Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 87, 17.6 kāryaṃ tatra prathamaṃ dharmakāryaṃ yan no virudhyād arthakāmau sa dharmaḥ //
MBh, 1, 145, 28.3 na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam /
MBh, 1, 150, 6.2 lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā //
MBh, 1, 187, 27.1 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ /
MBh, 1, 187, 28.4 lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara //
MBh, 1, 188, 7.2 adharmo 'yaṃ mama mato viruddho lokavedayoḥ /
MBh, 1, 212, 1.59 tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava /
MBh, 2, 5, 83.2 tvayā saha virudhyante paraiḥ krītāḥ kathaṃcana //
MBh, 3, 2, 16.1 na hi jñānaviruddheṣu bahudoṣeṣu karmasu /
MBh, 3, 11, 15.2 yad anyonyena te putrā virudhyante narādhipa //
MBh, 3, 110, 6.3 viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ //
MBh, 3, 131, 1.3 sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi //
MBh, 3, 240, 3.1 na hi kāryaviruddheṣu bahvapāyeṣu karmasu /
MBh, 3, 241, 27.2 ataś cāpi viruddhas te kratur eṣa nṛpottama //
MBh, 5, 27, 22.2 addhā kiṃ tat kāraṇaṃ yasya hetoḥ prajñāviruddhaṃ karma cikīrṣasīdam //
MBh, 5, 33, 75.2 brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate //
MBh, 5, 36, 69.1 na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ /
MBh, 5, 75, 8.2 kṛtaṃ mānuṣyakaṃ karma daivenāpi virudhyate //
MBh, 5, 122, 27.1 sa tvaṃ virudhya tair vīrair anyebhyastrāṇam icchasi /
MBh, 5, 125, 10.1 kena cāpyapavādena virudhyante 'ribhiḥ saha /
MBh, 8, 30, 51.1 na ca kenaca dharmeṇa virudhyante prajā imāḥ /
MBh, 12, 9, 20.2 dvaṃdvāni ca viruddhāni tāni sarvāṇyacintayan //
MBh, 12, 35, 9.2 lokavedaviruddhāni tānyekāgramanāḥ śṛṇu //
MBh, 12, 38, 4.1 dharmacaryā ca rājyaṃ ca nityam eva virudhyate /
MBh, 12, 50, 33.1 cāturvarṇyena yaścaiko dharmo na sma virudhyate /
MBh, 12, 63, 28.1 majjet trayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyur viruddhāḥ /
MBh, 12, 74, 8.2 vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya brahma kṣatraṃ yatra virudhyate ha /
MBh, 12, 86, 14.2 hārdaṃ bhayaṃ sambhavati svargaścāsya virudhyate //
MBh, 12, 96, 4.1 te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃcana /
MBh, 12, 106, 15.2 nadībandhavirodhāṃśca balavadbhir virudhyatām //
MBh, 12, 109, 4.2 dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira //
MBh, 12, 136, 17.1 yastvamitreṇa saṃdhatte mitreṇa ca virudhyate /
MBh, 12, 138, 67.1 paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset /
MBh, 12, 157, 9.1 viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ /
MBh, 12, 234, 10.2 yad idaṃ vedavacanaṃ lokavāde virudhyate /
MBh, 12, 234, 10.3 pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ //
MBh, 12, 252, 10.2 pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ //
MBh, 12, 254, 11.1 nānurudhye virudhye vā na dveṣmi na ca kāmaye /
MBh, 12, 271, 46.1 aṣṭau ca ṣaṣṭiṃ ca śatāni yāni manoviruddhāni mahādyutīnām /
MBh, 12, 305, 12.1 daivatānyavajānāti brāhmaṇaiśca virudhyate /
MBh, 12, 308, 88.2 nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam //
MBh, 13, 18, 51.1 ābhāsvarā gandhapā dṛṣṭipāśca vācā viruddhāśca manoviruddhāḥ /
MBh, 13, 19, 3.1 saṃdehaḥ sumahān eṣa viruddha iti me matiḥ /
MBh, 13, 95, 72.2 anṛtaṃ bhāṣatu sadā sādhubhiśca virudhyatu /
MBh, 13, 96, 26.3 tapasvibhir virudhyeta yaste harati puṣkaram //
MBh, 13, 96, 31.2 anṛtaṃ bhāṣatu sadā sadbhiścaiva virudhyatu /
MBh, 13, 116, 2.2 ahatvā ca kuto māṃsam evam etad virudhyate //
MBh, 13, 125, 36.1 parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi /
MBh, 13, 132, 24.1 śaṭhapralāpād viratā viruddhaparivarjakāḥ /
MBh, 14, 17, 8.2 ativelam upāśnāti tair viruddhānyanātmavān //
MBh, 14, 57, 7.1 na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ /
MBh, 18, 1, 11.2 svarge nivāso rājendra viruddhaṃ cāpi naśyati //