Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 8, 21.2 ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate //
Rām, Bā, 9, 20.2 modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān //
Rām, Bā, 9, 30.1 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ /
Rām, Bā, 10, 6.2 pradāsyate putravantaṃ śāntābhartāram ātmavān //
Rām, Bā, 13, 42.1 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu /
Rām, Bā, 15, 5.1 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ /
Rām, Bā, 15, 26.2 pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam //
Rām, Bā, 18, 10.1 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ /
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 28, 11.1 mahendrāya punaḥ prādān niyamya balim ojasā /
Rām, Bā, 37, 6.2 sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ //
Rām, Bā, 48, 7.1 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati /
Rām, Bā, 54, 16.2 sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām //
Rām, Bā, 61, 25.2 dīrgham āyus tadā prādāc chunaḥśepāya rāghava //
Rām, Bā, 74, 4.2 dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava //
Rām, Bā, 74, 21.2 ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam //
Rām, Ay, 7, 27.2 evam ābharaṇaṃ tasyai kubjāyai pradadau śubham //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 17.2 sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi //
Rām, Ay, 12, 4.2 pradāya pakṣiṇo rājañ jagāma gatim uttamām //
Rām, Ay, 28, 18.1 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam /
Rām, Ay, 31, 29.1 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati /
Rām, Ay, 31, 30.2 mayā visṛṣṭā vasudhā bharatāya pradīyatām //
Rām, Ay, 46, 73.2 brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā //
Rām, Ay, 76, 4.2 dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava //
Rām, Ay, 91, 7.2 vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām //
Rām, Ay, 99, 6.2 tac ca rājā tathā tasyai niyuktaḥ pradadau varam //
Rām, Ār, 11, 24.1 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca /
Rām, Ār, 14, 26.2 pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ //
Rām, Ār, 38, 18.2 rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata //
Rām, Ār, 45, 12.2 bharatāya pradātavyam idaṃ rājyam akaṇṭakam //
Rām, Ār, 48, 27.2 yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara /
Rām, Ār, 60, 44.1 na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ /
Rām, Ār, 61, 15.1 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
Rām, Ār, 67, 8.2 dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat //
Rām, Ār, 67, 13.2 prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat //
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ki, 11, 11.2 śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati //
Rām, Ki, 11, 19.2 tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ //
Rām, Ki, 17, 41.2 kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe //
Rām, Ki, 23, 8.1 śūrāya na pradātavyā kanyā khalu vipaścitā /
Rām, Ki, 57, 32.2 pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ //
Rām, Su, 18, 18.2 janakāya pradāsyāmi tava hetor vilāsini //
Rām, Su, 28, 18.1 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām /
Rām, Su, 36, 52.2 pradeyo rāghavāyeti sītā hanumate dadau //
Rām, Su, 63, 20.1 idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam /
Rām, Su, 63, 26.1 tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya /
Rām, Su, 65, 29.2 prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi //
Rām, Yu, 9, 18.2 nāvaskandati no laṅkāṃ tāvat sītā pradīyatām //
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 9, 22.2 prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 16, 29.2 alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 17, 2.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 21, 13.2 sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām //
Rām, Yu, 21, 15.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 26, 9.2 yadartham abhiyuktāḥ sma sītā tasmai pradīyatām //
Rām, Yu, 31, 70.2 na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi //
Rām, Yu, 67, 16.2 jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam //
Rām, Yu, 96, 12.2 na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi //
Rām, Yu, 97, 4.1 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ /
Rām, Yu, 116, 68.2 sītāyai pradadau rāmaś candraraśmisamaprabham //
Rām, Yu, 116, 69.2 avekṣamāṇā vaidehī pradadau vāyusūnave //
Rām, Yu, 116, 71.2 pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini //
Rām, Yu, 116, 74.2 sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ //
Rām, Utt, 4, 29.2 puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā //
Rām, Utt, 5, 28.2 kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ //
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 10, 32.1 na tāvat kumbhakarṇāya pradātavyo varastvayā /
Rām, Utt, 12, 19.1 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām /
Rām, Utt, 23, 22.1 yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām /
Rām, Utt, 36, 15.1 varuṇaśca varaṃ prādānnāsya mṛtyur bhaviṣyati /
Rām, Utt, 38, 11.2 sarvāṇi tāni pradadau sugrīvāya mahātmane //
Rām, Utt, 57, 16.2 tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām //
Rām, Utt, 57, 31.2 naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam //
Rām, Utt, 58, 4.2 vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm //
Rām, Utt, 60, 12.1 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām /
Rām, Utt, 67, 13.2 tasmāt pradāsye vidhivat tat pratīccha nararṣabha //
Rām, Utt, 70, 16.2 vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama //
Rām, Utt, 90, 3.2 rāmāya pradadau rājā bahūnyābharaṇāni ca //