Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
Gautamadharmasūtra
GautDhS, 2, 3, 38.1 rikthabhāja ṛṇaṃ pratikuryuḥ //
Gopathabrāhmaṇa
GB, 2, 2, 7, 6.0 ta etāḥ puraḥ pratyakurvata havirdhānaṃ diva āgnīdhram antarikṣāt sadaḥ pṛthivyāḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 36.1 api vā yathā pṛṣṭhe pratikṛto yathābhiplave svarasāma ca //
Arthaśāstra
ArthaŚ, 1, 20, 9.1 ityevam agniviṣasarpebhyaḥ pratikurvīta //
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair vā siddhatāpasāḥ //
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Carakasaṃhitā
Ca, Sū., 10, 4.2 yataśca pratikurvan sidhyati pratikurvan mriyate apratikurvan sidhyati apratikurvan mriyate tataścintyate bheṣajamabheṣajenāviśiṣṭamiti //
Ca, Sū., 10, 4.2 yataśca pratikurvan sidhyati pratikurvan mriyate apratikurvan sidhyati apratikurvan mriyate tataścintyate bheṣajamabheṣajenāviśiṣṭamiti //
Ca, Sū., 11, 63.2 bheṣajaiḥ pratikurvīta ya icchet sukhamātmanaḥ //
Mahābhārata
MBh, 1, 16, 15.12 tenaiva tāpitā lokāstasya pratikuruṣva ha /
MBh, 1, 46, 36.2 pratikartavyam ityeva yena me hiṃsitaḥ pitā //
MBh, 1, 47, 3.2 pratikuryāṃ yathā tasya tad bhavanto bruvantu me //
MBh, 1, 68, 48.7 dviṣanti pratikurvanti na te vacanakāriṇaḥ /
MBh, 1, 94, 55.6 vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai /
MBh, 1, 129, 18.20 pāṇḍavāścāpi tat sarvaṃ praticakrur yathābalam /
MBh, 1, 155, 4.3 pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata //
MBh, 2, 1, 8.2 kṛṣṇasya kriyatāṃ kiṃcit tathā pratikṛtaṃ mayi /
MBh, 3, 156, 8.1 sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam /
MBh, 3, 194, 25.2 uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ //
MBh, 3, 206, 18.2 tataś ca pratikurvanti yadi paśyantyupakramam /
MBh, 5, 54, 16.2 vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ //
MBh, 5, 59, 7.2 icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam //
MBh, 5, 105, 7.2 pratikartum aśaktasya jīvitānmaraṇaṃ varam //
MBh, 5, 112, 16.2 aśaktaḥ pratikartuṃ tad bhavantaṃ śaraṇaṃ gataḥ //
MBh, 5, 173, 8.1 sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam /
MBh, 5, 176, 1.3 pratikartavyam abale tat tvaṃ vatse bravīhi me //
MBh, 6, 43, 25.2 trāsayetāṃ śarair ghoraiḥ kṛtapratikṛtaiṣiṇau //
MBh, 6, 48, 44.2 nirviśeṣam ayudhyetāṃ kṛtapratikṛtaiṣiṇau //
MBh, 6, 51, 13.1 tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau /
MBh, 6, 58, 28.2 śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau /
MBh, 6, 79, 14.2 yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām //
MBh, 6, 107, 46.3 kṛtapratikṛte yattau yodhayāmāsatū raṇe //
MBh, 7, 79, 17.2 kṛte pratikariṣyantaḥ keśavasyārjunasya ca //
MBh, 7, 102, 23.3 tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati //
MBh, 7, 111, 7.2 prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ //
MBh, 7, 114, 14.2 anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau //
MBh, 7, 120, 68.3 sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā //
MBh, 7, 134, 22.1 tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām /
MBh, 7, 134, 46.2 chādayetāṃ maheṣvāsau kṛtapratikṛtaiṣiṇau //
MBh, 7, 162, 49.2 so 'marṣitastam apyājau praticakre 'pasavyataḥ //
MBh, 7, 172, 72.2 sudurlabhān dehi varānmameṣṭān abhiṣṭutaḥ pratikārṣīśca mā mām //
MBh, 8, 11, 13.1 kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe /
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 8, 11, 18.2 praticakre ca taṃ rājan pāṇḍavo 'py apasavyataḥ //
MBh, 9, 21, 20.2 ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau /
MBh, 10, 1, 42.2 pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ //
MBh, 10, 4, 1.2 diṣṭyā te pratikartavye matir jāteyam acyuta /
MBh, 11, 2, 17.1 aśocan pratikurvīta yadi paśyet parākramam /
MBh, 12, 115, 15.1 taṃ svakarmāṇi kurvāṇaṃ pratikartuṃ ya icchati /
MBh, 12, 136, 79.2 prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām //
MBh, 12, 137, 20.2 asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā /
MBh, 12, 137, 31.2 yatkṛte pratikuryād vai na sa tatrāparādhnuyāt /
MBh, 12, 139, 74.2 kāmaṃ narā jīvitaṃ saṃtyajanti na cābhakṣyaiḥ pratikurvanti tatra /
MBh, 12, 157, 16.1 pratikartum aśakyāya balasthāyāpakāriṇe /
MBh, 12, 221, 60.1 prākārāgāravidhvaṃsānna sma te pratikurvate /
MBh, 12, 317, 15.2 aśocan pratikurvīta yadi paśyed upakramam //
MBh, 13, 102, 22.3 pratikartuṃ balavati nahuṣe darpam āsthite //
MBh, 15, 5, 17.1 na teṣu pratikartavyaṃ paśyāmi kurunandana /
MBh, 15, 5, 18.1 ātmanastu hitaṃ mukhyaṃ pratikartavyam adya me /
Manusmṛti
ManuS, 9, 282.2 pratikuryāc ca tat sarvaṃ pañca dadyācchatāni ca //
Rāmāyaṇa
Rām, Bā, 19, 13.1 kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām /
Rām, Ār, 56, 15.2 pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram //
Rām, Ki, 31, 8.2 yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā //
Rām, Ki, 33, 10.1 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ /
Rām, Ki, 33, 13.2 pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat //
Rām, Ki, 35, 6.2 tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama //
Rām, Ki, 37, 26.2 kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ //
Rām, Ki, 38, 3.2 tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa //
Rām, Su, 1, 100.1 kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ /
Rām, Su, 57, 17.2 yad atra pratikartavyaṃ tat sarvam upapādyatām //
Rām, Yu, 59, 41.2 na śekur atikāyasya pratikartuṃ mahāraṇe //
Rām, Yu, 66, 25.2 kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire //
Rām, Yu, 92, 28.2 nāsya pratyakarod vīryaṃ viklavenāntarātmanā //
Rām, Utt, 22, 12.2 pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ //
Saundarānanda
SaundĀ, 18, 48.1 mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 21.1 āgantuṃ śamayed doṣaṃ sthāninaṃ pratikṛtya vā /
AHS, Utt., 2, 26.1 anubandhe yathāvyādhi pratikurvīta kālavit /
AHS, Utt., 36, 10.1 ādiṣṭāt kāraṇaṃ jñātvā pratikuryād yathāyatham /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bhallaṭaśataka
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
Bodhicaryāvatāra
BoCA, 1, 31.1 kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate /
BoCA, 7, 71.2 nidrālasyāgame tadvat pratikurvīta satvaram //
Daśakumāracarita
DKCar, 2, 6, 253.1 na ca śakyaṃ tasya vighnam apratikṛtyāpatyam asmāllabdhum //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
Kirātārjunīya
Kir, 13, 11.2 pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa //
Kumārasaṃbhava
KumSaṃ, 8, 8.2 kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam //
Kāmasūtra
KāSū, 1, 5, 15.2 madavarodhānāṃ vā dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
Liṅgapurāṇa
LiPur, 1, 95, 14.1 tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ /
Matsyapurāṇa
MPur, 146, 46.1 teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca /
MPur, 147, 3.2 śakto'pi devarājasya pratikartuṃ mahāsuraḥ //
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 16, 5.3 teṣu yathāsvaṃ pratikurvīta //
Su, Sū., 28, 7.1 asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ /
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 30.1 tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpekṣayā pratikurvīta //
Su, Nid., 2, 16.2 bāhyamadhyavalisthānāṃ pratikuryādbhiṣagvaraḥ /
Su, Cik., 19, 36.2 pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Ka., 7, 47.1 bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati /
Su, Ka., 7, 64.2 bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 3.0 avyaktavat puruṣo 'pi sūkṣmastasyādhunānumitāstitvaṃ pratikriyate 'sti puruṣaḥ //
Viṣṇupurāṇa
ViPur, 5, 29, 12.2 yadatra pratikartavyaṃ tatsvayaṃ parimṛśyatām //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 48.2 nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi //
BhāgPur, 4, 22, 47.2 tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram //
Bhāratamañjarī
BhāMañj, 13, 559.3 pratikṛtya nikāreṇa duḥkhitā gantumudyayau //
BhāMañj, 13, 561.1 apakāre pratikṛte vairaṃ vaireṇa pātitam /
Kathāsaritsāgara
KSS, 2, 4, 194.2 sa lohajaṅghaḥ pratikṛtya kuṭṭanīnikāramanyuṃ nyavasadyathāsukham //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Śār., 1, 115.2, 4.0 niṣpratikriya iti sādhāraṇacikitsayā rasāyanavarjyayā na pratikriyate rasāyanena tu pratikriyata eva tena //
ĀVDīp zu Ca, Śār., 1, 115.2, 4.0 niṣpratikriya iti sādhāraṇacikitsayā rasāyanavarjyayā na pratikriyate rasāyanena tu pratikriyata eva tena //