Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Muṇḍakopaniṣad
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Tantrasāra
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Paraśurāmakalpasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
Gautamadharmasūtra
GautDhS, 2, 6, 26.1 tilair vā vikiret //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 10.2 etad yo veda nihitaṃ guhāyāṃ so 'vidyāgranthiṃ vikiratīha somya //
Ṛgveda
ṚV, 4, 35, 2.2 sukṛtyayā yat svapasyayā caṁ ekaṃ vicakra camasaṃ caturdhā //
ṚV, 4, 35, 4.1 kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra /
Buddhacarita
BCar, 1, 70.1 duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt /
BCar, 5, 5.1 halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikīṭajantukīrṇām /
BCar, 5, 58.2 aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva //
BCar, 6, 57.2 vikīryamāṇāṃśukamantarīkṣe cikṣepa cainaṃ sarasīva haṃsam //
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
Carakasaṃhitā
Ca, Sū., 27, 55.2 vikīrya viṣkirāśceti pratudya pratudāḥ smṛtāḥ //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 1, 143, 36.2 vikīrṇakeśo ghaṭate pitror agre yatastataḥ /
MBh, 1, 181, 3.1 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ /
MBh, 1, 190, 8.1 tat tasya veśmārthijanopaśobhitaṃ vikīrṇapadmotpalabhūṣitājiram /
MBh, 1, 202, 18.1 mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ /
MBh, 3, 22, 30.2 prabuddho 'smi tato bhūyaḥ śataśo vikirañśarān //
MBh, 3, 100, 10.2 vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā //
MBh, 3, 169, 18.2 samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ //
MBh, 4, 1, 22.7 tān vikīrya same deśe ramaṇīye vipāṃsule /
MBh, 4, 10, 2.1 bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ /
MBh, 4, 49, 17.2 tathā sapatnān vikiran kirīṭī cacāra saṃkhye 'tiratho rathena //
MBh, 5, 47, 57.1 ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham /
MBh, 6, 44, 37.1 vikīrṇāntrāḥ subahavo bhagnasakthāśca bhārata /
MBh, 6, 51, 5.2 saubhadro 'bhyapatat tūrṇaṃ vikiranniśitāñ śarān //
MBh, 6, 55, 15.1 vikīrṇaiḥ kavacaiścitrair dhvajaiśchatraiśca māriṣa /
MBh, 6, 55, 103.1 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ rajovikīrṇāñcitapakṣmanetram /
MBh, 6, 75, 56.2 rathinaḥ sādinaścaiva vyakīryanta sahasraśaḥ //
MBh, 6, 79, 38.2 tridhā cicheda nṛpatiḥ sā vyakīryata medinīm //
MBh, 6, 91, 76.2 tvarito bharataśreṣṭha tatrāyād vikirañ śarān //
MBh, 6, 92, 29.2 yathādriṃ vāridhārābhiḥ samantād vyakiraccharaiḥ //
MBh, 6, 96, 1.4 vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ //
MBh, 6, 112, 37.2 virejur vasudhāṃ prāpya vikīrṇā iva parvatāḥ //
MBh, 7, 7, 25.2 śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañ śaraughaiḥ //
MBh, 7, 19, 51.2 mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 19, 52.2 rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ //
MBh, 7, 84, 10.2 sarvato vyakiran bāṇair ulkābhir iva kuñjaram //
MBh, 7, 88, 13.2 rarājātibhṛśaṃ bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 88, 37.1 taṃ droṇo 'nuyayau kruddho vikiran viśikhān bahūn /
MBh, 7, 108, 36.2 abhyadravad bhīmasenaṃ vyāsaktaṃ vikirañ śarān //
MBh, 7, 111, 32.2 pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ //
MBh, 7, 123, 32.1 vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ /
MBh, 7, 134, 21.2 śaravarṣeṇa mahatā samantād vyakirat prabho //
MBh, 7, 140, 6.1 śaineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ /
MBh, 7, 145, 29.1 etasmin eva kāle tu dāśārho vikirañ śarān /
MBh, 7, 146, 26.1 te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati /
MBh, 7, 148, 17.2 abhyadravad drutaṃ karṇaḥ pṛṣṭhato vikirañ śarān //
MBh, 7, 153, 9.2 abhyayāt tvaritaḥ karṇaṃ viśikhān vikiran raṇe //
MBh, 7, 155, 1.2 haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam /
MBh, 7, 161, 49.2 hatāni ca vikīrṇāni śarīrāṇi śarīriṇām //
MBh, 7, 164, 78.2 tathā carantaṃ saṃgrāme sarvato vyakirañ śaraiḥ //
MBh, 7, 168, 17.2 dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān //
MBh, 7, 171, 8.1 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati /
MBh, 7, 171, 68.1 tān prabhagnāṃstathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ /
MBh, 8, 17, 119.2 tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ /
MBh, 8, 23, 28.1 dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān /
MBh, 8, 38, 22.1 vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ /
MBh, 8, 43, 37.2 evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ //
MBh, 9, 8, 9.1 tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn /
MBh, 9, 12, 30.2 parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ //
MBh, 9, 16, 27.2 bhīmaḥ śatena vyakiraccharāṇāṃ mādrīputraḥ sahadevastathaiva //
MBh, 12, 47, 4.1 vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiścitaḥ /
MBh, 12, 98, 11.1 abhīto vikirañ śatrūn pratigṛhṇañ śarāṃstathā /
MBh, 13, 127, 15.1 ṛtavaḥ sarvapuṣpaiśca vyakiranta mahādbhutaiḥ /
MBh, 14, 31, 11.2 janmakṣaye bhinnavikīrṇadehaḥ punar mṛtyuṃ gacchati janmani sve //
MBh, 14, 76, 16.1 ulkāśca jaghnire sūryaṃ vikīryantyaḥ samantataḥ /
Manusmṛti
ManuS, 3, 234.2 kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm //
ManuS, 3, 244.2 samutsṛjed bhuktavatām agrato vikiran bhuvi //
ManuS, 11, 197.1 satyam uktvā tu vipreṣu vikired yavasaṃ gavām /
Rāmāyaṇa
Rām, Ār, 7, 14.2 kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca //
Rām, Ār, 25, 9.1 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ /
Rām, Ki, 1, 41.2 vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ //
Rām, Ki, 8, 23.2 śarair vinihataṃ paśya vikīrṇam iva parvatam //
Rām, Yu, 18, 42.2 sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām //
Rām, Yu, 42, 35.2 papāta sahasā bhūmau vikīrṇa iva parvataḥ //
Rām, Yu, 44, 19.2 vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ //
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 47, 50.2 pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān //
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 72.1 tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ /
Rām, Yu, 48, 21.1 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam /
Rām, Yu, 51, 37.2 vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram //
Rām, Yu, 55, 44.1 tacchailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle /
Rām, Yu, 57, 51.1 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ /
Rām, Yu, 57, 58.1 vikīrṇaiḥ parvatāgraiśca drumaiśchinnaiśca saṃyuge /
Rām, Yu, 57, 84.2 sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā //
Rām, Yu, 58, 24.1 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ /
Rām, Yu, 58, 53.1 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ /
Rām, Yu, 60, 5.1 paśyādya rāmaṃ saha lakṣmaṇena madbāṇanirbhinnavikīrṇadeham /
Rām, Yu, 61, 38.2 śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā //
Rām, Yu, 61, 60.2 paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra //
Rām, Yu, 61, 61.2 vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha //
Rām, Yu, 62, 30.2 kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi //
Rām, Yu, 84, 12.2 vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ //
Rām, Yu, 88, 57.1 te bhinnāśca vikīrṇāśca rāmarāvaṇayoḥ śarāḥ /
Rām, Yu, 92, 20.2 kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu //
Saundarānanda
SaundĀ, 10, 4.2 anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau //
SaundĀ, 14, 41.2 vikīrṇā iva gā gopaḥ smṛtistānanugacchati //
SaundĀ, 17, 39.1 dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 43.2 vikīrṇabhūtikusumapattrabījānnasarṣape //
Daśakumāracarita
DKCar, 2, 5, 84.1 sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 2, 59.1 vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ /
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 3, 47.1 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ /
Kir, 9, 25.2 diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā //
Kir, 12, 51.1 mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ /
Kir, 18, 19.2 cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 61.2 vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ //
KumSaṃ, 4, 4.2 vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm //
KumSaṃ, 5, 37.1 vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ /
KumSaṃ, 5, 68.2 alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu //
Kūrmapurāṇa
KūPur, 2, 22, 70.1 tato 'nnamutsṛjed bhukte agrato vikiran bhuvi /
Liṅgapurāṇa
LiPur, 1, 27, 53.1 arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca /
LiPur, 1, 70, 136.1 tatasteṣu vikīrṇeṣu koṭiśo hi giriṣvatha /
LiPur, 1, 77, 102.1 vikīrya gandhakusumairdhūpairdhūpya caturvidhaiḥ /
LiPur, 2, 25, 16.2 vikīrya sarvapātrāṇi susaṃprokṣya vidhānataḥ //
LiPur, 2, 30, 4.2 navavastraiśca saṃsthāpya ramyapuṣpairvikīrya ca //
Matsyapurāṇa
MPur, 16, 46.1 tṛptāñjñātvā tataḥ kuryādvikiransārvavarṇikam /
MPur, 16, 53.1 viprāgrato vā vikired vayobhir abhivāśayet /
MPur, 17, 16.2 viśve devāsa ityābhyāmāvāhya vikiredyavān //
MPur, 17, 41.2 samutsṛjedbhuktavatāmagrato vikiredbhuvi //
MPur, 18, 11.1 svaditaṃ vikiredbrūyādvisarge cābhiramyatām /
MPur, 153, 201.1 vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam /
MPur, 154, 468.1 caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram /
MPur, 160, 26.2 vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ //
MPur, 163, 18.2 diśo daśa vikīrṇā vai khadyotaprakarā iva //
Nāṭyaśāstra
NāṭŚ, 6, 64.14 bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ /
Suśrutasaṃhitā
Su, Utt., 7, 26.1 vikīryamāṇān khadyotair vṛkṣāṃstejobhireva ca /
Viṣṇupurāṇa
ViPur, 3, 15, 38.0 tṛpteṣu teṣu vikiredannaṃ vipreṣu bhūtale dadyāccācamanārthāya tebhyo vāri sakṛt sakṛt //
Viṣṇusmṛti
ViSmṛ, 81, 22.2 samutsṛjed bhuktavatām agrato vikiran bhuvi //
Yājñavalkyasmṛti
YāSmṛ, 1, 234.1 apahatā iti tilān vikīrya ca samantataḥ /
YāSmṛ, 1, 241.2 tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 6.1 sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 18.2 vikīryamāṇaḥ kusumai reje madhupatiḥ pathi //
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 19, 18.2 praśasya bhūmau vyakiran prasūnair mudā muhurdundubhayaśca neduḥ //
BhāgPur, 1, 19, 27.2 digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham //
Bhāratamañjarī
BhāMañj, 5, 7.2 pāñcajanyasya kiraṇānnipītānvikiranniva //
BhāMañj, 6, 287.2 caṇḍavātavikīrṇeva cakampe kuruvāhinī //
BhāMañj, 7, 216.1 sāyakāñcitasarvāṅgaṃ vikīrṇākulakuntalam /
BhāMañj, 7, 437.2 bhagnacakradhvajahayādvikīrṇayugakūbarāt //
BhāMañj, 13, 195.2 uvāca vihasañśauriramṛtaṃ vikiranniva //
Garuḍapurāṇa
GarPur, 1, 48, 26.2 akṣatān vikiret paścād astrapūtān samantataḥ //
GarPur, 1, 65, 17.2 vikīrṇamūtrā niḥsvāśca pradhānasukhadāyikāḥ //
GarPur, 1, 79, 1.3 lāṅgalī vyakiranmedo dānavasya prayatnataḥ //
GarPur, 1, 99, 11.2 yavairannaṃ vikīryātha bhājane sapavitrake //
GarPur, 1, 99, 22.1 tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt /
Gītagovinda
GītGov, 5, 29.1 vikirati muhuḥ śvāsān āśāḥ puraḥ muhuḥ īkṣate praviśati muhuḥ kuñjam guñjan muhuḥ bahu tāmyati /
GītGov, 7, 46.2 maṇimayarasanam toraṇahasanam vikirati kṛtavāsane //
Hitopadeśa
Hitop, 1, 5.1 atha tena vyādhena taṇḍulakaṇān vikīrya jālaṃ vistīrṇam /
Hitop, 2, 118.3 yathā hi dūrvādivikīrṇabhūmau prayāti saukhyaṃ parakāntisaṅgāt //
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Kathāsaritsāgara
KSS, 3, 6, 122.1 vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
Rasaratnasamuccaya
RRS, 12, 93.1 brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime /
Tantrasāra
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 56.1, 6.0 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya //
Haribhaktivilāsa
HBhVil, 2, 88.1 vikīrya sarṣapāṃs tatra gavyaiḥ samprokṣya pañcabhiḥ /
Haṃsadūta
Haṃsadūta, 1, 19.1 tadante vāsantīviracitam anaṅgotsavakalācatuḥśālaṃ śaureḥ sphurati na dṛśau tatra vikireḥ /
Kokilasaṃdeśa
KokSam, 1, 63.1 muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //