Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Rasaprakāśasudhākara
Ānandakanda
Āyurvedadīpikā
Hārāṇacandara on Suśr

Jaiminīyabrāhmaṇa
JB, 1, 205, 13.0 bhrātṛvyalokaṃ caivaiṣāṃ tad vidhamaṃs tiṣṭhati //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 26.0 aśvaḥ kṛṣṇa upatiṣṭhati sāmyekṣyāya bhrātṛvyalokam eva sa vidhamaṃs tiṣṭhati //
Carakasaṃhitā
Ca, Sū., 30, 8.2 ojovahāḥ śarīre'smin vidhamyante samantataḥ //
Mahābhārata
MBh, 1, 128, 4.34 vyadhamat tānyanīkāni tatkṣaṇād eva bhārata /
MBh, 1, 181, 20.19 vyadhamad bāṇajālena sarvāṅgaṃ phalgunasya ca /
MBh, 1, 219, 23.2 vyadhamaccharasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān //
MBh, 3, 21, 35.3 yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ //
MBh, 3, 163, 27.2 adṛśyanta mahārāja tānyahaṃ vyadhamaṃ punaḥ //
MBh, 3, 167, 17.2 vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ //
MBh, 3, 167, 23.2 avākiran māṃ balavat tān ahaṃ vyadhamaṃ śaraiḥ //
MBh, 3, 168, 10.1 tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ /
MBh, 3, 170, 31.1 tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ /
MBh, 3, 230, 14.2 kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm //
MBh, 4, 52, 13.2 vyadhamanna ca pārtho 'sya śarīram avapīḍayat //
MBh, 4, 55, 20.2 sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamaccharaiḥ //
MBh, 4, 59, 14.2 vyadhamat sāyakair bhīṣmo 'rjunaṃ saṃnivārayat //
MBh, 4, 59, 16.3 vyadhamat tāṃ punastasya bhīṣmaḥ śaraśataiḥ śitaiḥ //
MBh, 4, 64, 27.2 yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ //
MBh, 5, 182, 3.2 vyadhamaṃ tumule yuddhe prāṇāṃstyaktvā sudustyajān //
MBh, 5, 182, 9.2 dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ tataḥ śaktīr vyadhamaṃ ghorarūpāḥ //
MBh, 6, 1, 22.2 vinighnaṃstānyanīkāni vidhamaṃścaiva tad rajaḥ //
MBh, 6, 54, 9.2 vyadhametāṃ śitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 58, 61.1 mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān /
MBh, 6, 71, 31.2 vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ //
MBh, 6, 79, 22.2 pauruṣaṃ khyāpayaṃstūrṇaṃ vyadhamat tava vāhinīm //
MBh, 6, 82, 38.2 vyadhamat sarvapāñcālāṃstūlarāśim ivānalaḥ //
MBh, 6, 98, 32.1 vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ /
MBh, 6, 99, 2.2 vyadhamanniśitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 110, 36.2 vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānilaḥ //
MBh, 6, 112, 62.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 6, 114, 65.1 tasya tacchatadhā carma vyadhamad daṃśitātmanaḥ /
MBh, 7, 7, 8.2 vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ //
MBh, 7, 12, 27.2 dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhamanniśitaiḥ śaraiḥ //
MBh, 7, 19, 31.2 droṇo yaudhiṣṭhiraṃ sainyaṃ bahudhā vyadhamaccharaiḥ //
MBh, 7, 20, 19.2 vyadhamat tānyanīkāni tūlarāśim ivānilaḥ //
MBh, 7, 24, 54.2 svayaṃ yacchan hayān rājan vyadhamat pāṇḍavīṃ camūm //
MBh, 7, 25, 7.1 vidhamed abhrajālāni yathā vāyuḥ samantataḥ /
MBh, 7, 25, 7.2 vyadhamat tānyanīkāni tathaiva pavanātmajaḥ //
MBh, 7, 25, 26.2 gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ //
MBh, 7, 28, 8.1 tato nāgasya tad varma vyadhamat pākaśāsaniḥ /
MBh, 7, 29, 4.2 tilaśo vyadhamat pārthaḥ saubalasya śitaiḥ śaraiḥ //
MBh, 7, 29, 34.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 7, 37, 6.3 vyadhamal lāghavāt tacca dadṛśe nāsya kaścana //
MBh, 7, 45, 22.1 tatastat kuñjarānīkaṃ vyadhamaddhṛṣṭam ārjuniḥ /
MBh, 7, 47, 37.2 rādheyo niśitair bāṇair vyadhamaccarma cottamam //
MBh, 7, 65, 11.2 gajānīkam amitrāṇām abhito vyadhamaccharaiḥ //
MBh, 7, 70, 22.2 vyadhamaccāpi tānyasya dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 70, 27.2 amarṣitastato droṇaḥ pāñcālān vyadhamaccharaiḥ //
MBh, 7, 96, 17.2 eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ //
MBh, 7, 102, 75.2 diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmajaḥ //
MBh, 7, 102, 100.2 diśaḥ sarvāḥ samabhyasya vyadhamat pāṇḍunandanaḥ //
MBh, 7, 106, 33.1 tasya karṇaścatuḥṣaṣṭyā vyadhamat kavacaṃ dṛḍham /
MBh, 7, 107, 19.2 vyadhamad bhīmasenasya śarajālāni patribhiḥ //
MBh, 7, 111, 23.2 vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ //
MBh, 7, 112, 12.1 tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ /
MBh, 7, 114, 50.3 tad asya sahasā karṇo vyadhamat prahasann iva //
MBh, 7, 114, 65.1 tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṃ punaḥ /
MBh, 7, 114, 93.2 kaṅkabarhiṇavāsobhir balaṃ vyadhamad arjunaḥ //
MBh, 7, 121, 49.1 sa devaśatrūn iva devarājaḥ kirīṭamālī vyadhamat samantāt /
MBh, 7, 131, 36.2 vyadhamacca śarair māyāṃ ghaṭotkacavinirmitām //
MBh, 7, 131, 72.2 vyadhamad droṇatanayo nīlameghaṃ samutthitam //
MBh, 7, 131, 97.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ /
MBh, 7, 132, 37.2 vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata //
MBh, 7, 134, 45.2 vyadhamaccharavarṣeṇa smayann iva dhanaṃjayaḥ //
MBh, 7, 136, 10.2 vyadhamat tān yathā vāyur meghān iva duratyayaḥ //
MBh, 7, 137, 51.2 droṇo 'pi pāṇḍupāñcālān vyadhamad rajanīmukhe //
MBh, 7, 139, 8.2 vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān //
MBh, 7, 140, 35.2 tad asya niśitair bāṇair vyadhamanmādhavo raṇe //
MBh, 7, 141, 24.2 vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ //
MBh, 7, 142, 6.2 tad apyasya śaraiḥ karṇo vyadhamat prahasann iva //
MBh, 7, 143, 35.2 rathaṃ ca śataśo rājan vyadhamat tasya dhanvinaḥ //
MBh, 7, 146, 37.2 vidrāvayaṃstava camūṃ śataśo vyadhamaccharaiḥ //
MBh, 7, 146, 45.2 vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 150, 38.2 vyadhamacca śarair māyāṃ ghaṭotkacavinirmitām //
MBh, 7, 150, 71.2 vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā //
MBh, 7, 150, 82.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ /
MBh, 7, 156, 33.1 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava /
MBh, 7, 165, 24.2 rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyutaḥ //
MBh, 8, 5, 68.2 saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ //
MBh, 8, 9, 34.2 kekayānāṃ mahat sainyaṃ vyadhamat sātyakiḥ śaraiḥ //
MBh, 8, 12, 35.2 vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ //
MBh, 8, 14, 20.2 vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ //
MBh, 8, 15, 33.2 dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham //
MBh, 8, 17, 86.1 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamaccharaiḥ /
MBh, 8, 18, 21.1 tasyāśvān ketanaṃ sūtaṃ tilaśo vyadhamaccharaiḥ /
MBh, 8, 19, 1.2 śvetāśvo 'pi mahārāja vyadhamat tāvakaṃ balam /
MBh, 8, 31, 4.1 vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva /
MBh, 8, 35, 25.2 vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ //
MBh, 8, 35, 26.2 marmasv api ca marmajño ninadan vyadhamad bhṛśam //
MBh, 8, 38, 19.2 vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ //
MBh, 8, 38, 38.2 śarair anekasāhasrair hārdikyo vyadhamad yudhi //
MBh, 8, 40, 64.1 pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān /
MBh, 8, 40, 130.2 vasuṣeṇaṃ ca pāñcālaḥ kṛtsnena vyadhamad raṇe //
MBh, 8, 42, 34.2 hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamaccharaiḥ //
MBh, 8, 43, 76.3 arjuno vyadhamacchiṣṭān ahitān niśitaiḥ śaraiḥ //
MBh, 8, 51, 38.1 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ /
MBh, 8, 51, 70.1 vidhamantam anīkāni vyathayantaṃ mahārathān /
MBh, 8, 55, 14.2 arjuno vyadhamat sainyaṃ mahāvāto ghanān iva //
MBh, 8, 59, 9.2 vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ //
MBh, 8, 59, 23.2 bhīmo vyadhamad abhrānto gadāpāṇir mahāhave //
MBh, 8, 60, 1.3 pāñcālaputrān vyadhamat sūtaputro maheṣubhir vāta ivābhrasaṃghān //
MBh, 8, 62, 27.1 taṃ karṇaputro vidhamantam ekaṃ narāśvamātaṅgarathapravekān /
MBh, 8, 62, 28.2 tasyeṣubhir vyadhamat karṇaputro mahāraṇe carma sahasratāram //
MBh, 8, 65, 34.1 tato dhanurjyām avadhamya śīghraṃ śarān astān ādhirather vidhamya /
MBh, 8, 66, 3.2 tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne //
MBh, 9, 10, 6.1 pāṇḍavāstāvakaṃ sainyaṃ vyadhamanniśitaiḥ śaraiḥ /
MBh, 9, 12, 37.2 vyadhamat samare rājanmahābhrāṇīva mārutaḥ //
MBh, 9, 16, 57.2 vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān /
MBh, 9, 26, 34.1 tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ /
MBh, 12, 67, 28.2 mānaṃ vidhama śatrūṇāṃ dharmo jayatu naḥ sadā //
MBh, 14, 29, 13.2 visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam //
Rāmāyaṇa
Rām, Ay, 74, 8.2 vidhamanti sma durgāṇi sthalāni ca tatas tataḥ //
Rām, Ār, 54, 7.2 śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ //
Rām, Ki, 44, 12.1 vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn /
Rām, Ki, 66, 19.1 vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān /
Rām, Su, 12, 20.1 mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ /
Rām, Su, 24, 22.1 vidhamecca purīṃ laṅkāṃ śoṣayecca mahodadhim /
Rām, Su, 28, 28.1 saṃkruddhastaistu parito vidhaman rakṣasāṃ balam /
Rām, Su, 34, 25.2 astraviccharajālena rākṣasān vidhamiṣyati //
Rām, Su, 37, 41.2 āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ //
Rām, Su, 56, 121.2 yāvanna harayo vīrā vidhamanti balaṃ tava //
Rām, Su, 58, 5.2 saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi //
Rām, Su, 58, 6.3 tānyahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān //
Rām, Yu, 2, 20.2 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ //
Rām, Yu, 4, 60.2 vidhamanto girivarān prayayuḥ plavagarṣabhāḥ //
Rām, Yu, 47, 45.2 vidhamiṣyāmyahaṃ nīcam anujānīhi māṃ vibho //
Rām, Yu, 47, 54.2 vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam //
Rām, Yu, 50, 19.2 svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān //
Rām, Yu, 54, 1.2 janayann iva nirghātān vidhamann iva parvatān //
Rām, Yu, 54, 6.2 vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ //
Rām, Yu, 72, 25.2 vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ //
Rām, Yu, 75, 6.2 vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ //
Rām, Yu, 81, 18.1 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān /
Rām, Yu, 84, 4.2 sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 60.2 tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk //
AHS, Utt., 16, 6.2 taccūrṇaṃ sakṛd avacūrṇanānniśīthe netrāṇāṃ vidhamati sadya eva kopam //
Matsyapurāṇa
MPur, 150, 63.1 vyadhamattasya sainyāni nānāsāyakavṛṣṭibhiḥ /
MPur, 153, 81.2 daityo'pi bāṇajālaṃ tadvyadhamatsāyakaiḥ śitaiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 11.2 vidhamantaṃ sannikarṣe paryaikṣata ka ityasau //
BhāgPur, 4, 10, 16.2 astraughaṃ vyadhamadbāṇairghanānīkamivānilaḥ //
BhāgPur, 11, 3, 40.1 yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni /
Rasaprakāśasudhākara
RPSudh, 4, 25.2 śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate //
Ānandakanda
ĀK, 2, 1, 122.2 pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 8.2, 3.0 vidhamyante visarpante //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //