Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4336
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ / (1.1) Par.?
abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam // (1.2) Par.?
amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa / (2.1) Par.?
prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi // (2.2) Par.?
evam uktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ / (3.1) Par.?
lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā // (3.2) Par.?
yadi prītiḥ samutpannā mayi sarvasureśvara / (4.1) Par.?
vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara // (4.2) Par.?
mama hetoḥ parākrāntā ye gatā yamasādanam / (5.1) Par.?
te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ // (5.2) Par.?
matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ca / (6.1) Par.?
tvatprasādāt sameyuste varam etad ahaṃ vṛṇe // (6.2) Par.?
nīrujānnirvraṇāṃścaiva sampannabalapauruṣān / (7.1) Par.?
golāṅgūlāṃstathaivarkṣān draṣṭum icchāmi mānada // (7.2) Par.?
akāle cāpi mukhyāni mūlāni ca phalāni ca / (8.1) Par.?
nadyaśca vimalāstatra tiṣṭheyur yatra vānarāḥ // (8.2) Par.?
śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ / (9.1) Par.?
mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam // (9.2) Par.?
mahān ayaṃ varastāta tvayokto raghunandana / (10.1) Par.?
samutthāsyanti harayaḥ suptā nidrākṣaye yathā // (10.2) Par.?
suhṛdbhir bāndhavaiścaiva jñātibhiḥ svajanena ca / (11.1) Par.?
sarva eva sameṣyanti saṃyuktāḥ parayā mudā // (11.2) Par.?
akāle puṣpaśabalāḥ phalavantaśca pādapāḥ / (12.1) Par.?
bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ // (12.2) Par.?
savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nirvraṇaiḥ punaḥ / (13.1) Par.?
babhūvur vānarāḥ sarve kim etad iti vismitāḥ // (13.2) Par.?
kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ / (14.1) Par.?
ūcuste prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam // (14.2) Par.?
gacchāyodhyām ito vīra visarjaya ca vānarān / (15.1) Par.?
maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm // (15.2) Par.?
bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam / (16.1) Par.?
abhiṣecaya cātmānaṃ paurān gatvā praharṣaya // (16.2) Par.?
evam uktvā tam āmantrya rāmaṃ saumitriṇā saha / (17.1) Par.?
vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam // (17.2) Par.?
abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān / (18.1) Par.?
lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā // (18.2) Par.?
tatastu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī / (19.1) Par.?
śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā // (19.2) Par.?
Duration=0.23083996772766 secs.