Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 25, 7.12 ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ /
MBh, 1, 39, 23.1 tatastāpasarūpeṇa prāhiṇot sa bhujaṃgamān /
MBh, 1, 87, 5.2 kenāsi dūtaḥ prahito 'dya rājan yuvā sragvī darśanīyaḥ suvarcāḥ /
MBh, 1, 98, 24.2 tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā //
MBh, 1, 98, 25.2 svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā //
MBh, 1, 98, 30.2 baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ //
MBh, 1, 111, 32.1 tasmāt praheṣyāmyadya tvāṃ hīnaḥ prajananāt svayam /
MBh, 1, 114, 64.2 prāhiṇod darśanīyāṅgīṃ kuntī tvenam athābravīt //
MBh, 1, 120, 6.2 prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava //
MBh, 1, 135, 2.1 prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam /
MBh, 1, 151, 13.27 tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim /
MBh, 1, 151, 15.2 prāhiṇod bhīmasenāya tasmai bhīmaśca pāṇḍavaḥ /
MBh, 1, 151, 25.40 duryodhanena prahitaḥ purocana iti śrutaḥ /
MBh, 1, 165, 40.9 divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā /
MBh, 1, 191, 13.1 tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ /
MBh, 1, 191, 18.2 vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ //
MBh, 2, 12, 28.2 guruvad bhūtagurave prāhiṇod dūtam añjasā //
MBh, 2, 15, 1.3 kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt //
MBh, 2, 30, 40.2 upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā //
MBh, 2, 45, 19.2 kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān //
MBh, 2, 45, 48.2 dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai //
MBh, 2, 48, 34.1 uccāvacān upagrāhān rājabhiḥ prahitān bahūn /
MBh, 2, 52, 11.3 rājā tu māṃ prāhiṇot tvatsakāśaṃ śrutvā vidvañ śreya ihācarasva //
MBh, 2, 60, 14.3 draupadyāḥ saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha //
MBh, 2, 72, 7.1 prāhiṇod ānayeheti putro duryodhanas tava /
MBh, 3, 12, 51.2 prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha //
MBh, 3, 23, 31.2 ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā //
MBh, 3, 111, 5.2 dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām //
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 3, 157, 57.2 prāhiṇod bhīmasenāya parikṣipya mahābalaḥ //
MBh, 3, 157, 65.2 prāhiṇod bhīmasenāya vegena mahatā nadan //
MBh, 3, 168, 8.2 dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena tajjalam //
MBh, 3, 168, 29.2 tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam //
MBh, 3, 169, 17.2 anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam //
MBh, 3, 222, 13.1 amitraprahitāṃś cāpi gadān paramadāruṇān /
MBh, 3, 234, 7.1 sahasrāṇāṃ sahasraṃ sa prāhiṇod yamasādanam /
MBh, 3, 271, 11.2 prāhiṇot kumbhakarṇāya lakṣmaṇaḥ paravīrahā //
MBh, 4, 22, 25.2 śataṃ pañcādhikaṃ bhīmaḥ prāhiṇod yamasādanam //
MBh, 4, 32, 24.3 nakulaścāpi saptaiva śatāni prāhiṇoccharaiḥ //
MBh, 4, 52, 17.2 prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva //
MBh, 4, 53, 18.1 tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim /
MBh, 4, 55, 20.2 sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamaccharaiḥ //
MBh, 4, 55, 21.2 tāṃśca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam //
MBh, 4, 63, 17.1 athottareṇa prahitā dūtāste śīghragāminaḥ /
MBh, 5, 22, 35.1 sa gaccha śīghraṃ prahito rathena pāñcālarājasya camūṃ paretya /
MBh, 5, 23, 20.1 maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa /
MBh, 5, 33, 2.1 prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt /
MBh, 5, 50, 28.2 prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 180, 27.1 tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha /
MBh, 5, 180, 28.2 prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati //
MBh, 5, 182, 5.1 tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā /
MBh, 5, 182, 7.1 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ /
MBh, 5, 182, 9.2 dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ tataḥ śaktīr vyadhamaṃ ghorarūpāḥ //
MBh, 5, 183, 6.2 pramattamanaso rāmaḥ prāhiṇonmṛtyusaṃmitān //
MBh, 5, 185, 4.2 hyastanenaiva kopena śaktiṃ vai prāhiṇonmayi //
MBh, 5, 185, 12.2 prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva //
MBh, 5, 197, 6.2 dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ //
MBh, 6, 45, 23.1 parākrāntasya tasyaiva bhīṣmo 'pi prāhiṇoccharān /
MBh, 6, 50, 26.3 prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ //
MBh, 6, 50, 28.2 tomarān prāhiṇocchīghraṃ caturdaśa śilāśitān //
MBh, 6, 50, 69.2 satyadevaṃ ca satyaṃ ca prāhiṇod yamasādanam //
MBh, 6, 50, 74.2 prāhiṇonmṛtyulokāya tad adbhutam ivābhavat //
MBh, 6, 56, 17.1 suvarṇatārāgaṇabhūṣitāni śarāvarāṇi prahitāni vīraiḥ /
MBh, 6, 69, 18.1 ākarṇaprahitaistīkṣṇair vegitaistigmatejanaiḥ /
MBh, 6, 84, 22.2 prāhiṇonmṛtyulokāya sarvalokasya paśyataḥ //
MBh, 6, 88, 33.2 bhūriśravasi saṃkruddhaḥ prāhiṇod bharatarṣabha /
MBh, 6, 91, 45.2 prāhiṇot tasya nāgasya pramukhe nṛpasattama //
MBh, 6, 99, 17.1 rathī rathinam āsādya prāhiṇod yamasādanam /
MBh, 6, 100, 3.2 suśarmaṇo raṇe yodhān prāhiṇod yamasādanam //
MBh, 6, 107, 11.3 yamadaṇḍopamāṃ ghorāṃ prāhiṇot sātyakāya vai //
MBh, 6, 109, 13.2 prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ //
MBh, 6, 112, 46.2 droṇo drupadaputrāya prāhiṇot pañca sāyakān //
MBh, 7, 7, 21.1 tān vai sarathahastyaśvān prāhiṇod yamasādanam /
MBh, 7, 27, 30.2 prāhiṇonmṛtyulokāya tato 'krudhyad dhanaṃjayaḥ //
MBh, 7, 29, 6.2 prāhiṇonmṛtyulokāya kruddho bāṇair dhanaṃjayaḥ //
MBh, 7, 67, 64.2 saghaṇṭāṃ prāhiṇod ghorāṃ kruddho gāṇḍīvadhanvane //
MBh, 7, 68, 50.2 prāhiṇonmṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 78, 4.2 prāhiṇonniśitān bāṇāṃste cābhraśyanta varmaṇaḥ //
MBh, 7, 92, 34.2 prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam //
MBh, 7, 97, 34.2 sātyakiḥ pratisaṃdhāya triṃśataṃ prāhiṇoccharān //
MBh, 7, 102, 63.2 bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃkaraḥ /
MBh, 7, 104, 27.1 sārathiṃ cāsya bhallena prāhiṇod yamasādanam /
MBh, 7, 108, 25.1 prāhiṇonnava saṃrabdhaḥ śarān barhiṇavāsasaḥ /
MBh, 7, 109, 8.2 prāhiṇod bhīmasenāya balāyendra ivāśanim //
MBh, 7, 109, 10.2 prāhiṇot sūtaputrāya ṣaḍasrām avicārayan //
MBh, 7, 109, 24.2 prāhiṇot sūtaputrāya bhīmasenaścaturdaśa //
MBh, 7, 114, 40.2 suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā //
MBh, 7, 114, 65.2 hastyaṅgānyatha karṇāya prāhiṇot pāṇḍavo nadan //
MBh, 7, 114, 81.2 prāhiṇot sūtaputrāya keśavena pracoditaḥ //
MBh, 7, 118, 27.2 pāṇinā caiva savyena prāhiṇod asya dakṣiṇam //
MBh, 7, 127, 19.1 rājanītiṃ vyapāśritya prahitāścaiva kānanam /
MBh, 7, 132, 15.1 sā pāṇḍavena prahitā bāhlīkasya śiro 'harat /
MBh, 7, 132, 23.2 prāhiṇonmṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ //
MBh, 7, 132, 25.2 prāhiṇonmṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ //
MBh, 7, 134, 24.3 ātmanāmāṅkitān bāṇān rādheyaḥ prāhiṇocchitān //
MBh, 7, 134, 42.1 prāhiṇot sūtaputrāya triṃśataṃ śatrutāpanaḥ /
MBh, 7, 136, 3.2 prāhiṇonmṛtyulokāya gaṇān kruddho yudhiṣṭhiraḥ //
MBh, 7, 136, 5.2 prāhiṇonmṛtyulokāya kirīṭī niśitaiḥ śaraiḥ //
MBh, 7, 140, 28.2 prāhiṇonniśitān bāṇān pañca rājañ śilāśitān //
MBh, 7, 154, 54.2 mṛtyoḥ svasāraṃ jvalitām ivolkāṃ vaikartanaḥ prāhiṇod rākṣasāya //
MBh, 7, 157, 43.1 ataśca prahito yuddhe mayā karṇāya rākṣasaḥ /
MBh, 8, 10, 20.2 prāhiṇot tava putrāya ghorām agniśikhām iva //
MBh, 8, 15, 26.1 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ /
MBh, 8, 18, 31.2 prāhiṇot sutasomasya śarān āśīviṣopamān //
MBh, 8, 20, 29.2 dharmarājo mahāśaktiṃ prāhiṇot tava sūnave /
MBh, 8, 35, 19.2 haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ //
MBh, 8, 35, 27.1 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ /
MBh, 8, 38, 17.2 prāhiṇot tvarayā yukto didhakṣur iva māriṣa //
MBh, 8, 38, 40.1 sārathiṃ cāsya tarasā prāhiṇod yamasādanam /
MBh, 8, 40, 87.1 keśavaprahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ /
MBh, 8, 51, 70.2 manuṣyavājimātaṅgān prahiṇvantaṃ yamakṣayam //
MBh, 8, 51, 83.1 gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān /
MBh, 8, 56, 9.2 prāhiṇoc cedipāñcālān karūṣāṃś ca mahābalaḥ //
MBh, 8, 58, 2.2 prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ //
MBh, 8, 59, 12.1 tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan /
MBh, 8, 60, 23.1 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair nikṛtya karṇaprahitān iṣūn bahūn /
MBh, 8, 61, 2.2 sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai //
MBh, 8, 62, 46.1 kuṇindaputraprahito 'paradvipaḥ śukaṃ sasūtāśvarathaṃ vyapothayat /
MBh, 8, 66, 35.1 mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ kriyāprayatnaprahitair balena ca /
MBh, 9, 12, 21.2 sātyakiprahitaṃ śalyo bhallaiścicheda tomaram //
MBh, 9, 12, 22.1 bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam /
MBh, 9, 16, 48.1 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām /
MBh, 9, 27, 4.3 svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ //
MBh, 9, 27, 34.2 pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot //
MBh, 9, 27, 36.2 prāhiṇot sahadevāya sā moghā nyapatad bhuvi //
MBh, 9, 50, 7.1 pralobhanārthaṃ tasyātha prāhiṇot pākaśāsanaḥ /
MBh, 9, 57, 43.2 ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ //
MBh, 9, 57, 44.1 sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā /
MBh, 10, 6, 15.1 tataḥ khaḍgavaraṃ dhīmān bhūtāya prāhiṇot tadā /
MBh, 10, 6, 16.2 jvalantīṃ prāhiṇot tasmai bhūtaṃ tām api cāgrasat //
MBh, 10, 8, 74.2 prāhiṇonmṛtyulokāya drauṇiḥ praharatāṃ varaḥ //
MBh, 12, 69, 11.1 cārāṃśca vidyāt prahitān pareṇa bharatarṣabha /
MBh, 12, 164, 20.2 prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ //
MBh, 12, 185, 16.1 etān āsevate yastu tapastasya prahīyate /
MBh, 14, 9, 8.2 ehi gaccha prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 15.1 yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 21.1 yat tvaṃ gataḥ prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 22.2 na te vācaṃ rocayate marutto bṛhaspater añjaliṃ prāhiṇot saḥ /
MBh, 14, 10, 2.1 dhṛtarāṣṭra prahito gaccha maruttaṃ saṃvartena sahitaṃ taṃ vadasva /
MBh, 14, 74, 15.2 iṣūn asaktāṃstvaritaḥ prāhiṇot pāṇḍavaṃ prati //
MBh, 14, 75, 17.2 nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati //
MBh, 14, 83, 14.2 manyamānaḥ svavīryaṃ tanmāgadhaḥ prāhiṇoccharān //