Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 136.2 athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame //
MBh, 1, 57, 70.9 gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame //
MBh, 1, 96, 40.4 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ /
MBh, 1, 96, 41.6 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ /
MBh, 1, 107, 12.2 dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame //
MBh, 1, 212, 1.321 evam uktvā pracakrāma antardvīpaṃ janārdanaḥ /
MBh, 1, 216, 31.3 taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame //
MBh, 1, 217, 1.19 khāṇḍavaṃ dagdhukāmaḥ san gatvā dagdhuṃ pracakrame /
MBh, 1, 220, 21.2 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame /
MBh, 2, 1, 17.2 sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām //
MBh, 2, 61, 40.2 sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame //
MBh, 3, 185, 52.1 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame /
MBh, 3, 268, 9.2 rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame //
MBh, 3, 281, 14.3 yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame //
MBh, 4, 5, 15.3 pracakrame nidhānāya śastrāṇāṃ bharatarṣabha /
MBh, 4, 22, 3.2 saṃskārayitum icchanto bahir netuṃ pracakramuḥ //
MBh, 5, 33, 24.1 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ /
MBh, 5, 65, 2.2 rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame //
MBh, 5, 93, 62.2 na tatra kaścid vaktuṃ hi vācaṃ prākrāmad agrataḥ //
MBh, 6, 74, 9.2 niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ //
MBh, 6, 86, 65.2 irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame //
MBh, 7, 63, 1.3 svānyanīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ //
MBh, 7, 78, 28.2 rathaṃ ca śakalīkartuṃ savyasācī pracakrame //
MBh, 7, 114, 54.2 vihāyasaṃ prākramad vai karṇasya vyathayanmanaḥ //
MBh, 8, 51, 61.2 tato mām api saṃrabdho nigrahītuṃ pracakrame //
MBh, 12, 24, 23.3 avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame //
MBh, 12, 161, 27.2 bhīmasenastadā vākyam idaṃ vaktuṃ pracakrame //
MBh, 12, 211, 48.2 narapatir abhivīkṣya vismitaḥ punar anuyoktum idaṃ pracakrame //
MBh, 12, 231, 1.3 mokṣadharmārthasaṃyuktam idaṃ praṣṭuṃ pracakrame //
MBh, 12, 308, 77.2 tataścārutaraṃ vākyaṃ pracakrāmātha bhāṣitum //
MBh, 12, 331, 22.1 tato meroḥ pracakrāma parvataṃ gandhamādanam /
MBh, 13, 94, 22.2 pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ //
MBh, 13, 114, 10.1 yathā paraḥ prakramate 'pareṣu tathāparaḥ prakramate parasmin /
MBh, 13, 114, 10.1 yathā paraḥ prakramate 'pareṣu tathāparaḥ prakramate parasmin /