Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Spandakārikānirṇaya
Haribhaktivilāsa

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 6.1 sa ut tiṣṭha prehi pra drava rathaḥ sucakraḥ /
Gopathabrāhmaṇa
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
Ṛgveda
ṚV, 1, 157, 3.1 arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ /
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 4, 36, 1.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
Mahābhārata
MBh, 6, 22, 9.2 ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ //
MBh, 6, 55, 92.1 sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam /
MBh, 6, 55, 101.2 sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punar āruroha //
MBh, 8, 66, 60.1 grastacakras tu rādheyaḥ kopād aśrūṇy avartayat /
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 500.2 śakraśastraśikhākṛttapattracakra ivābhavat //
Harivaṃśa
HV, 15, 36.2 pradīptacakro balavān nīpāntakaraṇo 'bhavat //
HV, 15, 48.2 pravṛttacakraḥ pāpo 'sau tvaṃ cāśaucagataḥ prabho /
Kūrmapurāṇa
KūPur, 1, 41, 28.1 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
Liṅgapurāṇa
LiPur, 1, 40, 56.1 pravṛttacakro balavān mlecchānāmantakṛtsa tu /
LiPur, 1, 55, 6.2 sahāśvacakro bhramate sahākṣo bhramate dhruvaḥ //
Matsyapurāṇa
MPur, 47, 252.1 pravṛttacakro balavānsaṃhāraṃ tu kariṣyati /
MPur, 125, 48.2 sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ //
MPur, 144, 58.2 pravṛttacakro balavāñchūdrāṇāmantakṛdbabhau //
Viṣṇupurāṇa
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 4, 3, 49.1 sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa //
ViPur, 4, 24, 144.1 pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ /
ViPur, 4, 24, 145.1 yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 4, 16, 27.1 diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ /
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
Bhāratamañjarī
BhāMañj, 7, 200.1 sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi /
BhāMañj, 8, 210.2 astreṇāstraṃ samāhṛtya grastacakro vyalambata //
BhāMañj, 13, 1682.2 tejorañjitadikcakro divamācakrame guruḥ //
Garuḍapurāṇa
GarPur, 1, 45, 15.1 lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
GarPur, 1, 45, 15.2 saṃkarṣaṇo 'tha sūkṣmacakrastu pītakaḥ //
GarPur, 1, 45, 17.1 madhye gādakṛtī rekhā nābhicakro mahonnataḥ /
GarPur, 1, 45, 20.2 vartulo hrasvo vā rāmacakraḥ sureśvaraḥ //
GarPur, 1, 45, 23.1 pṛthucchidraḥ sthūlacakraḥ kṛṣṇo viṣṇuśca bilvavat /
GarPur, 1, 45, 25.1 rāmacakro dakṣarekhaḥ śyāmo vo 'vyāt trivikramaḥ /
GarPur, 1, 45, 26.1 ekadvāraścatuścakro vanamālāvibhūṣitaḥ /
GarPur, 1, 58, 22.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ //
GarPur, 1, 66, 2.1 tricakro 'sāvacyutaḥ syāccatuścakraś caturbhujaḥ /
GarPur, 1, 66, 2.1 tricakro 'sāvacyutaḥ syāccatuścakraś caturbhujaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Haribhaktivilāsa
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 5, 316.1 pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca /
HBhVil, 5, 340.3 ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ //
HBhVil, 5, 340.3 ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ //
HBhVil, 5, 347.2 anantacakro bahubhiś cihnair apy upalakṣitaḥ /
HBhVil, 5, 358.3 garuḍaḥ sa tu vijñeyaś catuścakro janārdanaḥ //
HBhVil, 5, 359.1 catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ /
HBhVil, 5, 467.2 ekacakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ /
HBhVil, 5, 469.1 caturbhujaś catuścakraś caturvargaphalapradaḥ /
HBhVil, 5, 471.2 navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam //