Occurrences

Atharvaprāyaścittāni
Chāndogyopaniṣad
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 1, 5, 6.0 bhadrād abhi śreyaḥ prehīty etayarcā gārhapatya ājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt //
AVPr, 2, 3, 20.0 gārhapatyājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇātivrajya juhuyāt //
Chāndogyopaniṣad
ChU, 6, 13, 2.1 yathā vilīnam eva /
Kauśikasūtra
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 6, 2, 39.0 ghraṃsaśṛtaṃ puroḍāśam ghraṃsavilīnena sarvahutam //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
Kāṭhakasaṃhitā
KS, 15, 5, 5.0 svayaṃ vilīyate //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 8.0 svayaṃvilīnam ājyaṃ bhavati //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 46.0 svayaṃ vilīnam ājyaṃ bhavati //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 6.1 tat svayaṃvilīnam ājyaṃ bhavati //
ĀpŚS, 18, 11, 17.1 tasmin svayaṃvilīnam ānayati //
Carakasaṃhitā
Ca, Indr., 5, 28.2 vayāṃsi ca vilīyante svapne mauṇḍyam iyācca yaḥ //
Ca, Cik., 5, 52.1 dṛṣṭvādau svedayedyuktyā svinnaṃ ca vilayedbhiṣak /
Mahābhārata
MBh, 3, 219, 38.2 tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate //
MBh, 10, 8, 86.1 tatra kecinnarā bhītā vyalīyanta mahītale /
MBh, 12, 91, 12.2 yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ //
MBh, 12, 252, 16.1 dharmo bhavati sa kṣipraṃ vilīnastveva sādhuṣu /
MBh, 12, 295, 15.2 tadā saha guṇaistaistu pañcaviṃśo vilīyate //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 20.1 tato vilīnapāśo 'sau vimalaḥ kevalaḥ prabhuḥ /
Rāmāyaṇa
Rām, Yu, 45, 36.2 ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ //
Amaruśataka
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 12.1 rāgarugdāhasaṃrambhā yatra cājyaṃ vilīyate /
AHS, Sū., 28, 43.2 ūṣmaṇā prāyaśaḥ śalyaṃ dehajena vilīyate //
AHS, Sū., 30, 50.1 styāne 'sre vedanātyarthaṃ vilīne mandatā rujaḥ /
AHS, Nidānasthāna, 2, 76.2 dhātūn prakṣobhayan doṣo mokṣakāle vilīyate //
AHS, Nidānasthāna, 9, 18.1 tasyām utpannamātrāyāṃ śukram eti vilīyate /
AHS, Cikitsitasthāna, 4, 2.2 sulīno 'pi vilīno 'sya koṣṭhaṃ prāptaḥ sunirharaḥ //
AHS, Utt., 12, 26.1 vilīnalīnā yacchanti vyaktam atrāhni darśanam /
AHS, Utt., 22, 102.1 gomūtrakvathanavilīnavigrahāṇāṃ pathyānāṃ jalamiśikuṣṭhabhāvitānām /
AHS, Utt., 25, 34.1 vilīyate sa cen naivaṃ tatastam upanāhayet /
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
Divyāvadāna
Divyāv, 2, 533.0 tato bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭā yayā jambudvīpo vilīnakanakāvabhāsaḥ saṃvṛttaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 7, 31.2 śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe //
Kir, 8, 35.1 sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane /
Kir, 11, 79.1 vicchinnābhravilāyaṃ vā vilīye nagamūrdhani /
Kūrmapurāṇa
KūPur, 2, 43, 45.2 parvatāśca vilīyante mahī cāpsu nimajjati //
Liṅgapurāṇa
LiPur, 1, 85, 171.2 yathā vahnisamīpastho ghṛtakuṃbho vilīyate //
LiPur, 1, 85, 172.1 tathā pāpaṃ vilīyeta ācāryasya samīpataḥ /
LiPur, 1, 86, 70.2 karaṇāni vilīnāni yadā svātmani suvratāḥ //
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
LiPur, 2, 55, 13.2 vilīnāvayavaṃ sarvaṃ jagatsthāvarajaṅgamam //
Matsyapurāṇa
MPur, 150, 182.1 parasparaṃ vyalīyanta pṛṣṭheṣu vyastrapāṇayaḥ /
MPur, 150, 182.2 sveṣu bādhe vyalīyanta gajeṣu turageṣu ca //
MPur, 153, 147.2 parasparaṃ vyalīyanta gāvaḥ śītārditā iva //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 113.2 ye prasaktā vilīnāste ye sthitāste divaṃ gatāḥ //
Suśrutasaṃhitā
Su, Sū., 26, 20.2 cirasthānādvilīyante pittatejaḥpratāpanāt //
Su, Utt., 18, 7.2 pūrayedghṛtamaṇḍasya vilīnasya sukhodake //
Viṣṇupurāṇa
ViPur, 1, 12, 31.1 tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ /
ViPur, 2, 3, 26.1 jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham /
ViPur, 5, 13, 21.2 tadaprāptimahāduḥkhavilīnāśeṣapātakā //
ViPur, 6, 5, 51.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca //
Śatakatraya
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 1.2 vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato'yam //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 13.2 vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ //
Bhāratamañjarī
BhāMañj, 13, 939.1 nijodbhavavilīnecchaḥ saṃvidvikacamānasaḥ /
Garuḍapurāṇa
GarPur, 1, 158, 18.2 tasyāmutpannamātrāyāṃ śuṣkametya vilīyate //
Kathāsaritsāgara
KSS, 5, 3, 28.1 tataḥ śākhāvilīnānāṃ sa teṣāṃ pakṣiṇāṃ mithaḥ /
KSS, 5, 3, 34.2 pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata //
Rasahṛdayatantra
RHT, 18, 18.1 sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /
Rasamañjarī
RMañj, 6, 233.1 rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /
Rasaprakāśasudhākara
RPSudh, 5, 109.2 udake ca vilīyeta tacchuddhaṃ ca vidhīyate //
Rasaratnasamuccaya
RRS, 2, 85.1 mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /
RRS, 2, 98.2 vilīne gandhake kṣiptvā jārayettriguṇālakaṃ //
RRS, 2, 107.2 salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //
Rasendracūḍāmaṇi
RCūM, 10, 91.2 vilīne gandhake kṣiptvā jārayet triguṇālakam //
RCūM, 10, 100.3 salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //
RCūM, 10, 139.1 mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /
Rasādhyāya
RAdhy, 1, 40.2 piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //
RAdhy, 1, 55.2 sūkṣmadoṣā vilīyate mūrchitotthitapātane //
Rasārṇava
RArṇ, 18, 170.2 devā yatra vilīyante siddhastatraiva līyate //
RArṇ, 18, 228.2 devā yatra vilīyante siddhastatraiva līyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Tantrasāra
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
Tantrāloka
TĀ, 1, 44.2 vilīyate tadā jīvanmuktiḥ karatale sthitā //
TĀ, 2, 49.2 vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ //
TĀ, 4, 277.2 himānīva mahāgrīṣme svayameva vilīyate //
TĀ, 5, 34.2 anena dhyānayogena viśvaṃ cakre vilīyate //
TĀ, 5, 35.1 tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate /
TĀ, 5, 77.2 vilīnaṃ tat trikoṇe 'smiñśaktivahnau vilīyate //
TĀ, 5, 77.2 vilīnaṃ tat trikoṇe 'smiñśaktivahnau vilīyate //
TĀ, 5, 84.1 mahāsāhasasaṃyogavilīnākhilavṛttikaḥ /
TĀ, 8, 275.2 mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ //
TĀ, 12, 23.1 na śaṅketa tathā śaṅkā vilīyetāvahelayā /
TĀ, 16, 238.2 pāśajālaṃ vilīyeta taddhyānabalato guroḥ //
TĀ, 19, 39.2 tarhi pāṣāṇatulyo 'sau vilīnendriyavṛttikaḥ //
Ānandakanda
ĀK, 1, 6, 73.2 yatra yatra vilīyante siddhistatraiva līyate //
ĀK, 1, 6, 130.1 devā yatra vilīyante siddhastatraiva līyate //
ĀK, 1, 15, 483.1 sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 79.2, 2.0 pralīyanniti vilīno bhavan //
ĀVDīp zu Ca, Sū., 28, 33.2, 2.0 viṣyandanāditi vilayanāt vilīnaśca dravatvādeva koṣṭhe nimnaṃ yāti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 4.0 madhyanāḍyāṃ vilīnatvāpādanaṃ tanmayatvataḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 16.1 punardhamedatitarāṃ yathā kalko vilīyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.1 tatastu yatkṛṣṇam upaiti cordhvaṃ vilīyamānaṃ raviraśmitaptam /
Bhāvaprakāśa
BhPr, 7, 3, 17.2 punardhamedatitarāṃ yathā kalko vilīyate /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 4.1 tathāstv iti hareṇoktvā liṅge tasmin vyalīyata /
GokPurS, 10, 48.1 ity uktvā nṛharis tatra tasyāṃ mūrtau vyalīyata /
Haribhaktivilāsa
HBhVil, 4, 93.1 avilīnaṃ tathā sarpir vilīnaṃ śrapaṇena tu /
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
Haṃsadūta
Haṃsadūta, 1, 4.2 dṛgambhogambhīrīkṛtamihiraputrīlaharibhir vilīnā dhūlināmupari parivavre parijanaiḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 23.1 mano yatra vilīyeta pavanas tatra līyate /
HYP, Caturthopadeśaḥ, 23.2 pavano līyate yatra manas tatra vilīyate //
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 48.1 bhruvor madhye śivasthānaṃ manas tatra vilīyate /
HYP, Caturthopadeśaḥ, 59.2 tathā saṃdhīyamānaṃ ca manas tattve vilīyate //
HYP, Caturthopadeśaḥ, 89.2 tatraiva susthirībhūya tena sārdhaṃ vilīyate //
HYP, Caturthopadeśaḥ, 105.2 nirañjane vilīyete niścitaṃ cittamārutau //
Mugdhāvabodhinī
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 9.3 mardayetsudṛḍhaṃ tāvad raso yāvad vilīyate //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 25.2 tadvadvilīyate pāpaṃ spṛṣṭaṃ bhasmakaṇaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 133.1 tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate /
SkPur (Rkh), Revākhaṇḍa, 29, 38.2 teṣāṃ pāpaṃ vilīyeta himaṃ sūryodaye yathā //
SkPur (Rkh), Revākhaṇḍa, 84, 15.1 vilīnaṃ pārtha kālena kiyateśaprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 19.1 tatrāsthīni vilīyante piṇḍadāne 'kṣayā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 12.1 darśanāt tasya tīrthasya pāparāśirvilīyate /