UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14998
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam // (1)
Par.?
puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam // (2)
Par.?
śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam // (3)
Par.?
yatpuṇyaṃ svasti na ṛdhyāsmeti pūrvoktāmitare 'nuvadanti // (4)
Par.?
yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ // (5)
Par.?
āpohiraṇyapavamānaiḥ prokṣayati // (6)
Par.?
puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti // (7) Par.?
svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti // (8)
Par.?
tvamagne yajñānām hoteti tad ādadīran // (9)
Par.?
yatra dakṣiṇādānādāne tatraivaṃ syāditi vijñāyate // (10)
Par.?
Duration=0.042618989944458 secs.