Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9205
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato duryodhanaṃ dṛṣṭvā gāndhārī śokakarśitā / (1.2) Par.?
sahasā nyapatad bhūmau chinneva kadalī vane // (1.3) Par.?
sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ / (2.1) Par.?
duryodhanam abhiprekṣya śayānaṃ rudhirokṣitam // (2.2) Par.?
pariṣvajya ca gāndhārī kṛpaṇaṃ paryadevayat / (3.1) Par.?
hā hā putreti śokārtā vilalāpākulendriyā // (3.2) Par.?
sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam / (4.1) Par.?
vāriṇā netrajenoraḥ siñcantī śokatāpitā / (4.2) Par.?
samīpasthaṃ hṛṣīkeśam idaṃ vacanam abravīt // (4.3) Par.?
upasthite 'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho / (5.1) Par.?
mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ / (5.2) Par.?
asmiñ jñātisamuddharṣe jayam ambā bravītu me // (5.3) Par.?
ityukte jānatī sarvam ahaṃ svaṃ vyasanāgamam / (6.1) Par.?
abruvaṃ puruṣavyāghra yato dharmastato jayaḥ // (6.2) Par.?
yathā na yudhyamānastvaṃ sampramuhyasi putraka / (7.1) Par.?
dhruvaṃ śastrajitāṃl lokān prāptāsyamaravad vibho // (7.2) Par.?
ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho / (8.1) Par.?
dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam // (8.2) Par.?
amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam / (9.1) Par.?
śayānaṃ vīraśayane paśya mādhava me sutam // (9.2) Par.?
yo 'yaṃ mūrdhāvasiktānām agre yāti paraṃtapaḥ / (10.1) Par.?
so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam // (10.2) Par.?
dhruvaṃ duryodhano vīro gatiṃ nasulabhāṃ gataḥ / (11.1) Par.?
tathā hyabhimukhaḥ śete śayane vīrasevite // (11.2) Par.?
yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ / (12.1) Par.?
mahītalasthaṃ nihataṃ gṛdhrāstaṃ paryupāsate // (12.2) Par.?
yaṃ purā vyajanair agryair upavījanti yoṣitaḥ / (13.1) Par.?
tam adya pakṣavyajanair upavījanti pakṣiṇaḥ // (13.2) Par.?
eṣa śete mahābāhur balavān satyavikramaḥ / (14.1) Par.?
siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ // (14.2) Par.?
paśya duryodhanaṃ kṛṣṇa śayānaṃ rudhirokṣitam / (15.1) Par.?
nihataṃ bhīmasenena gadām udyamya bhārata // (15.2) Par.?
akṣauhiṇīr mahābāhur daśa caikāṃ ca keśava / (16.1) Par.?
anayad yaḥ purā saṃkhye so 'nayānnidhanaṃ gataḥ // (16.2) Par.?
eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ / (17.1) Par.?
śārdūla iva siṃhena bhīmasenena pātitaḥ // (17.2) Par.?
viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk / (18.1) Par.?
bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ // (18.2) Par.?
niḥsapatnā mahī yasya trayodaśa samāḥ sthitā / (19.1) Par.?
sa śete nihato bhūmau putro me pṛthivīpatiḥ // (19.2) Par.?
apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt / (20.1) Par.?
pūrṇāṃ hastigavāśvasya vārṣṇeya na tu tacciram // (20.2) Par.?
tām evādya mahābāho paśyāmyanyānuśāsanāt / (21.1) Par.?
hīnāṃ hastigavāśvena kiṃ nu jīvāmi mādhava // (21.2) Par.?
idaṃ kṛcchrataraṃ paśya putrasyāpi vadhānmama / (22.1) Par.?
yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ // (22.2) Par.?
prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām / (23.1) Par.?
rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram // (23.2) Par.?
nūnam eṣā purā bālā jīvamāne mahābhuje / (24.1) Par.?
bhujāvāśritya ramate subhujasya manasvinī // (24.2) Par.?
kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate / (25.1) Par.?
paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe // (25.2) Par.?
putraṃ rudhirasaṃsiktam upajighratyaninditā / (26.1) Par.?
duryodhanaṃ tu vāmorūḥ pāṇinā parimārjati // (26.2) Par.?
kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī / (27.1) Par.?
tathā hyavasthitā bhāti putraṃ cāpyabhivīkṣya sā // (27.2) Par.?
svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā / (28.1) Par.?
patatyurasi vīrasya kururājasya mādhava // (28.2) Par.?
puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā / (29.1) Par.?
mukhaṃ vimṛjya putrasya bhartuścaiva tapasvinī // (29.2) Par.?
yadi cāpyāgamāḥ santi yadi vā śrutayastathā / (30.1) Par.?
dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān // (30.2) Par.?
Duration=0.14740705490112 secs.