Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 195.3 praṇītaṃ sajjanamanovaiklavyāśrupravartakam //
MBh, 1, 58, 13.2 daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan //
MBh, 1, 68, 65.1 yathā hyāhavanīyo 'gnir gārhapatyāt praṇīyate /
MBh, 1, 111, 28.1 svayaṃjātaḥ praṇītaśca parikrītaśca yaḥ sutaḥ /
MBh, 1, 113, 40.23 purāṇasya praṇītāśca tāvad eveha saṃhitā /
MBh, 2, 18, 16.1 supraṇīto balaugho hi kurute kāryam uttamam /
MBh, 2, 18, 16.2 andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ //
MBh, 2, 19, 43.2 praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame //
MBh, 2, 50, 12.1 parapraṇeyo 'graṇīr hi yaśca mārgāt pramuhyati /
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 2, 56, 6.1 ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ /
MBh, 3, 29, 17.2 kruddho daṇḍān praṇayati vividhān svena tejasā //
MBh, 3, 48, 7.1 rāmakṛṣṇapraṇītānāṃ vṛṣṇīnāṃ sūtanandana /
MBh, 3, 53, 1.3 praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te //
MBh, 3, 149, 52.2 samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ /
MBh, 4, 3, 5.4 supraṇītaiḥ sumārgastho rājatantram apālayat /
MBh, 4, 27, 8.1 tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata /
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 74, 2.2 praṇītabhāvam atyantaṃ yudhi satyaparākramam //
MBh, 5, 75, 14.1 nātipraṇītaraśmiḥ syāt tathā bhavati paryaye /
MBh, 6, 44, 11.1 samyak praṇītā nāgāśca prabhinnakaraṭāmukhāḥ /
MBh, 6, 82, 6.1 tena samyak praṇītāni śarajālāni bhārata /
MBh, 12, 15, 29.1 daṇḍanītyāṃ praṇītāyāṃ sarve sidhyantyupakramāḥ /
MBh, 12, 56, 59.3 asmatpraṇeyo rājeti loke caiva vadantyuta //
MBh, 12, 59, 95.2 nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava //
MBh, 12, 80, 15.2 tāni samyak praṇītāni brāhmaṇānāṃ mahātmanām //
MBh, 12, 84, 51.2 niṣṭhā kṛtā tena yadā saha syāt taṃ tatra mārgaṃ praṇayed asaktam //
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 86, 22.1 samyak praṇayato daṇḍaṃ bhūmipasya viśāṃ pate /
MBh, 12, 88, 15.2 samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ //
MBh, 12, 94, 1.2 yatrādharmaṃ praṇayate durbale balavattaraḥ /
MBh, 12, 94, 34.1 nākāle praṇayed arthānnāpriye jātu saṃjvaret /
MBh, 12, 103, 26.1 teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ /
MBh, 12, 120, 50.1 anītijaṃ yadyavidhānajaṃ sukhaṃ haṭhapraṇītaṃ vividhaṃ pradṛśyate /
MBh, 12, 121, 10.2 supraṇītena daṇḍena priyāpriyasamātmanā /
MBh, 12, 121, 13.1 daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate /
MBh, 12, 136, 157.1 so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ /
MBh, 12, 137, 100.2 tasminmithyāpraṇīte hi tiryag gacchati mānavaḥ //
MBh, 12, 138, 5.2 vardhitaṃ pālayet kena pālitaṃ praṇayet katham //
MBh, 12, 160, 83.2 maheśvarapraṇītaśca purāṇe niścayaṃ gataḥ //
MBh, 12, 177, 24.1 prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 197, 15.1 praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ /
MBh, 12, 224, 13.1 triṃśanmuhūrtaśca bhaved ahaśca rātriśca saṃkhyā munibhiḥ praṇītā /
MBh, 12, 258, 46.1 paravatyasmi cāpyuktaḥ praṇayiṣye nayena ca /
MBh, 12, 287, 20.3 manaḥ praṇayate ''tmānaṃ sa enam abhiyuñjati //
MBh, 12, 306, 11.1 kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha /
MBh, 12, 309, 34.1 purā mṛtaḥ praṇīyase yamasya mṛtyuśāsanāt /
MBh, 12, 309, 48.2 apakva eva yāvake purā praṇīyase tvara //
MBh, 12, 330, 38.2 kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ //
MBh, 12, 330, 38.2 kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ //
MBh, 13, 47, 43.1 praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam /
MBh, 13, 70, 18.2 dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva //
MBh, 13, 136, 21.2 praṇītaścāpraṇītaśca yathāgnir daivataṃ mahat //
MBh, 14, 21, 3.1 śarīrabhṛd gārhapatyastasmād anyaḥ praṇīyate /
MBh, 15, 10, 2.2 praṇayeyur yathānyāyaṃ puruṣāste yudhiṣṭhira //