Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3449
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sampūjyāthābhyanujñāto maharṣervacanāt param / (1.2) Par.?
pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ // (1.3) Par.?
bhagavannyāyyam āhaitaṃ yathāvad dharmaniścayam / (2.1) Par.?
yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā // (2.2) Par.?
rājabhir yad yathā kāryaṃ purā tat tanna saṃśayaḥ / (3.1) Par.?
yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat // (3.2) Par.?
vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho / (4.1) Par.?
na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ / (4.2) Par.?
*taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim // (4.3) Par.?
evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca / (5.1) Par.?
muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim // (5.2) Par.?
nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ / (6.1) Par.?
apṛcchat pāṇḍavastatra rājamadhye mahāmatiḥ // (6.2) Par.?
bhavān saṃcarate lokān sadā nānāvidhān bahūn / (7.1) Par.?
brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ // (7.2) Par.?
īdṛśī bhavatā kācid dṛṣṭapūrvā sabhā kvacit / (8.1) Par.?
ito vā śreyasī brahmaṃstanmamācakṣva pṛcchataḥ // (8.2) Par.?
tacchrutvā nāradastasya dharmarājasya bhāṣitam / (9.1) Par.?
pāṇḍavaṃ pratyuvācedaṃ smayanmadhurayā girā // (9.2) Par.?
mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā / (10.1) Par.?
sabhā maṇimayī rājan yatheyaṃ tava bhārata // (10.2) Par.?
sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ / (11.1) Par.?
kathayiṣye tathendrasya kailāsanilayasya ca // (11.2) Par.?
brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām / (12.1) Par.?
*divyāṃ divyair abhiprāyair upetāṃ viśvarūpiṇīm / (12.2) Par.?
*devaiḥ pitṛgaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ / (12.3) Par.?
*juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ / (12.4) Par.?
yadi te śravaṇe buddhir vartate bharatarṣabha // (12.5) Par.?
nāradenaivam uktastu dharmarājo yudhiṣṭhiraḥ / (13.1) Par.?
prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ // (13.2) Par.?
nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ / (14.1) Par.?
sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam // (14.2) Par.?
kiṃdravyāstāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ / (15.1) Par.?
pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate // (15.2) Par.?
vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke / (16.1) Par.?
varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate // (16.2) Par.?
etat sarvaṃ yathātattvaṃ devarṣe vadatastava / (17.1) Par.?
śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ // (17.2) Par.?
evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam / (18.1) Par.?
krameṇa rājan divyāstāḥ śrūyantām iha naḥ sabhāḥ // (18.2) Par.?
Duration=0.24145698547363 secs.