Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 2, 4, 37.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
Lalitavistara
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
Mahābhārata
MBh, 3, 221, 61.2 devān saṃtrāsayaṃścāpi daityāṃścāpi praharṣayan //
MBh, 4, 59, 4.1 pradhmāya śaṅkhaṃ gāṅgeyo dhārtarāṣṭrān praharṣayan /
MBh, 5, 61, 1.3 uvāca karṇo dhṛtarāṣṭraputraṃ praharṣayan saṃsadi kauravāṇām //
MBh, 6, 50, 111.2 praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ //
MBh, 7, 11, 7.2 senāṃ praharṣayan sarvām idaṃ vacanam abravīt //
MBh, 7, 17, 5.2 bhrātṝṃstraigartakān evaṃ roditavye praharṣitān //
MBh, 7, 47, 21.2 praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā //
MBh, 8, 63, 10.2 karṇaṃ praharṣayantaś ca śaṅkhān dadhmuś ca puṣkalān //
MBh, 9, 12, 2.2 sādhuvādo mahāñ jajñe siddhāścāsan praharṣitāḥ /
MBh, 12, 7, 8.1 trailokyasyāpi rājyena nāsmān kaścit praharṣayet /
Manusmṛti
ManuS, 7, 194.1 praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet /
ManuS, 7, 225.1 tatra bhuktvā punaḥ kiṃcit tūryaghoṣaiḥ praharṣitaḥ /
Rāmāyaṇa
Rām, Ay, 1, 5.1 yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ /
Rām, Ay, 76, 26.1 bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ /
Rām, Ay, 88, 14.2 ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet //
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet //
Rām, Ki, 27, 25.1 praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu /
Rām, Ki, 65, 36.2 praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanastadā //
Rām, Yu, 17, 20.2 vibhajan vānarīṃ senām anīkāni praharṣayan //
Rām, Yu, 55, 127.2 sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāmaparākrameṇa //
Rām, Yu, 56, 10.2 nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ //
Rām, Yu, 61, 28.1 ṛkṣavānaravīrāṇām anīkāni praharṣaya /
Rām, Yu, 108, 16.2 abhiṣecaya cātmānaṃ paurān gatvā praharṣaya //
Rām, Yu, 113, 43.2 praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ //
Rām, Utt, 26, 46.1 prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 36.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
Bodhicaryāvatāra
BoCA, 3, 24.2 punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet //
Suśrutasaṃhitā
Su, Cik., 37, 110.2 tataḥ samaṃ sthāpayitvā nālamasya praharṣitam //
Viṣṇusmṛti
ViSmṛ, 71, 63.1 noddhatān praharṣayet //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 22.2 tasmai guṇagaṇāḍhyāya dadau tulyāṃ praharṣitaḥ //
BhāgPur, 3, 22, 28.2 gītasaṃstutivāditraiḥ pratyudīyuḥ praharṣitāḥ //
Hitopadeśa
Hitop, 4, 13.4 phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet //
Kathāsaritsāgara
KSS, 3, 4, 317.1 vidūṣakaśca tacchrutvā praṇayāgniṃ praharṣitaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 17.1 iti vādānuṣaṅgeṇa haraśaṃsāpraharṣitān /
Skandapurāṇa
SkPur, 13, 74.1 nīlajīmūtasaṃghātamandradhvānapraharṣitaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 116, 3.2 pitaraḥ pitāmahāśca nṛtyante ca praharṣitāḥ //