Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gorakṣaśataka
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā

Aitareyabrāhmaṇa
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
Atharvaveda (Śaunaka)
AVŚ, 10, 5, 7.1 agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 8.1 indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 9.1 somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 10.1 varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 11.1 mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 12.1 yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 13.1 pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 14.1 devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 23.1 evam aśuci śukraṃ yan nirvartate na tena saha saṃprayogo vidyate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
Chāndogyopaniṣad
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
Gopathabrāhmaṇa
GB, 1, 2, 24, 4.2 agnir devatā gāyatraṃ chando bhūr iti śukram //
GB, 1, 2, 24, 12.1 vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram /
GB, 1, 2, 24, 15.2 ādityo devatā jāgataṃ chandaḥ svar iti śukram //
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
Jaiminīyabrāhmaṇa
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 1.8 śukram asi /
MS, 3, 11, 2, 33.0 duhe dhenuḥ sarasvatī śukraṃ na jyotir indriyam //
Taittirīyasaṃhitā
TS, 1, 1, 10, 3.6 śukram asi jyotir asi tejo 'si /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 32.3 tejo 'si śukram asy amṛtam asi /
VSM, 8, 57.7 śukraṃ kṣīraśrīḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 29, 14.2 evam aśuci śuklaṃ yan nivartate na tena saha saṃprayogo vidyate //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
Carakasaṃhitā
Ca, Sū., 28, 19.2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Ca, Nid., 4, 7.1 bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 9.2 āhārasya paraṃ dhāma śukraṃ tadrakṣyamātmanaḥ /
Ca, Śār., 2, 34.2 āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni //
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 7, 9.2 daśa prāṇāyatanāni tadyathā mūrdhā kaṇṭhaḥ hṛdayaṃ nābhiḥ gudaṃ vastiḥ ojaḥ śukraṃ śoṇitaṃ māṃsamiti /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Indr., 12, 50.1 śukraṃ pracyavate sthānādunmārgaṃ bhajate 'nilaḥ /
Ca, Cik., 1, 10.2 jīryato 'pyakṣayaṃ śukraṃ phalavadyena dṛśyate //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 4, 38.2 tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca //
Ca, Cik., 2, 4, 39.2 labhyate tadvikāśāttu tathā śukraṃ hi dehinām //
Ca, Cik., 2, 4, 43.1 jarayā cintayā śukraṃ vyādhibhiḥ karmakarṣaṇāt /
Ca, Cik., 2, 4, 46.2 sarvatrānugataṃ dehe śukraṃ saṃsparśane tathā //
Ca, Cik., 2, 4, 47.2 śukraṃ pracyavate sthānājjalamārdrātpaṭādiva //
Ca, Cik., 2, 4, 49.1 aṣṭābhya ebhyo hetubhyaḥ śukraṃ dehāt prasicyate /
Ca, Cik., 2, 4, 50.2 śuklaṃ ca yacchukraṃ phalavattadasaṃśayam //
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Mahābhārata
MBh, 1, 57, 89.1 bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata /
MBh, 1, 98, 13.8 sthānam aprāptam atha tacchukraṃ pratihataṃ tadā /
MBh, 3, 218, 27.2 rudreṇa śukram utsṛṣṭaṃ tacchvetaḥ parvato 'bhavat /
MBh, 3, 220, 10.1 umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā /
MBh, 5, 45, 2.2 tacchukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam /
MBh, 5, 45, 4.1 ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti /
MBh, 12, 207, 21.2 śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ //
MBh, 12, 224, 32.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat /
MBh, 12, 308, 111.2 vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare //
MBh, 12, 311, 7.2 araṇyām eva sahasā tasya śukram avāpatat //
MBh, 12, 318, 14.2 śukram anyatra sambhūtaṃ punar anyatra gacchati //
MBh, 13, 49, 19.3 śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata //
MBh, 13, 62, 40.2 agnīṣomau hi tacchukraṃ prajanaḥ puṣyataśca ha //
MBh, 13, 62, 41.1 evam annaṃ ca sūryaśca pavanaḥ śukram eva ca /
MBh, 13, 85, 28.2 mamaiva tānyapatyāni mama śukraṃ hutaṃ hi tat //
MBh, 13, 85, 29.2 yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam //
MBh, 14, 18, 5.1 śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam /
MBh, 14, 24, 7.1 kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ /
MBh, 14, 42, 35.2 adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ //
Manusmṛti
ManuS, 5, 135.1 vasā śukram asṛṅmajjā mūtraviḍghrāṇakarṇaviṣ /
Śvetāśvataropaniṣad
ŚvetU, 4, 2.2 tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ //
Amarakośa
AKośa, 2, 326.2 śukraṃ tejoretasī ca bījavīryendriyāṇi ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 20.1 śukre cirāt prasicyeta śukraṃ śoṇitam eva vā /
AHS, Śār., 1, 17.1 śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu /
AHS, Śār., 3, 63.1 asthno majjā tataḥ śukraṃ śukrād garbhaḥ prajāyate /
AHS, Śār., 5, 29.1 mūtraṃ purīṣaṃ niṣṭhyūtaṃ śukraṃ vāpsu nimajjati /
AHS, Nidānasthāna, 9, 6.2 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt //
AHS, Nidānasthāna, 9, 18.1 tasyām utpannamātrāyāṃ śukram eti vilīyate /
AHS, Nidānasthāna, 9, 32.1 mūtritasya striyaṃ yāto vāyunā śukram uddhatam /
AHS, Utt., 10, 22.2 pittaṃ kṛṣṇe 'thavā dṛṣṭau śukraṃ todāśrurāgavat //
AHS, Utt., 38, 3.1 śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti vā /
Liṅgapurāṇa
LiPur, 1, 88, 53.2 jalāt sambhavati prāṇaḥ prāṇācchukraṃ vivardhate //
LiPur, 1, 95, 56.1 śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam /
LiPur, 2, 18, 19.2 skandate 'sya yataḥ śukraṃ tathā śukram apaiti ca //
LiPur, 2, 18, 19.2 skandate 'sya yataḥ śukraṃ tathā śukram apaiti ca //
Matsyapurāṇa
MPur, 50, 9.2 āsītsatyadhṛteḥ śukramamoghaṃ dhārmikasya tu //
MPur, 93, 36.1 śukraṃ te anyaditi ca śukrasyāpi nigadyate /
Suśrutasaṃhitā
Su, Sū., 14, 10.2 medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 19, 15.1 strīdarśanādibhiḥ śukraṃ kadācic calitaṃ sravet /
Su, Sū., 33, 11.1 vātamūtrapurīṣāṇi krimayaḥ śukram eva ca /
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 10, 19.1 viśasteṣvapi gātreṣu yathā śukraṃ na dṛśyate /
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 4, 22.2 mūtrasrotaḥpathācchukraṃ puruṣasya pravartate //
Su, Śār., 4, 23.1 kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā /
Su, Cik., 24, 130.1 śukraṃ copasthitaṃ mohānna saṃdhāryaṃ kathaṃcana /
Su, Ka., 3, 28.2 kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva //
Su, Ka., 7, 7.1 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā /
Su, Utt., 1, 36.2 śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ prakīrtitaḥ //
Su, Utt., 1, 38.1 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ /
Su, Utt., 5, 7.1 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram /
Viṣṇupurāṇa
ViPur, 3, 3, 27.2 avibhāgaṃ tathā śukramakṣaraṃ bahudhātmakam //
Viṣṇusmṛti
ViSmṛ, 22, 81.1 vasā śukram asṛṅ majjā mūtraṃ viṭ karṇaviṇnakhāḥ /
ViSmṛ, 96, 89.1 nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ceti prāṇāyatanāṇi //
Yājñavalkyasmṛti
YāSmṛ, 3, 93.1 nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā /
Amaraughaśāsana
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
Bhāratamañjarī
BhāMañj, 10, 52.2 apsarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale //
BhāMañj, 13, 1122.1 tasya śukraṃ papātāśu śukībhūtāṃ vilokya tām /
Garuḍapurāṇa
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 17.2 śoṣayatyupasaṃgṛhya śukraṃ tacchukramaśmarī //
GarPur, 1, 158, 32.2 mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam //
Mātṛkābhedatantra
MBhT, 2, 13.1 puruṣasya tu yac chukraṃ śakte raktādhiko bhavet /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 5.3, 2.0 kāmyaṃ dantaveṣṭakā śukraṃ asiddhibhayādvividheṣu ityucyate //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 śukraṃ kālena nivṛttikālam yugapadeva annapānasya ghṛtādīni //
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 12.0 śukraṃ karmaṇā śukraṃ śanaiḥ vidyut sa liṅgaśarīreṇetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 12.0 śukraṃ karmaṇā śukraṃ śanaiḥ vidyut sa liṅgaśarīreṇetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 15.0 śukraṃ anusarataḥ añjalimātraṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ tamodarśanam godhetyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
Rasaratnasamuccaya
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
Rasendracintāmaṇi
RCint, 3, 53.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 102.1 śukraṃ puṃstvaṃ reto bījaṃ vīryaṃ ca pauruṣaṃ kathitam /
RājNigh, Manuṣyādivargaḥ, 103.2 asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ //
Ānandakanda
ĀK, 1, 19, 194.2 asthno majjā tataḥ śukraṃ śukrādgarbho bhavetpriye //
ĀK, 1, 19, 201.1 puṃsāṃ śuklaṃ ca śirasi nārīṇāṃ hṛṣṭamānase /
ĀK, 1, 19, 203.1 saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat /
ĀK, 1, 20, 95.1 yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 97.2 bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ //
ĀK, 1, 20, 98.1 śiraḥsthānagataṃ śukraṃ yonisthānagataṃ rajaḥ /
ĀK, 1, 20, 98.2 śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam //
ĀK, 1, 20, 99.1 śukraṃ candragataṃ nityaṃ rajaḥ sūryeṇa saṅgatam /
ĀK, 1, 20, 99.2 śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 4.0 puṃstvaṃ śukram //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.3 asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prasādajaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Cik., 2, 3.4, 10.0 śukraṃ na pravartata iti notpadyate śukramityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 10.0 śukraṃ na pravartata iti notpadyate śukramityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.2 vīryaṃ śukram //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 1.0 samprati sambhavati śukraṃ yathā dehe sthitaṃ yathā ca pravartate tadāha rasa ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 3.0 saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 19.0 śukraṃ ceha prakaraṇāgatatvenoktaṃ tena ārtavamapyātmano rūpadravyaṃ jñeyam //
Bhāvaprakāśa
BhPr, 6, 8, 22.1 śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /
Gorakṣaśataka
GorŚ, 1, 71.2 pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārajaḥ //
GorŚ, 1, 75.1 śukraṃ candreṇa saṃyuktaṃ rajaḥ sūryeṇa saṃyutam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 90.1 cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam /
HYP, Tṛtīya upadeshaḥ, 90.2 tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ //
Janmamaraṇavicāra
JanMVic, 1, 64.2 harṣotkarṣakaraṃ śukraṃ mūtraṃ kledavivekakṛt //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 325.0 iyaṃ vai śukram asau candram //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 5.2 go'jāvinaranārīṇāṃ mūtraṃ śukraṃ ca śoṇitam /
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /