Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 4, 2.1 tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābhyām //
ArthaŚ, 1, 6, 7.2 mānād rāvaṇaḥ paradārān aprayacchan duryodhano rājyād aṃśaṃ ca //
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 9, 6.1 paropadiṣṭaṃ parokṣam //
ArthaŚ, 1, 11, 2.1 paramarmajñaḥ pragalbhaśchāttraḥ kāpaṭikaḥ //
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 1, 12, 23.2 parapravṛttijñānārthāḥ śīghrāścāraparamparāḥ //
ArthaŚ, 1, 12, 24.1 parasya caite boddhavyāstādṛśair eva tādṛśāḥ /
ArthaŚ, 1, 12, 25.2 parāpasarpajñānārthaṃ mukhyān anteṣu vāsayet //
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt //
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 1, 13, 25.2 paropajāpāt saṃrakṣet pradhānān kṣudrakān api //
ArthaŚ, 1, 14, 1.1 kṛtyākṛtyapakṣopagrahaḥ svaviṣaye vyākhyātaḥ paraviṣaye vācyaḥ //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 12.1 labheta sāmadānābhyāṃ kṛtyāṃśca parabhūmiṣu /
ArthaŚ, 1, 14, 12.2 akṛtyān bhedadaṇḍābhyāṃ paradoṣāṃśca darśayan //
ArthaŚ, 1, 15, 1.1 kṛtasvapakṣaparapakṣopagrahaḥ kāryārambhāṃścintayet //
ArthaŚ, 1, 15, 16.1 tasmān nāsya pare vidyuḥ karma kiṃciccikīrṣitam /
ArthaŚ, 1, 15, 39.1 tataḥ pareṣu kṛcchreṇārthaniścayo gamyate mantro vā rakṣyate //
ArthaŚ, 1, 15, 50.1 te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
ArthaŚ, 1, 15, 59.2 nāsya guhyaṃ pare vidyuśchidraṃ vidyāt parasya ca /
ArthaŚ, 1, 15, 59.2 nāsya guhyaṃ pare vidyuśchidraṃ vidyāt parasya ca /
ArthaŚ, 1, 16, 8.1 anīkasthānayuddhapratigrahāpasārabhūmīr ātmanaḥ parasya cāvekṣeta //
ArthaŚ, 1, 16, 10.1 parādhiṣṭhānam anujñātaḥ praviśet //
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
ArthaŚ, 1, 16, 16.1 parasyaitad vākyam //
ArthaŚ, 1, 16, 19.1 pareṣu balitvaṃ na manyeta //
ArthaŚ, 1, 16, 27.1 pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta //
ArthaŚ, 1, 16, 35.1 svadūtaiḥ kārayed etat paradūtāṃśca rakṣayet /
ArthaŚ, 1, 17, 1.1 rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca pūrvaṃ dārebhyaḥ putrebhyaśca //
ArthaŚ, 1, 17, 35.1 yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ //
ArthaŚ, 1, 20, 22.1 svabhūmau ca vaset sarvaḥ parabhūmau na saṃcaret /
ArthaŚ, 1, 21, 15.1 etena parasmād āgatakaṃ vyākhyātam //
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 2, 1, 1.1 bhūtapūrvam abhūtapūrvaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayet //
ArthaŚ, 2, 1, 2.1 śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
ArthaŚ, 2, 1, 36.1 paracakrāṭavīgrastaṃ vyādhidurbhikṣapīḍitam /
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
ArthaŚ, 2, 2, 14.1 parānīkavyūhadurgaskandhāvārapramardanā hyatipramāṇaśarīrāḥ prāṇaharakarmāṇo hastinaḥ //
ArthaŚ, 2, 4, 30.1 anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti //
ArthaŚ, 2, 6, 19.1 paramasāṃvatsarikaḥ parapracārasaṃkrānto vā paryuṣitaḥ //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 9, 26.1 yaścāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
ArthaŚ, 2, 10, 21.1 ekapadāvaras tripadaparaḥ parapadārthānuparodhena vargaḥ kāryaḥ //
ArthaŚ, 2, 10, 21.1 ekapadāvaras tripadaparaḥ parapadārthānuparodhena vargaḥ kāryaḥ //
ArthaŚ, 2, 10, 42.1 jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
ArthaŚ, 2, 11, 116.1 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 11.1 parabhūmijaṃ paṇyam anugraheṇāvāhayet //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 4, 1, 17.1 paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca //
ArthaŚ, 4, 2, 28.1 anujñātakrayād upari caiṣāṃ svadeśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet paradeśīyānāṃ daśakam //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 5, 6.1 saṃvadanamantreṇa bhāryāvyañjanāḥ pareṣāṃ māṇavaiḥ saṃmodayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 12, 7.1 paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato vā daṇḍaḥ śulkadānaṃ ca //
ArthaŚ, 4, 12, 12.1 param uddiśyānyasya vindato dviśato daṇḍaḥ //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 4, 13, 3.1 paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍo rātrau madhyamaḥ //
ArthaŚ, 4, 13, 6.1 svaveśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca //
ArthaŚ, 4, 13, 27.1 kṛtyābhicārābhyāṃ yatparam āpādayet tadāpādayitavyaḥ //
ArthaŚ, 4, 13, 34.1 śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ vā śūdraḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
ArthaŚ, 14, 2, 45.1 aniṣṭair adbhutotpātaiḥ parasyodvegam ācaret /
ArthaŚ, 14, 4, 1.1 svapakṣe paraprayuktānāṃ dūṣīviṣagarāṇāṃ pratīkāraḥ //