Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
MuA zu RHT, 19, 56.2, 3.0 tāḥ kā auṣadhyaḥ śarapuṅkhā prasiddhā suradālī devadālī paṭolaṃ pratītaṃ nāma bimbī golā kākamācī prasiddhā etā ityarthaḥ //
MuA zu RHT, 19, 56.2, 3.0 tāḥ kā auṣadhyaḥ śarapuṅkhā prasiddhā suradālī devadālī paṭolaṃ pratītaṃ nāma bimbī golā kākamācī prasiddhā etā ityarthaḥ //