Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3239
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu / (1.2) Par.?
na babhūva bhayaṃ kiṃcid devebhyo 'pi kathaṃcana / (1.3) Par.?
*evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani / (1.4) Par.?
*ūṣuḥ sarve yathā puṇyaṃ kṛtavanto 'ntarikṣagāḥ // (1.5) Par.?
kuntīm āsādya tā nāryo drupadasya mahātmanaḥ / (2.1) Par.?
nāma saṃkīrtayantyastāḥ pādau jagmuḥ svamūrdhabhiḥ // (2.2) Par.?
kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā / (3.1) Par.?
kṛtābhivādanā śvaśrvāstasthau prahvā kṛtāñjaliḥ // (3.2) Par.?
rūpalakṣaṇasampannāṃ śīlācārasamanvitām / (4.1) Par.?
draupadīm avadat premṇā pṛthāśīrvacanaṃ snuṣām // (4.2) Par.?
yathendrāṇī harihaye svāhā caiva vibhāvasau / (5.1) Par.?
rohiṇī ca yathā some damayantī yathā nale // (5.2) Par.?
yathā vaiśravaṇe bhadrā vasiṣṭhe cāpyarundhatī / (6.1) Par.?
*yathā dāśarathau sītā yathā rudre nagātmajā / (6.2) Par.?
*lopāmudrā yathāgastye yathā rāme ca jānakī / (6.3) Par.?
yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu / (6.4) Par.?
*vāgdevī caturānane / (6.5) Par.?
*girijā giriśe yadvad uṣā bhānau yathā sthirā / (6.6) Par.?
*sthirā ca vallabhā ca tvam // (6.7) Par.?
jīvasūr vīrasūr bhadre bahusaukhyasamanvitā / (7.1) Par.?
subhagā bhogasampannā yajñapatnī svanuvratā // (7.2) Par.?
atithīn āgatān sādhūn bālān vṛddhān gurūṃstathā / (8.1) Par.?
pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ // (8.2) Par.?
kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca / (9.1) Par.?
anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam // (9.2) Par.?
patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ / (10.1) Par.?
kuru brāhmaṇasāt sarvām aśvamedhe mahākratau // (10.2) Par.?
pṛthivyāṃ yāni ratnāni guṇavanti guṇānvite / (11.1) Par.?
tānyāpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam // (11.2) Par.?
yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām / (12.1) Par.?
tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām // (12.2) Par.?
tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ / (13.1) Par.?
muktāvaiḍūryacitrāṇi haimānyābharaṇāni ca // (13.2) Par.?
vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ / (14.1) Par.?
kambalājinaratnāni sparśavanti śubhāni ca // (14.2) Par.?
śayanāsanayānāni vividhāni mahānti ca / (15.1) Par.?
vaiḍūryavajracitrāṇi śataśo bhājanāni ca // (15.2) Par.?
rūpayauvanadākṣiṇyair upetāśca svalaṃkṛtāḥ / (16.1) Par.?
*rākāśaśāṅkavadanāḥ padminījātisaṃbhavāḥ / (16.2) Par.?
*padmagandhāḥ padmamukhāḥ padmapatranibhekṣaṇāḥ / (16.3) Par.?
*muktāyuktasukarṇāśca saptabindulalāṭikāḥ / (16.4) Par.?
*pīvarastanabhārārtāḥ śaṅkhakaṇṭhyaḥ sunāsikāḥ / (16.5) Par.?
*kṛṣṇadīrghasukeśinyo muṣṭigrāhyasumadhyamāḥ / (16.6) Par.?
*bhṛṅgāliromalatikā hyāvartanibhanābhikāḥ / (16.7) Par.?
*vipulaśroṇiphalakā rambhāstambhoruyugmakāḥ / (16.8) Par.?
preṣyāḥ sampradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ // (16.9) Par.?
gajān vinītān bhadrāṃśca sadaśvāṃśca svalaṃkṛtān / (17.1) Par.?
rathāṃśca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān // (17.2) Par.?
koṭiśaśca suvarṇaṃ sa teṣām akṛtakaṃ tathā / (18.1) Par.?
vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ // (18.2) Par.?
tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ / (19.1) Par.?
mudā paramayā yukto govindapriyakāmyayā // (19.2) Par.?
Duration=0.13016080856323 secs.