Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka
Saddharmapuṇḍarīkasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 11.2 vivṛttacakrā āsīnās tīreṇāsau tava iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 1, 3.13 vivṛttacakrā āsīnāstīre tubhyaṃ gaṅge /
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 24.0 vivṛtyāvṛtya vetarathāvṛttiḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
Taittirīyopaniṣad
TU, 1, 6, 1.3 yatrāsau keśānto vivartate vyapohya śīrṣakapāle bhūrityagnau pratitiṣṭhati bhuva iti vāyau //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 17.1 antareṇāgād vyavṛtad iti /
Ṛgveda
ṚV, 10, 27, 21.1 ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt /
Buddhacarita
BCar, 13, 30.2 māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca //
BCar, 13, 37.1 kaścittato roṣavivṛttadṛṣṭistasmai gadām udyamayāṃcakāra /
Carakasaṃhitā
Ca, Indr., 7, 7.2 chāyā vivartate yasya svastho 'pi preta eva saḥ //
Mahābhārata
MBh, 1, 169, 4.2 janmaprabhṛti tasmiṃśca pitarīva vyavartata //
MBh, 1, 189, 21.1 tato devo giriśo vajrapāṇiṃ vivṛtya netre kupito 'bhyuvāca /
MBh, 3, 12, 67.1 ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ /
MBh, 3, 147, 19.1 utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ /
MBh, 3, 152, 14.2 kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ //
MBh, 3, 154, 60.1 saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam /
MBh, 3, 163, 18.2 saṃmārjañjaṭhareṇorvīṃ vivartaṃśca muhur muhuḥ //
MBh, 4, 54, 17.2 avaikṣata vivṛttābhyāṃ netrābhyāṃ kurupuṃgavaḥ //
MBh, 5, 47, 25.1 mahābhaye sampravṛtte rathasthaṃ vivartamānaṃ samare kṛtāstram /
MBh, 5, 78, 18.2 kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani //
MBh, 5, 96, 16.1 akṣayāṇi kilaitāni vivartante sma mātale /
MBh, 7, 17, 10.1 vāhāsteṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ /
MBh, 7, 138, 18.1 gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ /
MBh, 7, 163, 12.1 tau vṛṣāviva saṃkruddhau vivṛttanayanāvubhau /
MBh, 8, 27, 41.2 candrodaye vivartantam aplavaḥ saṃtitīrṣasi //
MBh, 9, 56, 66.2 dhṛtiṃ samālambya vivṛttalocano balena saṃstabhya vṛkodaraḥ sthitaḥ //
MBh, 9, 64, 6.1 vivartamānaṃ bahuśo rudhiraughapariplutam /
MBh, 12, 186, 28.1 pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tad eti kartuḥ /
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 16.1 evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ /
MBh, 14, 39, 17.2 rājasāstu vivartante snehabhāvastu sāttvikaḥ //
Rāmāyaṇa
Rām, Ār, 23, 4.2 vyomni meghā vivartante paruṣā gardabhāruṇāḥ //
Rām, Ki, 22, 24.1 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam /
Rām, Su, 42, 2.2 mahān vivṛttanayanaścaṇḍaḥ samaradurjayaḥ //
Rām, Su, 45, 15.1 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ /
Rām, Su, 46, 28.1 śarāṇām antareṣvāśu vyavartata mahākapiḥ /
Rām, Su, 49, 36.2 daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ //
Rām, Yu, 18, 29.2 vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ //
Rām, Yu, 46, 14.2 vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat //
Rām, Yu, 47, 15.2 karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ //
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 48, 67.2 kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt //
Rām, Yu, 55, 123.1 sa tanmahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam /
Rām, Yu, 64, 4.2 vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ //
Rām, Yu, 83, 42.1 daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye /
Rām, Yu, 84, 30.1 vivṛttanayanaṃ krodhāt saphenarudhirāplutam /
Saundarānanda
SaundĀ, 4, 40.2 vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum //
Saṅghabhedavastu
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
Śvetāśvataropaniṣad
ŚvetU, 6, 2.2 teneśitaṃ karma vivartate ha pṛthivyāptejo'nilakhāni cintyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 43.1 vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt /
AHS, Śār., 5, 42.1 chāyā vivartate yasya svapne 'pi preta eva saḥ /
AHS, Cikitsitasthāna, 21, 41.2 unnāmayecca kuśalaścibukaṃ vivṛtte mukhe //
Daśakumāracarita
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 1, 32.1 bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani /
Kir, 4, 5.2 avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ //
Kir, 7, 34.1 āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena /
Kūrmapurāṇa
KūPur, 1, 4, 37.2 prākṛte 'ṇḍe vivṛttaḥ sa kṣetrajño brahmasaṃjñitaḥ //
KūPur, 1, 5, 1.2 svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ /
KūPur, 1, 31, 44.1 yataḥ pradhānaṃ puruṣaḥ purāṇo vivartate yaṃ praṇamanti devāḥ /
KūPur, 2, 6, 47.2 māyā vivartate nityaṃ sāpīśvaraniyogataḥ //
Liṅgapurāṇa
LiPur, 1, 70, 108.1 kālasaṃkhyāvivṛttasya parārdho brahmaṇaḥ smṛtaḥ /
LiPur, 1, 70, 176.1 vijñānena nivṛttāste vyavartanta mahaujasaḥ /
LiPur, 2, 22, 60.1 vivṛttāsyo 'ñjaliṃ kṛtvā bhrukuṭīkuṭilekṣaṇaḥ /
Matsyapurāṇa
MPur, 145, 70.2 saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate //
MPur, 145, 78.2 evaṃ vivṛttaḥ kṣetrajñaḥ kṣetraṃ hyanabhisaṃdhitaḥ //
MPur, 152, 14.1 tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ /
MPur, 152, 30.2 viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ daityasya vivyādha vivṛttanetraḥ //
MPur, 153, 119.4 vivṛttavadano grastumiyeṣa surapuṃgavān //
Nāṭyaśāstra
NāṭŚ, 4, 92.1 tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet /
NāṭŚ, 4, 141.1 tathā trikaṃ vivṛttaṃ ca mayūralalitaṃ bhavet /
Saṃvitsiddhi
SaṃSi, 1, 75.1 kiṃca prapañcarūpeṇa kā nu saṃvid vivartate /
Suśrutasaṃhitā
Su, Cik., 3, 37.2 grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho 'pi vā //
Su, Cik., 3, 43.2 nāsāṃ sannāṃ vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā //
Su, Ka., 5, 43.1 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 17.1 yasmād arvāg vyavartanta tato 'rvāksrotasas tu te /
ViPur, 6, 5, 40.1 vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
Abhidhānacintāmaṇi
AbhCint, 2, 42.2 evaṃ dvādaśabhirarairvivartate kālacakramidam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 73.1 buddhiparyantasaṃsāre māyāmātraṃ vivartate /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 16.2 parikraman vyomni vivṛttanetraś catvāri lebhe 'nudiśaṃ mukhāni //
Bhāratamañjarī
BhāMañj, 1, 1166.2 vivartante mahotsāhāḥ kimanyaddaivataṃ vinā //
Kathāsaritsāgara
KSS, 2, 2, 120.1 iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ /
KSS, 3, 5, 114.1 taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ /
Skandapurāṇa
SkPur, 8, 1.3 yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata //
Tantrāloka
TĀ, 8, 275.2 mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ //
TĀ, 8, 276.2 pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 229.1 avivartyāprameyaprajñā cāsi //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 16, 47.1 evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate 'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate //