Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 92, 27.4 prakīrṇakeśīṃ pāṇibhyāṃ saṃspṛśantīṃ śiroruhān /
MBh, 1, 192, 7.125 prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ /
MBh, 2, 60, 28.1 prakīrṇakeśī patitārdhavastrā duḥśāsanena vyavadhūyamānā /
MBh, 3, 22, 24.1 viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ /
MBh, 3, 112, 16.2 yāni prakīryeha gataḥ svam eva sa āśramaṃ tapasā dyotamānaḥ //
MBh, 3, 150, 25.1 parivṛtte 'hani tataḥ prakīrṇahariṇe vane /
MBh, 3, 158, 16.2 prakīrṇamūrdhajā rājan yakṣādhipatim abruvan //
MBh, 3, 166, 2.1 phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ /
MBh, 3, 170, 56.1 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ /
MBh, 3, 221, 71.2 śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān //
MBh, 4, 49, 17.1 prakīrṇaparṇāni yathā vasante viśātayitvātyanilo nudan khe /
MBh, 4, 58, 3.1 tān prakīrṇapatākena rathenādityavarcasā /
MBh, 5, 82, 20.2 prakīrṇaraśmāvāditye vimale lohitāyati //
MBh, 6, 3, 42.1 dhyāyantaḥ prakirantaśca vālān vepathusaṃyutāḥ /
MBh, 6, 55, 33.1 prakīryata mahāsenā śaravarṣābhitāpitā /
MBh, 6, 55, 38.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 102, 28.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 7, 19, 36.1 tat prakīrṇapatākānāṃ rathavāraṇavājinām /
MBh, 7, 165, 83.2 prakīrṇakeśā vidhvastā na dvāvekatra dhāvataḥ //
MBh, 8, 33, 69.1 tat prakīrṇarathāśvebhaṃ naravājisamākulam /
MBh, 8, 57, 64.2 tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā /
MBh, 8, 66, 62.1 prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau /
MBh, 9, 63, 6.2 prakīrṇānmūrdhajān dhunvan dantair dantān upaspṛśan /
MBh, 10, 1, 25.1 grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam /
MBh, 11, 9, 10.1 prakīrya keśān suśubhān bhūṣaṇānyavamucya ca /
MBh, 11, 16, 18.2 prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava //
MBh, 11, 17, 23.1 prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām /
MBh, 11, 21, 6.2 prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate //
MBh, 11, 24, 7.1 ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ /
MBh, 11, 25, 9.1 prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ /
MBh, 12, 101, 24.1 prasuptāṃstṛṣitāñ śrāntān prakīrṇān nābhighātayet /
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 12, 221, 59.1 kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam /
MBh, 12, 273, 11.2 prakīrṇamūrdhajā caiva ghoranetrā ca bhārata //
MBh, 12, 292, 18.2 vartayañ śīrṇaparṇaiśca prakīrṇaphalabhojanaḥ //
MBh, 12, 342, 6.2 dṛṣṭvā ca dharmadhvajaketumālāṃ prakīryamāṇām upari prajānām //
MBh, 13, 11, 11.1 prakīrṇabhāṇḍām anavekṣyakāriṇīṃ sadā ca bhartuḥ pratikūlavādinīm /
MBh, 13, 50, 16.2 prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā //
MBh, 13, 61, 44.1 yathā bījāni rohanti prakīrṇāni mahītale /
MBh, 13, 133, 52.2 prakīrṇamaithunā ye ca klībā jāyanti te narāḥ //
MBh, 16, 8, 17.1 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ /