Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūya eva mahātejā hanūmānmārutātmajaḥ / (1.1) Par.?
abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt // (1.2) Par.?
vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ / (2.1) Par.?
rāmanāmāṅkitaṃ cedaṃ paśya devyaṅgulīyakam / (2.2) Par.?
samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi // (2.3) Par.?
gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam / (3.1) Par.?
bhartāram iva samprāptā jānakī muditābhavat // (3.2) Par.?
cāru tad vadanaṃ tasyāstāmraśuklāyatekṣaṇam / (4.1) Par.?
babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ // (4.2) Par.?
tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā / (5.1) Par.?
parituṣṭā priyaṃ śrutvā prāśaṃsata mahākapim // (5.2) Par.?
vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama / (6.1) Par.?
yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam // (6.2) Par.?
śatayojanavistīrṇaḥ sāgaro makarālayaḥ / (7.1) Par.?
vikramaślāghanīyena kramatā goṣpadīkṛtaḥ // (7.2) Par.?
na hi tvāṃ prākṛtaṃ manye vānaraṃ vānararṣabha / (8.1) Par.?
yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ // (8.2) Par.?
arhase ca kapiśreṣṭha mayā samabhibhāṣitum / (9.1) Par.?
yadyasi preṣitastena rāmeṇa viditātmanā // (9.2) Par.?
preṣayiṣyati durdharṣo rāmo na hyaparīkṣitam / (10.1) Par.?
parākramam avijñāya matsakāśaṃ viśeṣataḥ // (10.2) Par.?
diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ / (11.1) Par.?
lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ // (11.2) Par.?
kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām / (12.1) Par.?
mahīṃ dahati kopena yugāntāgnir ivotthitaḥ // (12.2) Par.?
atha vā śaktimantau tau surāṇām api nigrahe / (13.1) Par.?
mamaiva tu na duḥkhānām asti manye viparyayaḥ // (13.2) Par.?
kaccicca vyathate rāmaḥ kaccinna paritapyate / (14.1) Par.?
uttarāṇi ca kāryāṇi kurute puruṣottamaḥ // (14.2) Par.?
kaccinna dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati / (15.1) Par.?
kaccit puruṣakāryāṇi kurute nṛpateḥ sutaḥ // (15.2) Par.?
dvividhaṃ trividhopāyam upāyam api sevate / (16.1) Par.?
vijigīṣuḥ suhṛt kaccinmitreṣu ca paraṃtapaḥ // (16.2) Par.?
kaccinmitrāṇi labhate mitraiścāpyabhigamyate / (17.1) Par.?
kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ // (17.2) Par.?
kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ / (18.1) Par.?
kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate // (18.2) Par.?
kaccinna vigatasneho vivāsānmayi rāghavaḥ / (19.1) Par.?
kaccinmāṃ vyasanād asmānmokṣayiṣyati vānaraḥ // (19.2) Par.?
sukhānām ucito nityam asukhānām anūcitaḥ / (20.1) Par.?
duḥkham uttaram āsādya kaccid rāmo na sīdati // (20.2) Par.?
kausalyāyāstathā kaccit sumitrāyāstathaiva ca / (21.1) Par.?
abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca // (21.2) Par.?
mannimittena mānārhaḥ kaccicchokena rāghavaḥ / (22.1) Par.?
kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati // (22.2) Par.?
kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ / (23.1) Par.?
dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte // (23.2) Par.?
vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati / (24.1) Par.?
matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ // (24.2) Par.?
kaccicca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ / (25.1) Par.?
astraviccharajālena rākṣasān vidhamiṣyati // (25.2) Par.?
raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe / (26.1) Par.?
drakṣyāmyalpena kālena rāvaṇaṃ sasuhṛjjanam // (26.2) Par.?
kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi / (27.1) Par.?
mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena // (27.2) Par.?
dharmāpadeśāt tyajataśca rājyaṃ māṃ cāpyaraṇyaṃ nayataḥ padātim / (28.1) Par.?
nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti // (28.2) Par.?
na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā / (29.1) Par.?
tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya // (29.2) Par.?
itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā / (30.1) Par.?
śrotuṃ punastasya vaco 'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā // (30.2) Par.?
sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ / (31.1) Par.?
śirasyañjalim ādhāya vākyam uttaram abravīt // (31.2) Par.?
na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ / (32.1) Par.?
śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ // (32.2) Par.?
camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām / (33.1) Par.?
viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam / (33.2) Par.?
kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām // (33.3) Par.?
tatra yadyantarā mṛtyur yadi devāḥ sahāsurāḥ / (34.1) Par.?
sthāsyanti pathi rāmasya sa tān api vadhiṣyati // (34.2) Par.?
tavādarśanajenārye śokena sa pariplutaḥ / (35.1) Par.?
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ // (35.2) Par.?
dardareṇa ca te devi śape mūlaphalena ca / (36.1) Par.?
malayena ca vindhyena meruṇā mandareṇa ca // (36.2) Par.?
yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam / (37.1) Par.?
mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam // (37.2) Par.?
kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau / (38.1) Par.?
śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani // (38.2) Par.?
na māṃsaṃ rāghavo bhuṅkte na cāpi madhu sevate / (39.1) Par.?
vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam // (39.2) Par.?
naiva daṃśānna maśakānna kīṭānna sarīsṛpān / (40.1) Par.?
rāghavo 'panayed gātrāt tvadgatenāntarātmanā // (40.2) Par.?
nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ / (41.1) Par.?
nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ // (41.2) Par.?
anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ / (42.1) Par.?
sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate // (42.2) Par.?
dṛṣṭvā phalaṃ vā puṣpaṃ vā yaccānyat strīmanoharam / (43.1) Par.?
bahuśo hā priyetyevaṃ śvasaṃstvām abhibhāṣate // (43.2) Par.?
sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ / (44.1) Par.?
dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ // (44.2) Par.?
sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā / (45.1) Par.?
śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva // (45.2) Par.?
Duration=0.17285490036011 secs.