Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, (Non-)vegetarism, meat, Women, gṛhastha, householder

Show parallels  Show headlines
Use dependency labeler
Chapter id: 544
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvaitān ṛṣayo dharmān snātakasya yathoditān / (1.1) Par.?
idam ūcur mahātmānam analaprabhavaṃ bhṛgum // (1.2) Par.?
evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām / (2.1) Par.?
kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho // (2.2) Par.?
sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ / (3.1) Par.?
śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati // (3.2) Par.?
anabhyāsena vedānām ācārasya ca varjanāt / (4.1) Par.?
ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati // (4.2) Par.?
uneatable food
laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca / (5.1) Par.?
abhakṣyāṇi dvijātīnām amedhyaprabhavāni ca // (5.2) Par.?
lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā / (6.1) Par.?
śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet // (6.2) Par.?
vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca / (7.1) Par.?
anupākṛtamāṃsāni devānnāni havīṃṣi ca // (7.2) Par.?
anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā / (8.1) Par.?
āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ // (8.2) Par.?
āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā / (9.1) Par.?
strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi // (9.2) Par.?
dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisambhavam / (10.1) Par.?
yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ // (10.2) Par.?
kravyādāñ śakunān sarvān tathā grāmanivāsinaḥ / (11.1) Par.?
anirdiṣṭāṃś caikaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet // (11.2) Par.?
kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam / (12.1) Par.?
sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike // (12.2) Par.?
pratudāñ jālapādāṃś ca koyaṣṭinakhaviṣkirān / (13.1) Par.?
nimajjataś ca matsyādān saunaṃ vallūram eva ca // (13.2) Par.?
bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam / (14.1) Par.?
matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ // (14.2) Par.?
fish as carnivorous animal
yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate / (15.1) Par.?
matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet // (15.2) Par.?
pāṭhīnarohitāv ādyau niyuktau havyakavyayoḥ / (16.1) Par.?
rājīvān siṃhatuṇḍāṃś ca saśalkāṃś caiva sarvaśaḥ // (16.2) Par.?
na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān / (17.1) Par.?
bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā // (17.2) Par.?
śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃs tathā / (18.1) Par.?
bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodataḥ // (18.2) Par.?
chattrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam / (19.1) Par.?
palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ // (19.2) Par.?
amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāṃtapanaṃ caret / (20.1) Par.?
yaticāndrāyaṇaṃ vāpi śeṣeṣūpavased ahaḥ // (20.2) Par.?
saṃvatsarasyaikam api caret kṛcchraṃ dvijottamaḥ / (21.1) Par.?
killing animals: for sacrifice and subsistence
ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ // (21.2) Par.?
yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ / (22.1) Par.?
bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā // (22.2) Par.?
babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām / (23.1) Par.?
purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca // (23.2) Par.?
yat kiṃcit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam / (24.1) Par.?
tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet // (24.2) Par.?
cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ / (25.1) Par.?
yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā // (25.2) Par.?
etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ / (26.1) Par.?
rules for eating meat
māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane // (26.2) Par.?
prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā / (27.1) Par.?
yathāvidhi niyuktas tu prāṇānām eva cātyaye // (27.2) Par.?
prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat / (28.1) Par.?
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam // (28.2) Par.?
carāṇām annam acarā daṃṣṭriṇām apy adaṃṣṭriṇaḥ / (29.1) Par.?
ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ // (29.2) Par.?
nāttā duṣyaty adann ādyān prāṇino 'hany ahany api / (30.1) Par.?
dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca // (30.2) Par.?
yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ / (31.1) Par.?
ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate // (31.2) Par.?
krītvā svayaṃ vāpy utpādya paropakṛtam eva vā / (32.1) Par.?
devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati // (32.2) Par.?
nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ / (33.1) Par.?
jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ // (33.2) Par.?
na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ / (34.1) Par.?
yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ // (34.2) Par.?
niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ / (35.1) Par.?
sa pretya paśutāṃ yāti sambhavān ekaviṃśatim // (35.2) Par.?
asaṃskṛtān paśūn mantrair nādyād vipraḥ kadācana / (36.1) Par.?
mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ // (36.2) Par.?
kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā / (37.1) Par.?
na tv eva tu vṛthā hantuṃ paśum icchet kadācana // (37.2) Par.?
yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam / (38.1) Par.?
vṛthāpaśughnaḥ prāpnoti pretya janmani janmani // (38.2) Par.?
yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā / (39.1) Par.?
yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ // (39.2) Par.?
oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā / (40.1) Par.?
yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ // (40.2) Par.?
madhuparke ca yajñe ca pitṛdaivatakarmaṇi / (41.1) Par.?
atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ // (41.2) Par.?
eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ / (42.1) Par.?
ātmānaṃ ca paśuṃ caiva gamayaty uttamāṃ gatim // (42.2) Par.?
gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ / (43.1) Par.?
nāvedavihitāṃ hiṃsām āpady api samācaret // (43.2) Par.?
yā vedavihitā hiṃsā niyatāsmiṃś carācare / (44.1) Par.?
ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau // (44.2) Par.?
yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā / (45.1) Par.?
sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate // (45.2) Par.?
yo bandhanavadhakleśān prāṇināṃ na cikīrṣati / (46.1) Par.?
sa sarvasya hitaprepsuḥ sukham atyantam aśnute // (46.2) Par.?
yad dhyāyati yat kurute ratiṃ badhnāti yatra ca / (47.1) Par.?
tad avāpnoty ayatnena yo hinasti na kiṃcana // (47.2) Par.?
nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit / (48.1) Par.?
na ca prāṇivadhaḥ svargyas tasmānmāṃsaṃ vivarjayet // (48.2) Par.?
samutpattiṃ ca māṃsasya vadhabandhau ca dehinām / (49.1) Par.?
prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt // (49.2) Par.?
na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat / (50.1) Par.?
na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate // (50.2) Par.?
anumantā viśasitā nihantā krayavikrayī / (51.1) Par.?
saṃskartā copahartā ca khādakaś ceti ghātakāḥ // (51.2) Par.?
svamāṃsaṃ paramāṃsena yo vardhayitum icchati / (52.1) Par.?
anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt // (52.2) Par.?
varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ / (53.1) Par.?
māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam // (53.2) Par.?
phalamūlāśanair medhyair munyannānāṃ ca bhojanaiḥ / (54.1) Par.?
na tat phalam avāpnoti yan māṃsaparivarjanāt // (54.2) Par.?
māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham / (55.1) Par.?
etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // (55.2) Par.?
na māṃsabhakṣaṇe doṣo na madye na ca maithune / (56.1) Par.?
pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā // (56.2) Par.?
śuddhi:: pretaśuddhi, sūtaka
pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca / (57.1) Par.?
caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ // (57.2) Par.?
dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite / (58.1) Par.?
aśuddhā bāndhavāḥ sarve sūtake ca tathocyate // (58.2) Par.?
daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate / (59.1) Par.?
arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā // (59.2) Par.?
sapiṇḍatā tu puruṣe saptame vinivartate / (60.1) Par.?
samānodakabhāvas tu janmanāmnor avedane // (60.2) Par.?
yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate / (61.1) Par.?
janane 'py evam eva syān nipuṇaṃ śuddhim icchatām // (61.2) Par.?
sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam / (62.1) Par.?
sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ // (62.2) Par.?
nirasya tu pumān śukram upaspṛśyaiva śudhyati / (63.1) Par.?
baijikād abhisambandhād anurundhyād aghaṃ tryaham // (63.2) Par.?
ahnā caikena rātryā ca trirātrair eva ca tribhiḥ / (64.1) Par.?
śavaspṛśo viśudhyanti tryahād udakadāyinaḥ // (64.2) Par.?
guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran / (65.1) Par.?
pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati // (65.2) Par.?
rātribhir māsatulyābhir garbhasrāve viśudhyati / (66.1) Par.?
rajasy uparate sādhvī snānena strī rajasvalā // (66.2) Par.?
nṝṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā / (67.1) Par.?
nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate // (67.2) Par.?
ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ / (68.1) Par.?
alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte // (68.2) Par.?
nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā / (69.1) Par.?
araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu // (69.2) Par.?
nātrivarṣasya kartavyā bāndhavair udakakriyā / (70.1) Par.?
jātadantasya vā kuryur nāmni vāpi kṛte sati // (70.2) Par.?
sabrahmacāriṇy ekāham atīte kṣapaṇam smṛtam / (71.1) Par.?
janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate // (71.2) Par.?
strīṇām asaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ / (72.1) Par.?
yathoktenaiva kalpena śudhyanti tu sanābhayaḥ // (72.2) Par.?
akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham / (73.1) Par.?
māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau // (73.2) Par.?
saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ / (74.1) Par.?
asaṃnidhāv ayaṃ jñeyo vidhiḥ sambandhibāndhavaiḥ // (74.2) Par.?
vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam / (75.1) Par.?
yaccheṣaṃ daśarātrasya tāvad evāśucir bhavet // (75.2) Par.?
atikrānte daśāhe ca trirātram aśucir bhavet / (76.1) Par.?
saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati // (76.2) Par.?
nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca / (77.1) Par.?
savāsā jalam āplutya śuddho bhavati mānavaḥ // (77.2) Par.?
bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite / (78.1) Par.?
savāsā jalam āplutya sadya eva viśudhyati // (78.2) Par.?
antardaśāhe syātāṃ cet punar maraṇajanmanī / (79.1) Par.?
tāvat syād aśucir vipro yāvat tat syād anirdaśam // (79.2) Par.?
trirātram āhur āśaucam ācārye saṃsthite sati / (80.1) Par.?
tasya putre ca patnyāṃ ca divārātram iti sthitiḥ // (80.2) Par.?
śrotriye tūpasaṃpanne trirātram aśucir bhavet / (81.1) Par.?
mātule pakṣiṇīṃ rātriṃ śiṣyaṛtvigbāndhaveṣu ca // (81.2) Par.?
prete rājani sajyotir yasya syād viṣaye sthitaḥ / (82.1) Par.?
aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau // (82.2) Par.?
śudhyed vipro daśāhena dvādaśāhena bhūmipaḥ / (83.1) Par.?
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // (83.2) Par.?
na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ / (84.1) Par.?
na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet // (84.2) Par.?
divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā / (85.1) Par.?
śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati // (85.2) Par.?
ācamya prayato nityaṃ japed aśucidarśane / (86.1) Par.?
saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ // (86.2) Par.?
nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati / (87.1) Par.?
ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā // (87.2) Par.?
ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt / (88.1) Par.?
samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati // (88.2) Par.?
vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām / (89.1) Par.?
ātmanas tyāgināṃ caiva nivartetodakakriyā // (89.2) Par.?
pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ / (90.1) Par.?
garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām // (90.2) Par.?
ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum / (91.1) Par.?
nirhṛtya tu vratī pretān na vratena viyujyate // (91.2) Par.?
dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet / (92.1) Par.?
paścimottarapūrvais tu yathāyogaṃ dvijanmanaḥ // (92.2) Par.?
purity of a king/kṣatriya
na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām / (93.1) Par.?
aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā // (93.2) Par.?
rājño mahātmike sthāne sadyaḥ śaucaṃ vidhīyate / (94.1) Par.?
prajānāṃ parirakṣārtham āsanaṃ cātra kāraṇam // (94.2) Par.?
ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca / (95.1) Par.?
gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ // (95.2) Par.?
somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca / (96.1) Par.?
aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ // (96.2) Par.?
lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate / (97.1) Par.?
śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau // (97.2) Par.?
udyatair āhave śastraiḥ kṣatradharmahatasya ca / (98.1) Par.?
sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ // (98.2) Par.?
vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham / (99.1) Par.?
vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ // (99.2) Par.?
etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ / (100.1) Par.?
pretaśuddhi: asapiṇḍa
asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata // (100.2) Par.?
asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat / (101.1) Par.?
viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān // (101.2) Par.?
yady annam atti teṣāṃ tu daśāhenaiva śudhyati / (102.1) Par.?
anadann annam ahnaiva na cet tasmin gṛhe vaset // (102.2) Par.?
anugamyecchayā pretaṃ jñātim ajñātim eva ca / (103.1) Par.?
snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // (103.2) Par.?
na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet / (104.1) Par.?
asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā // (104.2) Par.?
jñānaṃ tapo 'gnir āhāro mṛnmano vāry upāñjanam / (105.1) Par.?
vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām // (105.2) Par.?
sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtam / (106.1) Par.?
yo 'rthe śucir hi sa śucir na mṛtvāriśuciḥ śuciḥ // (106.2) Par.?
kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ / (107.1) Par.?
pracchannapāpā japyena tapasā vedavittamāḥ // (107.2) Par.?
mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati / (108.1) Par.?
rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ // (108.2) Par.?
adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati / (109.1) Par.?
vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati // (109.2) Par.?
eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ / (110.1) Par.?
purification of objects
nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam // (110.2) Par.?
taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca / (111.1) Par.?
bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ // (111.2) Par.?
nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati / (112.1) Par.?
abjam aśmamayaṃ caiva rājataṃ cānupaskṛtam // (112.2) Par.?
apām agneś ca saṃyogāddhaimaṃ raupyaṃ ca nirbabhau / (113.1) Par.?
tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ // (113.2) Par.?
tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca / (114.1) Par.?
śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ // (114.2) Par.?
dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam / (115.1) Par.?
prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam // (115.2) Par.?
mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi / (116.1) Par.?
camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu // (116.2) Par.?
carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā / (117.1) Par.?
sphyaśūrpaśakaṭānāṃ ca musalolūkhalasya ca // (117.2) Par.?
adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām / (118.1) Par.?
prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate // (118.2) Par.?
cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca / (119.1) Par.?
śākamūlaphalānāṃ ca dhānyavac chuddhir iṣyate // (119.2) Par.?
kauśeyāvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ / (120.1) Par.?
śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ // (120.2) Par.?
kṣaumavacchaṅkhaśṛṅgāṇām asthidantamayasya ca / (121.1) Par.?
śuddhir vijānatā kāryā gomūtreṇodakena vā // (121.2) Par.?
prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati / (122.1) Par.?
mārjanopāñjanair veśma punaḥpākena mṛnmayam // (122.2) Par.?
madyair mūtraiḥ purīṣair vā ṣṭhīvanaiḥ pūyaśoṇitaiḥ / (123.1) Par.?
saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam // (123.2) Par.?
sammārjanopāñjanena sekenollekhanena ca / (124.1) Par.?
gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ // (124.2) Par.?
pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam / (125.1) Par.?
dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati // (125.2) Par.?
yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ / (126.1) Par.?
tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu // (126.2) Par.?
trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan / (127.1) Par.?
adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // (127.2) Par.?
āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet / (128.1) Par.?
avyāptāś ced amedhyena gandhavarṇarasānvitāḥ // (128.2) Par.?
nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam / (129.1) Par.?
brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ // (129.2) Par.?
nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane / (130.1) Par.?
prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ // (130.2) Par.?
śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt / (131.1) Par.?
kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ // (131.2) Par.?
purity of parts of the body
ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ / (132.1) Par.?
yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ // (132.2) Par.?
makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ / (133.1) Par.?
rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet // (133.2) Par.?
viṅmūtrotsargaśuddhyarthaṃ mṛdvāryādeyam arthavat / (134.1) Par.?
daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api // (134.2) Par.?
vasā śukram asṛṅmajjā mūtraviḍghrāṇakarṇaviṣ / (135.1) Par.?
śleṣmāśru dūṣikā svedo dvādaśaite nṝṇāṃ malāḥ // (135.2) Par.?
ekā liṅge gude tisras tathaikatra kare daśa / (136.1) Par.?
ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā // (136.2) Par.?
etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām / (137.1) Par.?
triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam // (137.2) Par.?
ācamana
kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet / (138.1) Par.?
vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā // (138.2) Par.?
trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham / (139.1) Par.?
śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt // (139.2) Par.?
śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām / (140.1) Par.?
vaiśyavacchaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam // (140.2) Par.?
nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ / (141.1) Par.?
na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam // (141.2) Par.?
spṛśanti bindavaḥ pādau ya ācāmayataḥ parān / (142.1) Par.?
bhaumikais te samā jñeyā na tair āprayato bhavet // (142.2) Par.?
ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana / (143.1) Par.?
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // (143.2) Par.?
vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret / (144.1) Par.?
ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam // (144.2) Par.?
suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca / (145.1) Par.?
pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san // (145.2) Par.?
eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca / (146.1) Par.?
ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata // (146.2) Par.?
strīdharma
bālayā vā yuvatyā vā vṛddhayā vāpi yoṣitā / (147.1) Par.?
na svātantryeṇa kartavyaṃ kiṃcid kāryaṃ gṛheṣv api // (147.2) Par.?
bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane / (148.1) Par.?
putrāṇāṃ bhartari prete na bhajet strī svatantratām // (148.2) Par.?
pitrā bhartrā sutair vāpi necched viraham ātmanaḥ / (149.1) Par.?
eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule // (149.2) Par.?
sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā / (150.1) Par.?
susaṃskṛtopaskarayā vyaye cāmuktahastayā // (150.2) Par.?
yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ / (151.1) Par.?
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // (151.2) Par.?
maṅgalārthaṃ svastyayanaṃ yajñaś cāsāṃ prajāpateḥ / (152.1) Par.?
prayujyate vivāhe tu pradānaṃ svāmyakāraṇam // (152.2) Par.?
anṛtāvṛtukāle ca mantrasaṃskārakṛt patiḥ / (153.1) Par.?
sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ // (153.2) Par.?
viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ / (154.1) Par.?
upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ // (154.2) Par.?
nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam / (155.1) Par.?
patiṃ śuśrūṣate yena tena svarge mahīyate // (155.2) Par.?
pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā / (156.1) Par.?
patilokam abhīpsantī nācaret kiṃcid apriyam // (156.2) Par.?
kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ / (157.1) Par.?
na tu nāmāpi gṛhṇīyāt patyau prete parasya tu // (157.2) Par.?
āsīta ā maraṇāt kṣāntā niyatā brahmacāriṇī / (158.1) Par.?
yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam // (158.2) Par.?
anekāni sahasrāṇi kumārabrahmacāriṇām / (159.1) Par.?
divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim // (159.2) Par.?
mṛte bhartari sādhvī strī brahmacarye vyavasthitā / (160.1) Par.?
svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ // (160.2) Par.?
apatyalobhād yā tu strī bhartāram ativartate / (161.1) Par.?
seha nindām avāpnoti paralokācca hīyate // (161.2) Par.?
nānyotpannā prajāstīha na cāpy anyaparigrahe / (162.1) Par.?
na dvitīyaś ca sādhvīnāṃ kvacid bhartopadiśyate // (162.2) Par.?
patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate / (163.1) Par.?
nindyaiva sā bhavel loke parapūrveti cocyate // (163.2) Par.?
vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām / (164.1) Par.?
śṛgālayoniṃ prāpnoti pāparogaiś ca pīḍyate // (164.2) Par.?
patiṃ yā nābhicarati manovāgdehasaṃyatā / (165.1) Par.?
sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate // (165.2) Par.?
anena nārī vṛttena manovāgdehasaṃyatā / (166.1) Par.?
ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca // (166.2) Par.?
evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm / (167.1) Par.?
dāhayed agnihotreṇa yajñapātraiś ca dharmavit // (167.2) Par.?
bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi / (168.1) Par.?
punar dārakriyāṃ kuryāt punar ādhānam eva ca // (168.2) Par.?
anena vidhinā nityaṃ pañcayajñān na hāpayet / (169.1) Par.?
dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // (169.2) Par.?
Duration=0.58234095573425 secs.