Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 74, 12.5 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate /
MBh, 1, 188, 22.33 ucchiṣṭam upabhuñjānā paryupāste mahāvratā /
MBh, 2, 6, 15.2 pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate //
MBh, 2, 6, 16.2 varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate //
MBh, 2, 8, 7.2 yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate //
MBh, 2, 9, 20.16 hradāśca varuṇaṃ devaṃ sabhāyāṃ paryupāsate //
MBh, 2, 9, 24.4 vāruṇaśca tathā mantrī sunābhaḥ paryupāsate /
MBh, 2, 35, 12.1 jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ /
MBh, 2, 49, 2.2 mūrdhābhiṣiktāste cainaṃ rājānaḥ paryupāsate //
MBh, 3, 50, 11.2 śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva //
MBh, 3, 115, 20.2 arcitvā paryupāsīnau prāñjalī tasthatus tadā //
MBh, 3, 125, 14.1 etaccandramasas tīrtham ṛṣayaḥ paryupāsate /
MBh, 3, 154, 3.2 iti bruvan pāṇḍaveyān paryupāste sma nityadā //
MBh, 3, 168, 20.1 ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ /
MBh, 4, 15, 25.2 sabhāsado 'pyadharmajñā ya imaṃ paryupāsate //
MBh, 4, 18, 12.2 striyo gītasvanaṃ tasya muditāḥ paryupāsate //
MBh, 5, 43, 9.1 ekaikam ete rājendra manuṣyān paryupāsate /
MBh, 5, 48, 26.2 tavaiva hi mataṃ sarve kuravaḥ paryupāsate //
MBh, 5, 54, 5.2 kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata //
MBh, 5, 88, 32.1 yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate /
MBh, 5, 134, 4.1 ya evātyantasuhṛdasta enaṃ paryupāsate /
MBh, 5, 136, 22.2 gṛdhrāste paryupāsante sainyāni ca samantataḥ //
MBh, 6, 13, 25.1 taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ /
MBh, 6, BhaGī 4, 25.1 daivamevāpare yajñaṃ yoginaḥ paryupāsate /
MBh, 6, BhaGī 9, 22.1 ananyāścintayanto māṃ ye janāḥ paryupāsate /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 6, BhaGī 12, 3.1 ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate /
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 7, 61, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate /
MBh, 7, 126, 9.2 tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe //
MBh, 8, 1, 2.2 paryupāsanta śokārtās tataḥ śāradvatīsutam //
MBh, 9, 3, 14.2 lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe //
MBh, 11, 17, 12.1 yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ /
MBh, 11, 17, 12.2 mahītalasthaṃ nihataṃ gṛdhrāstaṃ paryupāsate //
MBh, 11, 17, 22.2 yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ //
MBh, 11, 19, 12.2 kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate //
MBh, 11, 19, 18.1 yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ /
MBh, 11, 21, 6.2 prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate //
MBh, 11, 22, 4.2 āvantyam abhito nāryo rudatyaḥ paryupāsate //
MBh, 11, 22, 11.1 tam etāḥ paryupāsante rakṣamāṇā mahābhujam /
MBh, 11, 23, 6.2 rudantyaḥ paryupāsante madrarājakulastriyaḥ //
MBh, 11, 24, 25.1 śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate /
MBh, 12, 1, 7.2 paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram //
MBh, 12, 18, 13.1 aśītir dharmakāmāstvāṃ kṣatriyāḥ paryupāsate /
MBh, 12, 18, 17.2 āḍhyo vanaspatir bhūtvā so 'dyānyān paryupāsase //
MBh, 12, 34, 29.2 ṛṣayaḥ paryupāsante devāśca vibudheśvaram //
MBh, 12, 66, 29.2 pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe //
MBh, 12, 75, 10.2 āgamya paryupāsante mām īśaṃ sukhaduḥkhayoḥ //
MBh, 12, 97, 12.2 amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ //
MBh, 12, 161, 14.2 brahmāṇam iva bhūtāni satataṃ paryupāsate //
MBh, 12, 168, 11.1 tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate /
MBh, 12, 221, 64.1 anāryāścāryam āsīnaṃ paryupāsanna tatra ha /
MBh, 12, 274, 12.2 mahādevaṃ paśupatiṃ paryupāsanta bhārata //
MBh, 12, 274, 16.2 paryupāsata taṃ devaṃ rūpiṇī kurunandana //
MBh, 12, 318, 39.2 apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate //
MBh, 12, 348, 7.2 tulye hyabhijane jāto na kaścit paryupāsate //
MBh, 12, 349, 4.2 vivikte gomatītīre kiṃ vā tvaṃ paryupāsase //
MBh, 13, 27, 2.2 bhrātṛbhiḥ sahito 'nyaiśca paryupāste yudhiṣṭhiraḥ //
MBh, 13, 52, 35.2 paryupāsata taṃ hṛṣṭaścyavanārādhane rataḥ //
MBh, 13, 65, 21.3 imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā //
MBh, 13, 82, 8.3 paryupāsanta kauravya kadācid vai pitāmaham //
MBh, 13, 82, 9.2 divyatāneṣu gāyantaḥ paryupāsanta taṃ prabhum //
MBh, 13, 82, 29.2 tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām //
MBh, 13, 148, 1.2 ye ca dharmam asūyanti ye cainaṃ paryupāsate /
MBh, 13, 148, 3.1 ye tu dharmaṃ mahārāja satataṃ paryupāsate /
MBh, 13, 148, 4.2 devalokaṃ prapadyante ye dharmaṃ paryupāsate //
MBh, 13, 148, 6.2 dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ //
MBh, 13, 153, 30.2 bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ //
MBh, 14, 51, 30.2 taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatastaṃ paryupāsatām //
MBh, 15, 1, 7.1 sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam /
MBh, 15, 2, 1.3 vijahāra yathāpūrvam ṛṣibhiḥ paryupāsitaḥ //
MBh, 15, 8, 13.2 śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ //
MBh, 15, 12, 2.1 rājendra paryupāsīthāśchittvā dvaividhyam ātmanaḥ /
MBh, 15, 24, 18.1 sa rājāgnīn paryupāsya hutvā ca vidhivat tadā /