumoca niśitān bāṇāñ śaineyasya rathaṃ prati //
MBh, 7, 146, 28.2 vivyādha niśitair bāṇair arjunaṃ prahasann iva //
MBh, 7, 146, 37.1 tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ /
MBh, 7, 149, 15.2 ājaghne niśitair bāṇaistottrair iva mahādvipam //
MBh, 7, 150, 101.1 sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ /
MBh, 7, 152, 29.2 tān apyasyākaronmoghān rākṣaso niśitaiḥ śaraiḥ //
MBh, 7, 153, 6.2 nakulaḥ sahadevaśca cichidur niśitaiḥ śaraiḥ //
MBh, 7, 153, 22.2 nārācair niśitair bhallaiḥ śaraiścakraiḥ paraśvadhaiḥ //
MBh, 7, 153, 28.2 pragṛhya niśitau khaḍgāvanyonyam abhijaghnatuḥ //
MBh, 7, 161, 14.2 sarvān avidhyanniśitair daśabhir daśabhiḥ śaraiḥ //
MBh, 7, 161, 31.1 teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ /
MBh, 7, 164, 36.2 duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śaraiḥ //
MBh, 7, 164, 124.2 dhvajaṃ dhanuśca niśitaiḥ sārathiṃ cāpyapātayat //
MBh, 7, 164, 128.1 dhṛṣṭadyumnaṃ tato 'vidhyannavabhir niśitaiḥ śaraiḥ /
MBh, 7, 165, 59.1 nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ /
MBh, 7, 171, 37.2 hayāṃśca caturo 'vidhyaccaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 171, 46.1 aṣṭabhir niśitaiścaiva so 'śvatthāmānam ārdayat /
MBh, 7, 171, 62.1 tasyāsyataḥ suniśitān pītadhārān drauṇeḥ śarān pṛṣṭhataścāgrataśca /
MBh, 8, 4, 12.1 akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ /
MBh, 8, 10, 2.1 abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ /
MBh, 8, 10, 19.2 pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān //
MBh, 8, 11, 2.1 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ /
MBh, 8, 11, 3.1 bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ /
MBh, 8, 14, 20.2 vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ //
MBh, 8, 15, 22.1 teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 8, 15, 23.1 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ /
MBh, 8, 15, 26.2 cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ //
MBh, 8, 17, 7.1 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ /
MBh, 8, 17, 39.1 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ /
MBh, 8, 17, 85.1 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ /
MBh, 8, 17, 116.2 karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ //
MBh, 8, 18, 11.2 pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ //
MBh, 8, 18, 17.1 sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ /
MBh, 8, 18, 20.1 nivārya samare cāpi śarāṃs tān niśitaiḥ śaraiḥ /
MBh, 8, 18, 62.2 pañcabhir niśitair bhallair jatrudeśe samārdayat //
MBh, 8, 18, 72.1 kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ /
MBh, 8, 19, 17.1 tataḥ suniśitair bāṇai rājñas tasya mahacchiraḥ /
MBh, 8, 19, 38.1 sā ca taṃ prativivyādha navabhir niśitaiḥ śaraiḥ /
MBh, 8, 20, 20.2 pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 20, 24.2 navabhir niśitair bhallair nijaghāna yudhiṣṭhiram //
MBh, 8, 27, 32.2 tvām ardayeta niśitaiḥ pṛṣatkais tadā paścāt tapsyase sūtaputra //
MBh, 8, 32, 21.1 karṇo 'pi niśitair bāṇair vinihatya mahācamūm /
MBh, 8, 32, 33.1 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ /
MBh, 8, 32, 76.1 dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ /
MBh, 8, 32, 80.2 rādheyo niśitair bāṇais tato 'bhyārchad yudhiṣṭhiram //
MBh, 8, 33, 23.2 varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ /
MBh, 8, 34, 32.2 vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ //
MBh, 8, 34, 34.2 rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ /
MBh, 8, 35, 42.2 bhīmaṃ pracchādayāmāsa samantān niśitaiḥ śaraiḥ //
MBh, 8, 38, 22.1 vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ /
MBh, 8, 39, 16.2 śrutakīrtes tathā cāpaṃ cicheda niśitaiḥ śaraiḥ //
MBh, 8, 40, 48.2 aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ //
MBh, 8, 42, 11.2 droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ //
MBh, 8, 42, 20.1 ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ /
MBh, 8, 42, 28.2 niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ //
MBh, 8, 43, 53.1 vadhyanta ete samare kauravā niśitaiḥ śaraiḥ /
MBh, 8, 43, 73.2 nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te /
MBh, 8, 43, 76.3 arjuno vyadhamacchiṣṭān ahitān niśitaiḥ śaraiḥ //
MBh, 8, 44, 19.2 karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ //
MBh, 8, 44, 22.2 śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ //
MBh, 8, 44, 42.1 sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 44, 44.1 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata /
MBh, 8, 45, 11.2 avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śaraiḥ //
MBh, 8, 45, 21.2 samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ //
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
MBh, 8, 50, 7.1 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ /
MBh, 8, 51, 58.2 karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ //
MBh, 8, 51, 108.1 tam adya niśitair bāṇair nihatya bharatarṣabha /
MBh, 8, 52, 17.2 anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ //
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 53, 12.1 sa tūttamaujā niśitaiḥ pṛṣatkair vivyādha khaḍgena ca bhāsvareṇa /
MBh, 8, 53, 14.1 hiraṇyavarmā niśitaiḥ pṛṣatkais tavātmajānām anilātmajo vai /
MBh, 8, 55, 6.2 kṣurārdhacandrair niśitaiś ca bāṇaiḥ śirāṃsi teṣāṃ bahudhā ca bāhūn //
MBh, 8, 55, 15.2 abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ //
MBh, 8, 55, 18.2 arjuno niśitair bāṇair anayad yamasādanam //
MBh, 8, 56, 16.1 sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 56, 19.2 mumoca niśitān bāṇān pīḍayan sumahābalaḥ /
MBh, 8, 59, 4.2 jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ //
MBh, 8, 59, 12.2 cicheda niśitair bhallair ardhacandraiś ca phalgunaḥ //
MBh, 8, 60, 6.1 hatāśvam añjogatibhiḥ suṣeṇaḥ śinipravīraṃ niśitaiḥ pṛṣatkaiḥ /
MBh, 8, 60, 23.2 vidārya karṇaṃ niśitair ayasmayais tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ //
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 62, 29.1 tasyāyasaṃ niśitaṃ tīkṣṇadhāram asiṃ vikośaṃ gurubhārasāham /
MBh, 8, 62, 30.1 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ /
MBh, 8, 62, 30.2 punaś ca pītair niśitaiḥ pṛṣatkaiḥ stanāntare gāḍham athābhyavidhyat //
MBh, 8, 66, 3.2 tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne //
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 8, 66, 26.1 tato 'rjuno dvādaśabhir vimuktair ākarṇamuktair niśitaiḥ samarpya /
MBh, 8, 69, 3.2 tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ //
MBh, 9, 9, 12.1 citrasenastu bhallena pītena niśitena ca /
MBh, 9, 9, 21.2 suṣeṇaḥ satyasenaśca muñcantau niśitāñ śarān //
MBh, 9, 9, 26.2 jaghāna niśitaistīkṣṇaiḥ satyasenasya vājinaḥ //
MBh, 9, 9, 62.1 āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ /
MBh, 9, 10, 6.1 pāṇḍavāstāvakaṃ sainyaṃ vyadhamanniśitaiḥ śaraiḥ /
MBh, 9, 10, 12.2 madrarājaṃ samāsādya vivyadhur niśitaiḥ śaraiḥ //
MBh, 9, 11, 47.2 vivyādha niśitair bāṇair hantukāmo mahāratham //
MBh, 9, 11, 51.2 vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 9, 11, 54.2 mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 12, 16.2 yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ //
MBh, 9, 15, 48.2 cicheda yodhānniśitaiḥ śaraiḥ śatasahasraśaḥ //
MBh, 9, 15, 64.1 tato 'sya dīpyamānena pītena niśitena ca /
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 16, 84.2 vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ //
MBh, 9, 19, 13.2 karmāradhautair niśitair jvaladbhir nārācamukhyaistribhir ugravegaiḥ //
MBh, 9, 20, 8.2 saptabhir niśitair bāṇair anayad yamasādanam //
MBh, 9, 20, 15.2 avidhyanniśitair bāṇaiścaturbhiścaturo hayān //
MBh, 9, 20, 21.1 tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ /
MBh, 9, 20, 24.1 tacchūlaṃ sātvato hyājau nirbhidya niśitaiḥ śaraiḥ /
MBh, 9, 21, 29.2 athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 22, 30.2 pṛṣṭhataḥ pāṇḍavānīkam abhyaghnanniśitaiḥ śaraiḥ //
MBh, 9, 22, 67.1 nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api /
MBh, 9, 22, 79.2 udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam //
MBh, 9, 23, 15.2 antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ //
MBh, 9, 25, 5.2 mumoca niśitān bāṇān putrāṇāṃ tava marmasu //
MBh, 9, 25, 31.1 tatastu saṃvṛto bhīmastāvakair niśitaiḥ śaraiḥ /
MBh, 9, 26, 46.1 tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān /
MBh, 9, 26, 50.1 tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ /
MBh, 9, 27, 4.2 vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 9, 27, 27.1 taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ /
MBh, 9, 28, 31.1 tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ /
MBh, 9, 28, 36.2 udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatastadā //
MBh, 10, 1, 3.2 nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ //
MBh, 10, 3, 34.2 khaḍgena niśitenājau pramathiṣyāmi gautama //
MBh, 10, 5, 32.1 hatvā śatasahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ /
MBh, 12, 99, 17.2 jvalanto niśitāḥ pītāḥ srucastasyātha satriṇaḥ //
MBh, 12, 99, 18.2 ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān //
MBh, 12, 99, 20.1 jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ /
MBh, 12, 101, 8.1 ṛṣṭayastomarāḥ khaḍgā niśitāśca paraśvadhāḥ /
MBh, 12, 137, 35.1 tarasā ye na śakyante śastraiḥ suniśitair api /
MBh, 12, 289, 54.1 sustheyaṃ kṣuradhārāsu niśitāsu mahīpate /
MBh, 12, 308, 52.2 mokṣāśmaniśiteneha chinnastyāgāsinā mayā //
MBh, 13, 145, 19.2 punaśca saṃdadhe rudro dīptaṃ suniśitaṃ śaram //
MBh, 13, 153, 27.2 śareṣu niśitāgreṣu yathā varṣaśataṃ tathā //
MBh, 14, 73, 15.2 abhyaghnanniśitair bāṇair bībhatsuḥ paravīrahā //
MBh, 14, 73, 29.2 mahendravajrapratimair āyasair niśitaiḥ śaraiḥ //
MBh, 14, 77, 14.2 cicheda niśitair bāṇair antaraiva dhanaṃjayaḥ //
MBh, 14, 78, 19.2 ardayāmāsa niśitair āśīviṣaviṣopamaiḥ //
MBh, 14, 78, 33.2 niśitena supuṅkhena balavad babhruvāhanaḥ //
MBh, 18, 2, 23.2 asipatravanaṃ caiva niśitakṣurasaṃvṛtam //
Rāmāyaṇa
Rām, Bā, 5, 21.2 hantāro niśitaiḥ śastrair balād bāhubalair api //
Rām, Ay, 57, 17.2 amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam //
Rām, Ay, 57, 36.1 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ /
Rām, Ay, 90, 23.1 adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ /
Rām, Ār, 3, 10.1 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñśarān /
Rām, Ār, 6, 19.2 hanyāṃ niśitadhāreṇa śareṇāśanivarcasā //
Rām, Ār, 11, 31.1 sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ /
Rām, Ār, 20, 12.1 ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ /
Rām, Ār, 24, 15.2 sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ //
Rām, Ār, 24, 22.1 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ /
Rām, Ār, 32, 22.1 taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham /
Rām, Ār, 49, 9.2 bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ //
Rām, Ki, 3, 15.1 sampūrṇā niśitair bāṇaistūṇāś ca śubhadarśanāḥ /
Rām, Ki, 10, 27.1 amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ /
Rām, Ki, 33, 17.2 sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam //
Rām, Ki, 38, 7.1 nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ /
Rām, Ki, 53, 14.2 lakṣmaṇo niśitair bāṇair bhindyāt pattrapuṭaṃ yathā /
Rām, Ki, 58, 27.1 rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapattriṇaḥ /
Rām, Su, 42, 6.2 jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ //
Rām, Su, 65, 20.2 kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ //
Rām, Yu, 25, 26.1 nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ /
Rām, Yu, 31, 56.1 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ /
Rām, Yu, 34, 29.3 adṛśyo niśitān bāṇānmumocāśanivarcasaḥ //
Rām, Yu, 35, 15.1 tato marmasu marmajño majjayanniśitāñ śarān /
Rām, Yu, 42, 4.1 rākṣasāścāpi saṃkruddhā vānarānniśitaiḥ śaraiḥ /
Rām, Yu, 47, 19.1 yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam /
Rām, Yu, 47, 94.2 tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś cicheda bāṇair niśitāgradhāraiḥ //
Rām, Yu, 47, 95.2 laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyānniśitān pṛṣatkān //
Rām, Yu, 47, 114.2 ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ //
Rām, Yu, 53, 12.1 ādade niśitaṃ śūlaṃ vegācchatrunibarhaṇaḥ /
Rām, Yu, 53, 14.2 ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam /
Rām, Yu, 53, 31.2 śūlān udyamya khaḍgāṃśca niśitāṃśca paraśvadhān //
Rām, Yu, 55, 10.1 tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya /
Rām, Yu, 55, 78.2 kumbhakarṇasya hṛdaye sasarja niśitāñ śarān //
Rām, Yu, 55, 117.2 dvāvardhacandrau niśitau pragṛhya cicheda pādau yudhi rākṣasasya //
Rām, Yu, 55, 120.2 ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam //
Rām, Yu, 57, 57.1 kṣuraprair ardhacandraiśca bhallaiśca niśitaiḥ śaraiḥ /
Rām, Yu, 57, 60.1 tato hayaṃ mārutatulyavegam āruhya śaktiṃ niśitāṃ pragṛhya /
Rām, Yu, 58, 8.2 tān pracicheda saṃkruddhastriśirā niśitaiḥ śaraiḥ //
Rām, Yu, 58, 20.2 tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ //
Rām, Yu, 58, 25.2 kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam //
Rām, Yu, 58, 29.2 hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ //
Rām, Yu, 59, 12.1 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ /
Rām, Yu, 59, 49.2 ādāya niśitaṃ bāṇam idaṃ vacanam abravīt //
Rām, Yu, 59, 54.1 paśya me niśitān bāṇān aridarpaniṣūdanān /
Rām, Yu, 59, 60.1 tataḥ śiraste niśitaiḥ pātayiṣyāmyahaṃ śaraiḥ /
Rām, Yu, 59, 66.1 tam āpatantaṃ niśitaṃ śaram āśīviṣopamam /
Rām, Yu, 59, 69.2 ādade niśitaṃ bāṇaṃ jvalantam iva tejasā //
Rām, Yu, 59, 78.2 asaṃbhrāntaḥ pracicheda niśitair bahubhiḥ śaraiḥ //
Rām, Yu, 59, 79.2 cukopa tridaśendrārir jagrāha niśitaṃ śaram //
Rām, Yu, 59, 102.1 taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ /
Rām, Yu, 63, 15.2 akuṇṭhadhārair niśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ //
Rām, Yu, 63, 32.2 kumbhakarṇātmajaḥ śrīmāṃścicheda niśitaiḥ śaraiḥ //
Rām, Yu, 63, 33.1 abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ /
Rām, Yu, 67, 11.1 sa vājibhiścaturbhistu bāṇaiśca niśitair yutaḥ /
Rām, Yu, 67, 21.2 acakṣurviṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ //
Rām, Yu, 67, 32.2 vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ //
Rām, Yu, 71, 18.1 eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ /
Rām, Yu, 71, 19.1 tasyaite niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ /
Rām, Yu, 75, 14.2 sasarja niśitān bāṇān indrajit samitiṃjayaḥ //
Rām, Yu, 76, 5.2 mumoca niśitāṃstasmai sarvān iva viṣolbaṇān //
Rām, Yu, 76, 26.1 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire /
Rām, Yu, 77, 38.1 tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ /
Rām, Yu, 77, 38.2 sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat //
Rām, Yu, 83, 25.1 yaṣṭibhir vimalaiścakrair niśitaiśca paraśvadhaiḥ /
Rām, Yu, 84, 3.1 te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ /
Rām, Yu, 87, 15.1 tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ /
Rām, Yu, 87, 40.2 pañcāsyāṃllelihānāṃśca sasarja niśitāñ śarān //
Rām, Yu, 87, 42.1 etāṃścānyāṃśca māyābhiḥ sasarja niśitāñ śarān /
Rām, Yu, 87, 45.2 vidyujjihvopamāṃścānyān sasarja niśitāñ śarān //
Rām, Yu, 88, 16.2 lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ //
Rām, Yu, 91, 28.1 nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ /
Rām, Yu, 95, 11.1 rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram /
Rām, Yu, 96, 9.2 mumoca niśitān bāṇān rāghavāya niśācaraḥ //
Saundarānanda
SaundĀ, 8, 35.1 vacanena haranti valgunā niśitena praharanti cetasā /
Agnipurāṇa
AgniPur, 11, 7.2 koṭitrayaṃ ca śailūṣaputrāṇāṃ niśitaiḥ śaraiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 17.2 anulomaṃ suniśitaṃ śastram ā pūyadarśanāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 246.1 mahāpāśupatās tatra niśātaśitapaṭṭiśāḥ /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 32.1 niśitaśaranikaraśakalīkṛtāpi sā paśupatiśāsanasyāvandhyatayā sūtaṃ nihatya rathasthaṃ rājānaṃ mūrchitamakārṣīt //
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
Divyāvadāna
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Harivaṃśa
HV, 5, 45.1 jvaladbhir niśitair bāṇair dīptatejasam acyutam /
HV, 26, 10.2 dhanvināṃ niśitair bāṇair avāpa śriyam uttamām //
Kirātārjunīya
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Kir, 12, 38.2 muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati //
Kir, 14, 30.1 niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram /
Kir, 15, 22.1 niśitāsirato 'bhīko nyejate 'maraṇā rucā /
Kūrmapurāṇa
KūPur, 1, 14, 64.2 vivyādha niśitair bāṇaiḥ stambhayitvā sudarśanam //
Liṅgapurāṇa
LiPur, 1, 68, 31.1 dhanvino niśitair bāṇair avāpa śriyamuttamām /
LiPur, 1, 95, 16.2 bibheda tatkṣaṇādeva karajair niśitaiḥ śataiḥ //
LiPur, 1, 95, 53.1 hiraṇyakaśipuṃ hatvā karajairniśitaiḥ svayam /
LiPur, 1, 106, 17.2 kaṇṭhe karālaṃ niśitaṃ triśūlaṃ kare karālaṃ ca vibhūṣaṇāni //
Matsyapurāṇa
MPur, 150, 55.2 jagrāha niśitānbāṇāñchatrumarmavibhedinaḥ //
MPur, 150, 58.1 tatastu niśitairbāṇairdāruṇair marmabhedibhiḥ /
MPur, 150, 60.1 kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ /
MPur, 150, 78.2 sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ //
MPur, 150, 119.1 vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ /
Suśrutasaṃhitā
Su, Sū., 8, 14.2 yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 34.2 mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā //
BhāgPur, 1, 17, 28.2 niśātam ādade khaḍgaṃ kalaye 'dharmahetave //
BhāgPur, 4, 23, 11.2 jñānaṃ viraktimadabhūnniśitena yena cicheda saṃśayapadaṃ nijajīvakośam //
BhāgPur, 4, 26, 5.2 nyahananniśitairbāṇairvaneṣu vanagocarān //
Bhāratamañjarī
BhāMañj, 7, 396.1 duḥśāsano 'tha niśitairviddhaḥ sātyakinā śaraiḥ /
BhāMañj, 8, 104.1 tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām /
BhāMañj, 13, 98.1 abhūtāṃ śaṅkhalikhitāvācāraniśitavratau /
BhāMañj, 13, 1775.2 māsadvayamatītaṃ me niśātaśaraśāyinaḥ /
BhāMañj, 16, 29.1 jaghāna niśitāgreṇa śareṇa caraṇodare /
Garuḍapurāṇa
GarPur, 1, 70, 5.2 suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti //
Āryāsaptaśatī
Āsapt, 2, 55.2 dhautādharanayanaṃ vapur astram anaṅgasya tava niśitam //
Āsapt, 2, 374.2 navaniśitadarataraṅgitanayanamayenāsinā panthāḥ //
Śukasaptati
Śusa, 21, 6.3 praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Haribhaktivilāsa
HBhVil, 5, 194.1 tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 91.2 samartho'yaṃ niyamane ninādaniśitāṅkuśaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 9.1 jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe /
SkPur (Rkh), Revākhaṇḍa, 142, 42.2 adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam //